ब्राण्ड्-वस्त्रं परिधानशैल्याः अग्रणी अस्ति
2024-08-17
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
डाटा स्रोत जेडी उपभोक्ता एवं औद्योगिक विकास अनुसंधान संस्थान
ग्रीष्मकालात् आरभ्य वस्त्र-उत्पादाः उपभोक्तृणां बहु ध्यानं आकर्षितवन्तः । ऑनलाइन उपभोगप्रवृत्तिभ्यः न्याय्यं चेत्, जुलैमासे बहिः, क्रीडा, ऑफ-सीजन, तथा च मेल-वस्त्र-उत्पादानाम् विक्रयः उत्कृष्टः आसीत् ।
उपभोक्तृणां विभिन्नप्रकारस्य वस्त्रोत्पादानाम् विषये भिन्नाः चिन्ताः सन्ति, परन्तु ते सामान्यतया ब्राण्ड्-सम्बद्धानां महत्त्वं ददति । तेषु शीघ्रं शुष्कं भवति अन्तःवस्त्रं, पुरुषाणां डाउन जैकेट् च ब्राण्ड्-अवधानस्य दृष्ट्या प्रथमस्थानं प्राप्नोति । सायकिलयानस्य वस्त्रं क्रियन्ते सति उपभोक्तारः शीघ्रं शुष्कं वस्त्रं चयनं कुर्वन्तः वस्त्रवर्गं प्रयोज्यऋतुञ्च प्रति ध्यानं ददति, अधिकांशग्राहकानाम् शीघ्रं पसीना भवति तथा च शीघ्रं शुष्कं भवति, तथा च उत्पादवर्गाणां कार्याणां च विषये अधिकं चिन्ता भवति भवन्तः वस्त्रस्य रूपं, वर्णं, उपयोगस्य अनुभवं च अधिकं ध्यानं दास्यन्ति, न्यायालये सुन्दरं "परिदृश्यं" भवितुम् आशां कुर्वन्ति।
उपभोक्तृप्राथमिकतानां दृष्ट्या "८०-दशकोत्तरम्" "९०-दशकोत्तरम्" च परिधान-उत्पादानाम् मुख्याः उपभोक्तृसमूहाः सन्ति । बैडमिण्टन-वर्दी, शीघ्रं शुष्क-अन्तर्वस्त्रं, मत्स्य-टोपी च अधिकतया १९८० तमे दशके जन्म प्राप्य उपभोक्तृभिः क्रियन्ते, यदा तु १९९० तमे दशके जन्म प्राप्य उपभोक्तारः सायकल-वस्त्रं, बहिः सूर्य-रक्षण-वस्त्रं, पाद-मोजां च प्राधान्येन पश्यन्ति क्षेत्रीय उपभोगस्य दृष्ट्या हैनान्, गुआंगडोङ्ग, गुआंगक्सी च उपभोक्तारः बैडमिण्टनवस्त्रं प्राधान्यं ददति; and Liaoning prefer जनाः शीघ्रशुष्कवस्त्राणि प्राधान्यं ददति।
ज्ञातव्यं यत् अऋतुवस्त्राणि अपि सुविक्रीयन्ते। अऋतुकाले निकासी इत्यादिषु कार्येषु बहवः जनाः ग्रीष्मकाले उष्णवस्त्राणि, यथा डाउन जैकेट्, कपास-गद्दीकृतानि जैकेट् च क्रेतुं चयनं कुर्वन्ति तदतिरिक्तं पादचालनं पर्वतारोहणं च प्रेम्णा उपभोक्तृणां कृते बहिः क्रीडायाः आरामं सुनिश्चित्य उष्णतां धारयन्ति, तापमानं च ताडयन्ति इति डाउन जैकेट् अपि आवश्यकाः उपकरणाः सन्ति
समग्रतया, क्रीडावस्त्रस्य माङ्गक्षमता निरन्तरं मुक्तं भवति केवलं मौलिकडिजाइनेषु ध्यानं दत्त्वा, अद्वितीयसृजनशीलतां चालकशक्तिरूपेण उपयुज्य, ब्राण्डप्रभावं वर्धयित्वा च प्रतियोगितायां व्यवसायाः विशिष्टाः भवितुम् अर्हन्ति (अस्य अंकस्य टिप्पण्याः स्रोतः Dong Fei: Economic Daily)