समाचारं

पाश्चात्यताम्रआपूर्तिशृङ्खलारणनीतिः चेतावनीम् अङ्गीकुर्वति यत् चीनदेशं त्यक्त्वा गन्तुं महत् व्ययः कठिनः च अस्ति

2024-08-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वित्तीय एसोसिएटेड प्रेस, 16 अगस्त (सम्पादक झाओ हाओ)गुरुवासरे (१५ अगस्त) स्थानीयसमये अन्तर्राष्ट्रीयप्रसिद्धा परामर्शदातृसंस्था वुड् मेकेन्जी इत्यनेन एकं प्रतिवेदनं प्रकाशितम् यत् केचन पाश्चात्यदेशाः ताम्रस्य आपूर्तिशृङ्खलायां "डी-चीन" इत्यस्य प्रचारं कर्तुं प्रयतन्ते, तथा च एषः उपायः "असंभवः" इति कार्यं" केवलं ऊर्जासंक्रमणं विलम्बं करिष्यति, व्ययस्य वृद्धिं च करिष्यति ।

वुड् मेकेन्जी इत्यनेन उल्लेखितम् यत् अमेरिका, कनाडा, आस्ट्रेलिया, केचन यूरोपीयदेशाः च ताम्रविपण्ये चीनस्य प्रभावं अनुदानेन निवेशेन च दुर्बलं कर्तुं प्रयतन्ते। अस्मिन् विषये एजेन्सी चेतवति यत् "डिकार्बनीकरणस्य प्राप्तिः" "चीनदेशस्य आश्रयस्य न्यूनीकरणं" इति लक्ष्यद्वयं विरोधाभासपूर्णम् अस्ति ।

स्रोतः : वुड् मैकेन्जी आधिकारिकजालस्थलम्

"ताम्रस्य आपूर्तिं सुरक्षितं करणं: चीनं विना ऊर्जासंक्रमणं नास्ति" इति शीर्षकेण ताम्रधातुः विद्युत्करणस्य प्रमुखः घटकः इति चेतयति "ताम्रस्य विना विश्वं डिकार्बनीकरणं प्राप्तुं न शक्नोति। वयं अपेक्षामहे यत् २०५० तमे वर्षे ताम्रस्य माङ्गल्यस्य ७५% वृद्धिः भविष्यति।" ५६ मिलियन टनपर्यन्तं भवति” इति ।

अन्तर्राष्ट्रीय ऊर्जा एजेन्सी (IEA) इत्यस्य अनुसारं विद्यमानाः खानिः निर्माणाधीनाः परियोजनाश्च २०३० तमवर्षपर्यन्तं ताम्रस्य माङ्गल्याः केवलं ८०% भागं पूरयिष्यन्ति, येन सूचयति यत् आरम्भे एव अभावः भवितुं शक्नोति प्रतिवेदने उक्तं यत् विश्वस्य अधिकांशः खननक्रियाकलापाः मुख्यतया अमेरिका-आफ्रिका-देशेषु सन्ति, यत्र चीन-देशस्य ८% भागः अस्ति, विदेशेषु खनिज-सम्पत्त्या च अयं अनुपातः २०% समीपे भवितुम् अर्हति

यद्यपि खनने अनुपातः अत्यधिकः नास्ति तथापि वुड् मैकेन्जी इत्यनेन सूचितं यत् ताम्रस्य आपूर्तिशृङ्खलायां अन्ये प्रमुखाः चरणाः अपि सन्ति यथा प्रगलनं परिष्करणं च, निर्माणं समाप्तं उत्पादनिर्माणं च, तथा च तत् अधःप्रवाहप्रसंस्करणस्य अर्धसमाप्तस्य उत्पादस्य च क्षेत्रेषु अस्ति चीनदेशस्य प्रचण्डं बलं वर्तते इति निर्माणम्।

वुड् मैकेन्जी इत्यस्य वैश्विकखननसंशोधनस्य निदेशकः निक पिकेन्सः लिखितवान् यत् आपूर्तिशृङ्खलायां चीनस्य भागस्य स्थाने ताम्रप्रक्रियाकरणे निर्माणक्षमतायां च शतशः अरब डॉलरस्य निवेशस्य आवश्यकता भविष्यति, "यत् न्यूनदक्षतां प्राप्नुयात्, महत्त्वपूर्णानि समाप्तपदार्थमूल्यानि च प्राप्नुयुः" इति " "एतत् ऊर्जासंक्रमणस्य व्ययः, समयः च वर्धयिष्यति।"

वुड् मैकेन्जी इत्यस्य अनुसारं चीनदेशः २००० तमे वर्षात् वैश्विकप्रगलनक्षमतावृद्धेः ७५% उत्तरदायी अस्ति, अस्मिन् देशे वैश्विकनवीनताम्रमिश्रधातुनिर्माणक्षमतायाः प्रायः ८०% भागः अस्ति

प्रतिवेदने दर्शितं यत् आपूर्तिशृङ्खलायां चीनस्य प्रबलस्थानं अत्यन्तं विशालं वर्तते, पूर्णप्रतिस्थापनं च अवास्तविकम् अस्ति। तस्मिन् एव काले उत्तर-अमेरिका-युरोप-देशयोः नूतन-प्राथमिक-गलन-क्षमता-निर्माणस्य योजना नास्ति

वुड् मेकेन्जी इत्यनेन उल्लेखितम् यत् यद्यपि अमेरिकी महङ्गानि न्यूनीकरणकानूनम् इत्यादिविधानं महत्त्वपूर्णखनिजेषु निवेशार्थं अनुदानं दातुं शक्नोति तथापि ताम्रक्षेत्रे पाश्चात्त्यदेशानां प्रयत्नाः अद्यापि न्यूनक्षमतायाः उपयोगः, उच्चसञ्चालनव्ययः, पर्यावरणविनियमाः इत्यादिभिः कारकैः बाधिताः सन्ति

पिकेन्स् इत्यनेन उक्तं यत् करदातृणां उपरि अत्यधिकं व्ययः न आरोपयित्वा शुद्धशून्य उत्सर्जनस्य लक्ष्यं प्राप्तुं "व्यावहारिकता, सम्झौता च महत्त्वपूर्णा अस्ति, व्यापारप्रतिबन्धानां शिथिलीकरणं च आवश्यकेषु रियायतेषु अन्यतमं भवितुम् अर्हति" इति

(झाओ हाओ, वित्तीय एसोसिएटेड प्रेस)
प्रतिवेदन/प्रतिक्रिया