2024-08-17
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
१७ अगस्तदिनाङ्के समाचाराः (सम्वादकः झोउ जिओया)वायदाविपण्ये नूतनाः प्रजातयः सन्ति, अस्य मासस्य अन्तिमे व्यापारदिने व्यापारार्थं बोतलचिप् वायदा सूचीकृता भविष्यति।
16 अगस्त दिनाङ्के चीनप्रतिभूति नियामकआयोगेन एकं सूचनां जारीकृतं यत् सः हालमेव झेङ्गझौ वस्तुविनिमय (अतः झेङ्गझौ वस्तुविनिमयः इति उच्यते) इत्यत्र बोतल-फ्लेक्स-वायदा-पञ्जीकरणस्य अनुमोदनं कृतवान्, तथा च झेङ्गझौ-वस्तुविनिमय-आयोगेन आग्रहं करिष्यति यत् सः सुनिश्चितं कर्तुं विविधाः सज्जताः कुर्वन्तु बोतल फ्लेक्स वायदाः सुचारुतया प्रक्षेपणं च सुचारुतया प्रक्षेपणं च।
तस्मिन् एव दिने झेङ्गझौ-वस्तुविनिमयेन घोषितं यत् २०२४ तमस्य वर्षस्य अगस्तमासस्य ३० दिनाङ्के (शुक्रवासरे) बोतलचिप्-वायदाः व्यापारार्थं सूचीकृताः भविष्यन्ति, अस्याः प्रकारस्य च ३० अगस्त-मासस्य रात्रौ रात्रौ व्यापारः आरभ्यते व्यापारार्थं सूचीकृतानां बोतलचिप् वायदा अनुबन्धानां प्रथमः समूहः PR2503, PR2504, PR2505, PR2506, PR2507 तथा PR2508 च अस्ति ।
तदतिरिक्तं झेङ्गझौ वस्तुविनिमयेन उक्तं यत् बोतलचिप् वायदा अनुबन्धानां व्यापारमार्जिनमानकं ८% अस्ति, मूल्यसीमा च ±७% अस्ति । "झेंगझौ वस्तुविनिमय वायदा व्यापारजोखिमनियन्त्रणं प्रबन्धनपरिहारं च" इत्यस्य प्रासंगिकप्रावधानानाम् अनुसारं, बोतलफ्लेक्सवायदाअनुबन्धस्य मूल्यसीमा यस्मिन् दिने सूचीबद्धः भवति तस्मिन् दिने अनुबन्धस्य बेन्चमार्कमूल्यस्य ±14% भवति