समाचारं

त्रयः क्रमशः विजयाः ! गृह न्यायालयस्य भावः पुनः आगतः!

2024-08-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१६ अगस्तदिनाङ्के चीनीसुपरलीग्-क्रीडायाः २३ तमे दौरे तियानजिन् जिन्मेन् टाइगर्स्-क्लबः स्वगृहे वुहान-सान्झेन्-इत्येतत् १-० इति स्कोरेन पराजितवान्, कम्पैग्नो-क्लबः विजयी-दण्डं प्राप्तवान्, ततः गृहे त्रीणि क्रीडासु क्रमशः विजयं प्राप्तवान्

अस्मिन् क्रीडने तियानजिन् टाइगर्स् इत्यनेन आरम्भिकपङ्क्तौ ४ विदेशीयाः खिलाडयः प्रेषिताः, द्वितीयपर्यन्तं डियोगो, स्कोलिच्, कम्पैग्नो, अदेमी च क्रीडासूचौ न समाविष्टाः चोटः । वुहान सन्झेन्-दलः अधुना एव लीगस्य अन्तिम-परिक्रमे चाङ्गचुन-याताइ-इत्यस्मै दूरं ०-२ इति स्कोरेन पराजितः, अतः जिन्मेन्-टाइगर्स्-समूहात् केवलं १ अंकेन पृष्ठतः अस्ति, अतः एतत् अपि निकट-अङ्क-युक्तयोः दलयोः मध्ये ६-बिन्दु-युद्धम् अस्ति

उद्घाटनस्य अनन्तरं जिन्मेन् व्याघ्राः अङ्कणे लाभं गृहीत्वा आक्रमणं कर्तुं उपक्रमं कृतवन्तः । परन्तु वुहान-सन्झेन्-दलेन प्रति-आक्रमणस्य समये बहवः अवसराः सृज्यन्ते स्म, जिन्मेन्-व्याघ्राणां लक्ष्यं च बहुधा धमकीकृत्य । सौभाग्येन गोलकीपरः फाङ्ग जिंग्की स्थिरं क्रीडन् गोलं रक्षितवान् । प्रतिद्वन्द्वीनां तीव्रं ध्यानस्य कारणात् प्रथमे अर्धे अदेमी-कम्पैग्नो-योः प्रदर्शनं पर्याप्तं प्रभावशाली नासीत् ।

द्वितीयपर्यन्तं जिन्मेन् टाइगर्स् इति क्रीडासमूहः बहुविधकार्मिकसमायोजनं कृत्वा अग्रतां प्राप्तवान्, ततः सर्वौ पूर्णपृष्ठरक्षकद्वयं मध्यक्षेत्रस्य च द्वौ अपि प्रतिस्थापितौ वुहान-दलस्य नियमितं केन्द्रं नास्ति, अनेके लघुक्रीडकाः चापस्य उपरिभागे, पक्षस्थानद्वये च जिन्मेन्-व्याघ्राणां कृते बहुधा धमकीम् अयच्छन्ति केषाञ्चन समायोजनानां अनन्तरं जिन्मेन् व्याघ्राः स्वस्य गठनं अग्रे कृत्वा आक्रमणे अधिकान् अवसरान् प्राप्तवन्तः, परन्तु अद्यापि ते प्रतिद्वन्द्वस्य लक्ष्यं ठोकितुं न शक्तवन्तः

९४ तमे मिनिट् मध्ये जिन्मेन् टाइगर्स् इति क्रीडासमूहः पेनाल्टी किक् प्राप्तवान् । पेनाल्टी क्षेत्रे एकं बिन्दुं ग्रहीतुं प्रयतमानोऽपि वुहान-दलस्य रक्षात्मकेन खिलाडिना अधः धक्कायमानः रेफरी शेन् यिनहाओ इत्यनेन व्यक्तिगतरूपेण विडियो-पुनः-क्रीडां दृष्ट्वा पेनाल्टी-किक्-प्रहारः कृतः एकं गोलं कृतवान् . किं अधिकं उल्लेखनीयं यत् कम्पैग्नो अस्मिन् सत्रे १७ गोलानि कृतवान्, अचिम् पेङ्गस्य तियानजिन् टाइगर्स्-क्रीडकस्य सुपरलीग्-क्रीडायां एक-सीजन-स्कोरिंग्-अभिलेखं बद्धवान् लीगे ६ क्रीडाः अवशिष्टाः सन्ति, अतः अस्य अभिलेखस्य पुनर्लेखनं निरन्तरं कर्तुं सर्वः अवसरः अस्ति ।

अन्ते जिन्मेन् व्याघ्राः अपि अस्मिन् लक्ष्ये अवलम्ब्य वुहान-त्रि-नगरान् १-० इति स्कोरेन पराजयित्वा गृहक्रीडासु क्रमशः त्रीणि विजयं प्राप्तवन्तः । क्रमाङ्कनस्य दृष्ट्या जिन्मेन् टाइगर्स् अपि ३३ अंकं प्राप्तवान्, अस्थायीरूपेण स्वस्य क्रमाङ्कनं ६ स्थानं प्राप्तवान् ।

लक्ष्यस्य नायकः कम्पैग्नो क्रीडायाः अनन्तरं अवदत् यत् एषः अतीव कठिनः क्रीडा अस्ति तथा च प्रतिद्वन्द्वस्य प्रदर्शनं १ अंकस्य योग्यं अधिकं भवति, परन्तु जिन्मेन् व्याघ्राः दृढयुद्धभावनाम् अदर्शयत् "अन्तिमक्षणे वयं पेनाल्टीकिक्-अवसरं प्राप्तवन्तः, तत् च स्कोरं कृतवन्तः। महान् क्रीडा आसीत्। विजयस्य क्रमः शून्यगोलः च स्वीकृतः। एतत् समग्रस्य दलस्य संयुक्तप्रयत्नस्य परिणामः अस्ति।

लीगस्य पुनः विरामकालस्य प्रवेशात् पूर्वं अयं क्रीडा अपि अन्तिमः दौरः अस्ति । चीनी सुपरलीगः प्रायः एकमासपर्यन्तं बाधितः भविष्यति यतोहि राष्ट्रियपदकक्रीडादलः विश्वकप-क्वालिफायर-क्रीडायां भागं गृह्णीयात्, परन्तु जिन्मेन्-टाइगर्स्-क्लबस्य एफए-कप-क्रीडायां क्रीडितुं आवश्यकम् अस्ति, ते अपि हैगङ्ग-दलेन सह स्पर्धां कर्तुं अगस्त-मासस्य २२ दिनाङ्के शाङ्घाई-नगरं गमिष्यन्ति एफए कपस्य सेमीफाइनल्-क्रीडायाः कृते ।

जिन्यून न्यूज रिपोर्टर लियू शीन् फोटोग्राफी मा चेंग

प्रतिवेदन/प्रतिक्रिया