समाचारं

१५ कन्दुकं कुरुत ! अस्य प्राकृतिकः खिलाडी वेई शिहाओ इत्यस्मात् उत्तमः स्वभावः अस्ति, तस्य कौशलं च झाङ्ग युनिङ्ग् इत्यस्य कौशलात् श्रेष्ठम् अस्ति यत् जापानं तं पश्यितव्यम् अस्ति ।

2024-08-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बहुकालपूर्वं घरेलुमाध्यमेषु ज्ञातं यत् राष्ट्रियपदकक्रीडादलेन पूर्वमेव २८ जनानां प्रशिक्षणसूचीं चयनं कृतम्, यत्र वु लेइ, वेई शिहाओ, फर्नाण्डो, झाङ्ग युनिङ्ग्, एलन् च सन्ति परन्तु वेई शिहाओ इत्यस्य स्वभावः दुर्गतिः अस्ति, झाङ्ग युनिङ्ग् इत्यस्य स्थितिः उत्तमः नास्ति, फर्नाण्डो इत्यस्य क्रीडायाः बहवः अवसराः अपि न सन्ति । उल्लेखनीयं यत् अस्मिन् समये राष्ट्रियपदकक्रीडाप्रशिक्षकः इवान्कोविच् एलनस्य महत्त्वं ददाति, एलनस्य स्थितिः खलु अतीव उत्तमः अस्ति यत् सः जापानस्य गोलं कर्तुं शक्नोति।

चीनी सुपरलीगस्य २३ तमे दौरे किङ्ग्डाओ वेस्ट् कोस्ट् इत्यनेन नान्टोङ्ग् ज़ियुन् इत्यनेन ३-० इति स्कोरेन पराजितः ३५ वर्षीयः प्राकृतिकः खिलाडी एलनः प्रथमं गोलं कृतवान्, तस्मिन् एव काले ३ क्रीडासु गोलं कृतवान् सः अस्मिन् ऋतौ एकं गोलं कृतवान् अस्ति, सः १५ गोलानि कृतवान् अस्ति, अतीव उष्णस्थितौ च अस्ति । बहुकालपूर्वं राष्ट्रियपदकक्रीडाप्रशिक्षकः इवान्कोविच् सार्वजनिकरूपेण उक्तवान् यत् सः एलनस्य विषये ध्यानं दास्यति तस्मिन् एव काले राष्ट्रियपदकक्रीडादलस्य २८ जनानां प्रशिक्षणसूची अपि पूर्वमेव प्रकाशिता अस्मिन् समये । राष्ट्रियपदकक्रीडादलस्य सर्वोच्चस्कोररः वु लेइ पूर्वमेव अतीव उष्णरूपेण अस्ति, अधुना एलनः दलस्य सदस्यः अस्ति ।