"स्पाइडर-मैन्" वर्षा इव स्वेदं करोति, केवलं संकेतस्य पूर्णतायै
2024-08-17
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
मूल शीर्षकम् : "स्पाइडर-मैन" वर्षा इव स्वेदयति, केवलं संकेतस्य पूर्णतायै (विषयः)
चाङ्गशा मोबाईल 5G निर्माणकर्मचारिणः उपयोक्तृभ्यः उच्चगुणवत्तायुक्तं जालम् अनुभवं (उपशीर्षकं) आनेतुं उच्चतापमानस्य अधीनं उच्चेषु ऊर्ध्वतासु कार्यं कर्तुं निरन्तरं प्रयतन्ते
चांगशा इवनिंग न्यूज सर्वमीडिया रिपोर्टर चेन Xingyuan प्रशिक्षु झांग Qinyi
ग्रीष्मकालस्य श्वापददिनेषु चाङ्गशा-नगरस्य तापमानं अधिकं भवति, येन बहिः कार्यं असह्यतया उष्णं भवति । परन्तु चाङ्गशा मोबाईलस्य "स्पाइडर-मैन्" इत्यस्य समूहः 5G संकेतानां सुचारुप्रवाहं सुनिश्चित्य तप्तसूर्यस्य अधः संचारगोपुरे आरुह्य
कतिपयदिनानि पूर्वं संवाददातारः चाङ्गशा मोबाईल् ५जी निर्माणकर्मचारिणां अनुसरणं कृत्वा तियानक्सिन्-मण्डलस्य पुरातनकार्यालयभवनं प्रति गतवन्तः । "बहिः तापमानं ३८ डिग्री सेल्सियस, वायुबलं ४ स्तरं, वायुः च दक्षिणपश्चिमतः प्रवहति..." प्रातः ९ वादने चाङ्गशा मोबाईल इन्जिनियरिंग निर्माणस्य मध्यक्षेत्रे निर्माणदलस्य नेता ज़िया झूओ केन्द्रे, सुरक्षामूल्यांकनप्रपत्रं धारयित्वा आगामिनां उच्च-उच्च-सञ्चालनानां विषये सुरक्षा-वृत्तान्तं दत्तवान् । वायुदिशा, भारवाहननिरीक्षणम् इत्यादीनां प्रमुखसूचनानाम् उपरि बलं दत्त्वा निर्माणकर्मचारिणः वृत्तं निर्माय सुरक्षाशिरस्त्राणानां, कार्यवस्त्राणां, अन्येषां उपकरणानां च एकैकं जाँचं कृतवन्तः तत् सम्यक् इति पुष्टिं कृत्वा ते तप्तसूर्यस्य अधः तीव्रं व्यवस्थितं च उच्च-उच्चतायाः कार्याणि आरब्धवन्तः तस्य दिवसस्य कार्यं आधारस्थानके ५जी-सञ्चार-उपकरणानाम् स्थापना आसीत् ।
उच्चतापमानात् मा भयभीताः भवन्तु, नगरीय-5G-जालस्य निर्माणार्थं सर्वं गच्छन्तु
कार्यालयभवने लिफ्ट् नास्ति इति कारणतः भवनस्य उपरिभागं यावत् स्थापनाकर्मचारिणां अनुसरणं कृत्वा संवाददाता प्रचुरं स्वेदं कुर्वन् आसीत्, अद्यापि श्रमिकाः लघु-लघु-उपकरणं, उपकरण-सामग्री च वहन्ति स्म "अद्यतनसाधनं पूर्वापेक्षया बहु लघुतरम् अस्ति। पूर्वं केवलं एकस्य एंटीनायाः भारः सप्ततिः वा अशीतिः वा पौण्ड् आसीत्। अस्माकं भारं न्यूनीकर्तुं प्रौद्योगिक्याः धन्यवादः!"
चाङ्गशा मोबाईल् ५जी निर्माणकर्मचारिणः ५जी संचारसाधनं स्थापयितुं लोहगोपुरं आरोहन्ति। चाङ्गशा इवनिङ्ग् न्यूजस्य सर्वमाध्यमसंवादकस्य हे वेन्रुई इत्यस्य चित्रम्
सूर्यस्य किरणानाम् अधः संचारगोपुरस्य पृष्ठीयतापमानं ७०°C यावत् उच्छ्रितम्, यत् निर्माणकर्मचारिणां उपकरणानां च कृते महती "बेकिंग" परीक्षणम् आसीत् केवलं दशनिमेषान् यावत् छतौ स्थित्वा तेषां वस्त्राणि सम्पूर्णतया स्वेदेन सिक्तानि आसन् तथापि ते विश्रामं कर्तुं कष्टं न कृतवन्तः अतः ते स्वकार्यसाधनं सङ्गृह्य गोपुरं प्रति गन्तुं सज्जाः अभवन्
ऊर्ध्वतासु कार्यं कर्तुं कियत् कठिनम् ? संवाददातारः घटनास्थले एव दृष्टवन्तः यत् निर्माणकर्मचारिणः उपकरणानां स्थापनायै, दोषनिवारणाय च ५० तः ६० मीटर् ऊर्ध्वतायाः गोपुरे आरोहणं कर्तुं प्रवृत्ताः सन्ति । "उच्चतायां कार्यं करणं स्वभावतः उच्चजोखिमान् वहति, उच्चतापमानस्य प्रभावेण सह च, निर्माणकर्मचारिणां कृते एषा महान् मनोवैज्ञानिकशारीरिकपरीक्षा अस्ति।"
निर्माणकर्मचारिणः ऊर्ध्वतासु कार्यं कर्तुं नियमानाम् अनुसरणं कृत्वा प्रथमं सुरक्षापाशं स्थापयन्ति स्म, ततः पदे पदे उपरि आरोहन्ति स्म । हुकाः, स्तम्भग्रहणं, गोपुरारोहणं... प्रत्येकं आकृतिः "स्पाइडर-मैन्" इव अस्ति, तप्तसूर्यस्य अधः चपलतया गच्छति। "अहं अल्पकालं यावत् सहितुं शक्नोमि, परन्तु बहुकालानन्तरं मम हस्ताः उष्णतां अनुभविष्यन्ति, परन्तु अहं मुक्तुं न शक्नोमि।" निर्माणकर्मचारिणः केवलं कठिनतया सहितुं शक्नुवन्ति तथा च उपकरणस्थापनं प्रति ध्यानं दातुं शक्नुवन्ति येन ते यथाशीघ्रं विश्रामार्थं भूमौ पुनः आगन्तुं शक्नुवन्ति।
एकघण्टानन्तरं गोपुरे स्थितः "स्पाइडर-मैन्" क्षिया झूओ इत्यस्य आज्ञानुसारं भूमौ पुनः आगतः, सर्वेषां वस्त्राणि जले सिक्तानि इव आसन्
अत्र तापघातस्य निवारणाय, उष्णवायुस्य प्रभावीरूपेण सामना कर्तुं च केचन युक्तयः सन्ति
5G निर्माणस्य अग्रपङ्क्तौ "दिग्गजः" इति नाम्ना क्षिया झूओ इत्यनेन उक्तं यत् सः न केवलं तियानक्सिन्-मण्डले कैफू-मण्डले च 5G-निर्माणस्य समयनिर्धारणस्य प्रबन्धनस्य च उत्तरदायी अस्ति, अपितु पूर्णकालिक-सुरक्षा-अधिकारिणः रूपेण अपि कार्यं करोति यत्... प्रत्येकस्य परियोजनायाः सुरक्षा गुणवत्ता च।
सः पत्रकारैः सह उक्तवान् यत् सुरक्षां सुनिश्चित्य चाङ्गशा मोबाईल् इत्यनेन कठोरतमं कर्तव्यात् बहिः प्रणालीं कार्यान्वितं, कार्यसमयः प्रातः ६ वादनतः प्रातः १० वादनपर्यन्तं, अपराह्ण ३ वादनपर्यन्तं च समायोजितः यत् उष्णतमघण्टाः परिहरन्ति। तदतिरिक्तं निर्माणकर्मचारिणां रक्षात्मकाः उपायाः अपि अत्यन्तं व्यापकाः सन्ति: तेषु विद्युत्प्रहारं निवारयितुं सुरक्षाशिरस्त्राणाः, लघुः श्वसनीयः च सुरक्षावस्त्रः, रक्षात्मकदस्तानानि, इन्सुलेटेड् जूताः, तापघातनिवारणं शीतलीकरणं च वस्तूनि सन्ति, ये ते सर्वथा स्वैः सह वहन्ति कालः ।
संस्थापनस्य, कमीशनिंगस्य च कार्यस्य समाप्तेः अनन्तरं Xia Zhuo इत्यनेन व्यावसायिकपरीक्षणसॉफ्टवेयरस्य उपयोगेन संजालस्य गतिः बहुवारं परीक्षिता "वर्तमानस्य डाउनलोड् दरः अधिकतमः अपलोड् दरः च संजालस्य कृते 5G उपयोक्तृणां विविधानि आवश्यकतानि पूर्णतया पूरयति!
संवाददाता चाङ्गशा मोबाईल् इत्यस्मात् ज्ञातवान् यत् तस्मिन् दिने निर्मितं आधारस्थानकं जूनमासात् अगस्तमासपर्यन्तं कम्पनीद्वारा निर्मितानाम् ५३४ ५जी स्थलानां मध्ये केवलम् एकम् एव आसीत् । एते आधारस्थानकानि विशालजालवत् सन्ति, ये चाङ्गशा-नगरस्य सर्वेषु भागेषु उच्चगति-स्थिर-5G-संकेतान् प्रेषयन्ति, येन नागरिकेभ्यः अधिकसुलभः कुशलः च संचार-अनुभवः प्राप्यते
स्रोतः चाङ्गशा इवनिंग न्यूज