2024-08-17
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अधुना एव एनबीए-व्यापारबाजारे पुनः अशान्तिः अभवत् यत् लॉस एन्जल्स लेकर्स्-क्लबस्य अभिप्रायः अस्ति यत् मिनेसोटा-टिम्बरवुल्फ्स्-क्लबस्य आल्-स्टार-केन्द्रं कार्ल-एन्थोनी-टाउन्स्-इत्यस्य परिचयं ब्लॉकबस्टर-व्यापारस्य माध्यमेन कर्तुं शक्नोति एषा वार्ता शीघ्रमेव लीगस्य अन्तः बहिश्च उष्णविमर्शं प्रेरितवती, न केवलं टाउन्सस्य उत्कृष्टस्य व्यक्तिगतक्षमतायाः कारणात्, अपितु लेकर्स्-क्लबस्य सदस्यतायाः प्रबलस्य इच्छायाः कारणात् अपि
एकस्मिन् साक्षात्कारे टाउन्सः लॉस एन्जल्सनगरस्य कृते स्वस्य आकांक्षां लेब्रान् जेम्स् इत्यनेन सह कार्यं कर्तुं च कोऽपि रहस्यं न कृतवान्: "अहं सर्वदा जेम्स् इत्यस्य पार्श्वे क्रीडितुं स्वप्नं दृष्टवान्। तस्य नेतृत्वं चॅम्पियनशिप-अनुभवं च यत् अहं अनुसृत्य अस्मि तत् एव अस्ति। मम विश्वासः अस्ति , on a platform like the लेकर्स्, वयं मिलित्वा उच्चतरलक्ष्याणि प्राप्तुं शक्नुमः, सः च मम मनसि सर्वोत्तमः व्यक्तिः अस्ति यः मां चॅम्पियनशिपं प्रति नेतुम् अर्हति।" तस्य वचनेन तस्य विजयस्य इच्छा, लेकर्स् परिवारे सम्मिलितुं तस्य उत्सुकता च प्रकाशिता। अपेक्षा।
एतादृशानां सकारात्मकसंकेतानां सम्मुखे लेकर्स्-महाप्रबन्धकः रोबर्ट् पेलिन्का शीघ्रमेव कार्यं कृतवान् विश्वसनीयस्रोतानां अनुसारं सः अप्रतिरोध्यं प्रस्तावम् अयच्छत् : रसेल, हाचिमुरा, वैण्डर्बिल्ट् तथा च द्वौ ए बहुमूल्यं प्रथम-परिक्रमस्य पिक्, यत् टिम्बरवुल्फ्स्-क्लबं टाउन्स्-क्लबं त्यक्तुं प्रत्यभिज्ञातुं विनिर्मितम् आसीत् एषः प्रस्तावः न केवलं तत्कालं युद्धक्षमतां सम्भाव्यनवीनतारकान् च आच्छादयति, अपितु भविष्यस्य सम्पत्तिभिः सह अपि आगच्छति, यत् लेकर्स्-क्लबस्य अन्तःरेखायाः सुदृढीकरणे दृढनिश्चयं निष्कपटतां च दर्शयति