समाचारं

चीन फॉर्च्यून भूमि विकासः 190 अरब युआनस्य ऋणपुनर्गठनं प्राप्तवान्, 5.5 अरब युआनस्य नकदभुगतानराशिः

2024-08-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य १७ दिनाङ्के चाइना फॉर्च्यून लैण्ड् डेवलपमेण्ट् कम्पनी लिमिटेड् (चाइना फॉर्च्यून लैण्ड् डेवलपमेण्ट्, ६००३४०.एसएच) इत्यनेन स्वस्य ऋणपुनर्गठनस्य अन्यविषयाणां च प्रगतेः घोषणा कृता
२०२४ तमस्य वर्षस्य जुलै-मासस्य ३१ दिनाङ्कपर्यन्तं चीन-फॉर्च्यून-भूमि-विकासस्य "ऋण-पुनर्गठन-योजनायां" हस्ताक्षर-अन्य-विधिभिः २१९.२ अरब-युआन्-वित्तीय-ऋणस्य कुलराशिः प्रायः १९०.०२९ अरब-आरएमबी-रूप्यकाणि आसीत् [यस्मिन् निर्गतस्य घरेलु-निगम-बाण्ड्-३७१.३ युआन्-सहितम् कम्पनीद्वारा तथा तस्याः सहायककम्पनीभिः] १० कोटियुआन् बन्धकपुनर्गठनं तथा विदेशेषु अप्रत्यक्षपूर्णस्वामित्वयुक्तसहायककम्पनीभिः जारीकृतस्य ४.९६ अरब अमेरिकीडॉलरस्य (लगभग ३३.५३२ अरब आरएमबी) बाण्ड्पुनर्गठनस्य], तदनुरूपं ऋणव्याजनिवृत्तिः दण्डव्याजमुक्तिराशिः च कुलम् १९.९६७ अरबयुआन् अभवत् एतावता कम्पनी नगददेयताव्यवस्थानां चत्वारि समूहानि आरब्धवती, चतुर्णां नगददेयतासमूहानां कुलराशिः प्रायः ५.५४४ अरब युआन् भविष्यति इति अपेक्षा अस्ति
घोषणायाः तिथौ चीन फॉर्च्यून लैण्ड डेवलपमेण्ट् तथा तस्य सहायककम्पनी जिउटोङ्ग इन्वेस्टमेण्ट् इत्यनेन निर्गतस्य घरेलुनिगमबाण्ड् इत्यस्य अवशिष्टं शेषं २७.४९५ अरब युआन् आसीत्, यत् २०२३ तमस्य वर्षस्य अन्ते ९.६३५ अरब युआन् न्यूनम् अस्ति बन्धकशेषेषु परिवर्तनं मुख्यतया केषाञ्चन निगमबन्धकधारकाणां बन्धकशेयरं रद्दीकर्तुं आवेदनानां कारणेन भवति । पूर्वोक्तः व्यवहारः ऋणदातानां अधिकारस्य स्वकारणानां विचाराणां च आधारेण बन्धकनिवेशकैः कृता स्वतन्त्रव्यवस्था अस्ति यस्मिन् ऋणमुक्तिः, विभेदकमोचनं, अन्तःस्थव्यापारः, व्याजहस्तांतरणं, कानूनविनियमानाम् उल्लङ्घनं वा न भवति बाण्ड्-शेयराः रद्दीकरणानन्तरं निर्गताः भवन्ति ।
२०२४ तमस्य वर्षस्य जुलैमासस्य ३१ दिनाङ्कपर्यन्तं चीन फॉर्च्यून लैण्ड डेवलपमेण्ट् इत्यनेन स्वस्य सहायककम्पनीनां इक्विटी इत्यनेन सह निर्मितस्य "हप्पीनेस् सेलेक्टेड् प्लेटफॉर्म" इक्विटी इत्यस्य वित्तीयऋणस्य पुनर्भुक्तिः (कुलं मूलधनं व्याजं च, अधः समानम्) प्रायः ११.०८३ अरब आरएमबी आसीत्, । तथा प्रासंगिकऋणदातृभिः तदनुरूपं "सुखचयनितमञ्चः" प्राप्तः "इक्विटी अनुपातः प्रायः २८.४०% अस्ति; सहायककम्पनीनां इक्विटीसहितं निर्मितस्य "सुखचयनमञ्चस्य" तथा "सुखचयनमञ्चस्य" इक्विटीयाः परिचालनऋणस्य पुनर्भुक्तिस्य राशिः प्रायः आरएमबी अस्ति ५.८४६ अरबं, तथा च प्रासंगिकऋणदातारः तदनुसारं "सुखचयनमञ्चस्य" इक्विटी-अनुपातं प्रायः २.६९% प्राप्नुयुः, तथा च "सुख-प्राथमिकता-मञ्चस्य" इक्विटी-अनुपातः प्रायः ११.००% भवति
२०२४ तमस्य वर्षस्य जुलै-मासस्य १ दिनाङ्कात् २०२४ तमस्य वर्षस्य जुलै-मासस्य ३१ दिनाङ्कपर्यन्तं चीन-फॉर्च्यून-भूमिविकासः निर्धारितरूपेण बैंक-ऋणं, न्यास-ऋणं, अन्य-रूपेषु ऋणं च परिशोधयितुं असफलः अभवत्, यत् २०२४ तमस्य वर्षस्य जुलै-मासस्य ३१ दिनाङ्कपर्यन्तं कम्पनी... समये ऋणं परिशोधयन्तु । कम्पनीयाः हाले नवीनमुकदम-मध्यस्थता-प्रकरणेषु सम्बद्धा कुलराशिः ३१९ मिलियन-युआन् अस्ति, यत् ७.१६ अरब-युआन्-रूप्यकाणां सूचीकृतकम्पनीनां भागधारकाणां कारणं भवति इति कम्पनीयाः नवीनतमस्य लेखापरीक्षितशुद्धसम्पत्त्याः प्रायः ४.४५% भागः अस्ति
तदतिरिक्तं ३१ जुलैतः १२ अगस्तपर्यन्तं चीनस्य फॉर्च्यूनभूमिविकासस्य वास्तविकनियन्त्रकः वाङ्ग वेन्क्स्यू इत्यनेन शङ्घाई-स्टॉक-एक्सचेंज-व्यापार-प्रणाल्याः माध्यमेन केन्द्रीकृत-बोली-लेनदेनद्वारा कम्पनीयाः १.१८ मिलियन-शेयरस्य धारणा वर्धिता, यस्य ०.०३०% भागः अस्ति कम्पनीयाः कुलशेयरपूञ्जी कुलवृद्धिः धारणाराशिः १.२५०८ मिलियन आरएमबी अस्ति ।
१२ अगस्तपर्यन्तं वाङ्ग वेन्क्स्यू इत्यस्य द्वितीयचरणस्य भागधारकवृद्धियोजनायाः २०२४ तमे वर्षे अतिरिक्ताः ६.६६ मिलियनं भागाः सञ्चिताः सन्ति, येषां भागः कम्पनीयाः कुलशेयरपुञ्जस्य ०.१७०% भागः अस्ति, धारणासु कुलवृद्धिः ६,९०४,३५० आरएमबी अस्ति, यत् एतत् अतिक्रान्तम् अस्ति २०२४ तमे वर्षे भागधारणावृद्धिः अस्मिन् वर्षे द्वितीयचक्रस्य धारणावृद्धियोजनायां धारकराशिं श्रेणीयाः ५०% वर्धयितुं योजना अस्ति । 2024 तमे वर्षे द्वितीयचक्रस्य होल्डिङ्ग्स् वर्धनयोजना अद्यापि कार्यान्विता नास्ति होल्डिंगसंस्थाः 2024 तमे वर्षे द्वितीयचक्रस्य होल्डिङ्ग्स् वर्धनयोजनायाः अनुसरणं निरन्तरं करिष्यन्ति तथा च स्टॉकमूल्ये उतार-चढावस्य आधारेण तथा च समग्रप्रवृत्तेः आधारेण योजनां क्रमेण कार्यान्वितुं अवसरं चयनं करिष्यन्ति पूंजीविपणनम् ।
Wang Wenxu's second round of holdings increase plan in 2024 is to increase the company's shares through centralized bidding on the Shanghai Stock Exchange trading system from 6 months within 11 July, 2024. अस्य वृद्धेः कृते कोऽपि निर्धारितमूल्यपरिधिः नास्ति , कुलवृद्धिः धारणानि एककोटि आरएमबी इत्यस्मात् न्यूनानि न भविष्यन्ति तथा च १२ मिलियन आरएमबी इत्यस्मात् अधिका न भवेयुः।
२०२४ तमे वर्षे भागधारकवृद्धियोजनायाः द्वितीयचरणस्य कार्यान्वयनात् पूर्वं वाङ्ग वेन्क्स्यू इत्यस्य प्रत्यक्षतया कम्पनीयाः ९,९४४,६०० भागाः आसन्, येषां कृते कम्पनीयाः कुलशेयरपुञ्जस्य ०.२५४% भागः आसीत्; ., लि through Beijing Oriental UnionPay Investment Management Co., Ltd., कम्पनीयाः कुलशेयरपूञ्ज्याः 0.50% भागं गृह्णाति .
द पेपर रिपोर्टर लियू चाङ्ग
(अयं लेखः The Paper इत्यस्मात् अस्ति। अधिकाधिकं मौलिकसूचनार्थं कृपया “The Paper” APP इत्येतत् डाउनलोड् कुर्वन्तु)
प्रतिवेदन/प्रतिक्रिया