समाचारं

पञ्जीकृतपरियोजनानां संख्या इतिहासे सर्वाधिकं अस्ति २०२४ तमे वर्षे शङ्घाई-पार-जलडमरूमध्य-युवा-उद्यम-प्रतियोगिता समाप्तवती

2024-08-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसमाचारसेवा, शङ्घाई, १७ अगस्त (सम्वादकः मियाओ लु) २०२४ तमस्य वर्षस्य शङ्घाई-पार-जलडमरूमध्य-युवा-उद्यम-प्रतियोगितायाः अन्तिम-क्रीडा १६ दिनाङ्के भविष्यति। अस्याः स्पर्धायाः कृते कुलम् ६९८ प्रविष्टयः संगृहीताः, अद्यपर्यन्तं सर्वाधिकं संख्या । तेषु ३५२ मुख्यभूमिपरियोजनानि, २७४ ताइवानपरियोजनानि, ३१ हाङ्गकाङ्ग-मकाओ-परियोजनानि, ४१ विदेशपरियोजनानि च सन्ति, येषु ताइवान-जलसन्धिस्य उभयतः युवाभिः उद्यमशीलतायाः अवसरानां अनुसरणं प्रदर्शितं भवति

अगस्तमासस्य १६ दिनाङ्के २०२४ तमे वर्षे शङ्घाई-पार-जलडमरूमध्य-युवा-उद्यम-प्रतियोगितायाः अन्तिम-क्रीडायाः आयोजनं कृतम् । (चित्रं शङ्घाई ताइवानकार्यालयस्य सौजन्येन)

२०२४ तमे वर्षे शङ्घाई-पार-जलडमरूमध्य-युवा-उद्यम-प्रतियोगितायां चत्वारि प्रमुखाणि पटलानि सन्ति : जीवनं स्वास्थ्यं च, बुद्धिमान् विनिर्माणं, सूचनाप्रौद्योगिकी, सांस्कृतिक-सृजनशीलता च अन्ततः अन्तिमपर्यन्तं प्राप्तवान् ।

अन्ते मुख्यभूमिपरियोजना "Precision Microbiota Transplantation Treatment Platform PMTT" इत्यनेन पार-जलडमरूमध्यसहकार्यपरियोजना "सूक्ष्म-नैनो उपग्रह उच्च-अन्तरिक्ष-पृथक्करणसक्रिय-निष्क्रिय-प्रतिबिम्बन-पेलोड्", ताइवान-परियोजना "Evergreen: The key to plant activation and growth nutrition", विदेशेषु परियोजना " विश्वस्य प्रथमा शून्य-कार्बन-सान्द्रता-अन्तर ऊर्जा-विद्युत्-उत्पादन-प्रौद्योगिकी" द्वितीयपुरस्कारं प्राप्तवती; ताइवानस्य परियोजना "हाइड्रोजन-ईंधन-कोशिका-विद्युत्-प्रणाली तथा सूक्ष्म-हाइड्रोजनीकरण-स्थानकम्" तथा "यिफु जैव-प्रौद्योगिकी" तृतीयं पुरस्कारं प्राप्तवती पुरस्कारं।

शङ्घाई-पार-जलडमरूमध्य-युवा-उद्यम-प्रतियोगिता नववारं सफलतया आयोजिता अस्ति, यत्र कुलम् ४,७७९ परियोजना-पञ्जीकरणानि आकृष्टानि, परियोजनायाः परिकल्पने देशे विदेशे च १०,००० तः अधिकाः युवानः भागं गृहीतवन्तः