2024-08-17
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
इतिहासे प्रथमवारं प्रति औंसं २५०० डॉलरं मारयन् १६ अगस्तदिनाङ्के स्पॉट् गोल्ड् मूल्येषु २% अधिकं वृद्धिः अभवत्, गतमासे निर्धारितं अभिलेखं अतिक्रान्तम्।
अस्मिन् वर्षे मार्चमासे मुख्यवृद्धेः अनन्तरं सुवर्णस्य मूल्यं २२००, २३००, २४०० अमेरिकीडॉलरस्य चिह्नं द्रुतगत्या अतिक्रान्तम्, अधुना पुनः २५०० अमेरिकीडॉलर् इत्येव अतिक्रान्तम् न केवलं घरेलुसुवर्णस्य ईटीएफ (विनिमय-व्यापारित-निधिः) महत्त्वपूर्ण-आवधिक-लाभान् अनुभवति, अपितु दीर्घकालं यावत् दृष्ट्वा, २०१६ तः सुवर्णस्य सञ्चितवृद्धिः १३०% अतिक्रान्तवती अस्ति
01
सुवर्णस्य मूल्येषु पुनः नूतनः अभिलेखः स्थापितः
१६ अगस्तदिनाङ्के सायं वैश्विकवित्तीयविपणेन ऐतिहासिकस्य क्षणस्य आरम्भः कृतः——प्रथमवारं स्पॉट् सुवर्णस्य मूल्यं प्रति औंसं २५०० डॉलरं यावत् अस्ति。
न्यूयॉर्कनगरे विलम्बेन व्यापारे स्पॉट् गोल्ड् २.०७% वर्धमानः २,५०७.३३ अमेरिकीडॉलर् प्रति औंसः अभवत् ।. स्पॉट् रजतस्य मूल्यं २.२०% वर्धमानं प्रति औंसं २८.९७९३ अमेरिकीडॉलर् यावत् अभवत्, अस्मिन् सप्ताहे ५.५४% वृद्धिः अभवत् ।