समाचारं

सूर्यप्रकाशं गृह्णन्तु!स्पष्टं जालपारिस्थितिकीं निर्मायन्तु तथा च संयुक्तरूपेण जालसभ्यतायाः चित्रं आकर्षयन्तु

2024-08-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

गीत मेइजिया
यतः १९९४ तमे वर्षे मम देशस्य अन्तर्जालः अन्तर्राष्ट्रीय-अन्तर्जाल-सङ्गणकेन सह पूर्णतया सम्बद्धः आसीत्, तस्मात् विगतत्रिंशत् वर्षेषु अन्तर्जालः सार्वजनिक-उत्पादने गभीररूपेण निहितः अस्ति तथा च अन्तर्जाल-सभ्यता अन्तर्जाल-विकासेन सह उद्भूतः सभ्यतायाः नूतनः रूपः अस्ति । अन्तर्जालस्य मिथ्या-भ्रम-सूचनानाम् "अनियंत्रित-कार्निवल-"तः अधुना यावत् सर्वे स्वयमेव अन्येषां च चेतयन्ति यत् "अन्तर्जालं विगत-कतिपय-वर्षेषु जाल-निर्माणस्य विषये पश्चात् पश्यन्, एतत् भवितुम् अर्हति" इति उक्तवान् यत् "सूर्यचन्द्रयोः आकाशं परिवर्तितम्" इति। सञ्चितप्रयत्नेन यत् क्रियते तत् सामूहिकप्रज्ञाना। जालसभ्यतानिर्माणस्य प्रगतिः बहुपक्षीयव्यापकप्रबन्धनस्य उपलब्धिः इति वक्तुं शक्यते ।
देशः “नवीनप्रवृत्तीनां” प्रचारं करोति । अस्माकं देशः सक्रियरूपेण अन्तर्जालसभ्यतायाः निर्माणं प्रवर्धयति तथा च स्वच्छस्य उज्ज्वलस्य च साइबर-अन्तरिक्षस्य निर्माणं महत्त्वपूर्णे स्थाने स्थापयति, एकतः वार्तानां, जनमतस्य च कार्यस्य उपरि दलस्य नेतृत्वस्य समर्थने निरन्तरं बलं ददाति, अपरतः च दलस्य सदस्यान् कार्यकर्तारश्च अन्तर्जालं शिक्षितुं अवगन्तुं च तस्य उपयोगं कर्तुं च अपेक्षते तेभ्यः “अन्तर्जालस्थाने क्रीडितुं” न अर्हति वयं सम्यक्-अनुचितयोः बृहत्-विषयान् परितः गच्छामः। राष्ट्रीयस्तरस्य ध्यानं अन्तर्जालसभ्यतायाः निर्माणे दलस्य नेतृत्वं प्रवर्धयति, अन्तर्जालसभ्यतायाः नूतनप्रवृत्तेः निर्माणं च चालयति
"नवीनक्रियाणां" गहनशासनम्। कानूनेन नियन्त्रितस्य समाजस्य आवश्यकता अस्ति यत् अन्तर्जालस्य शासनं कानूनानुसारं भवतु, आत्म-अनुशासनं निरन्तरं सुदृढं कर्तुं साइबरसुरक्षाकानूनम्, आँकडासुरक्षाकानूनम्, व्यक्तिगतसूचनासंरक्षणकानूनम् इत्यादयः शतशः कानूनाः, विनियमाः, प्रबन्धनविनियमाः च घोषिताः सन्ति अन्तर्जाल-उद्योगस्य तथा पूर्व-उत्तर-प्रबन्धनात् प्रक्रिया-शासनपर्यन्तं बहु-प्रमुख-प्रबन्धनं च सहकार्यपर्यन्तं संजाल-शासनं प्रवर्तयितुं। तदतिरिक्तं, "किंग्लाङ्ग"-श्रृङ्खलायां विशेषसुधारकार्याणां, अन्तिमेषु वर्षेषु ऑनलाइन-लाइव-प्रसारणस्य, ई-वाणिज्य-शॉपिङ्गस्य, अन्वेषण-इञ्जिनस्य च मानकीकृत-विकासस्य प्रचारः कृतः, "चावल-वृत्ते" अराजकता, मनोरञ्जने अराजकता इत्यादीनां प्रमुख-विषयाणां नियन्त्रणं कृतम् हॉटस्पॉट् रैङ्किङ्ग्स्, तथा च शासनं गभीरं कर्तुं व्यावहारिकक्रियाणां उपयोगं कृतवान्, येन साइबरस्पेस् कानूनपालनम् अभवत् ।
माध्यमाः “नवीनमञ्चं” निर्मान्ति । अन्तर्जालयुगं मीडियायुगम् अपि अस्ति संजालसूचनाप्रौद्योगिकी मीडियायाः एकीकृताय अभिनवविकासाय दृढं गतिं प्रदाति, बृहत्यातायातस्य विजयाय सकारात्मकशक्तिं प्रवर्धयति तथा च सशक्ततमाः स्वराः भवितुम् उत्तमाः स्वराः: "देशं सुदृढं कर्तुं शिक्षणम् राष्ट्रीयदलस्य इतिहासः तथा च राष्ट्रिय-इतिहास-ज्ञानप्रतियोगिता" तथा "लाल-सांस्कृतिक-अवशेषाः १००" ...अन्तर्जाल-माध्यमेन लाल-संसाधनं वहन्तः एपीपी-ब्राण्ड्-स्तम्भानां संख्या उत्पन्ना अस्ति; पीपुल्स डेली-ऑनलाइनस्य स्मार्ट-पार्टी-निर्माण-श्रृङ्खला-उत्पादाः 3D-इमेजिंग्-इत्यस्य बुद्धिमान्-वीडियो-इत्यस्य च उपयोगं कुर्वन्ति व्याख्यानप्रौद्योगिकी नेटिजनाः दीर्घमार्चस्य भावनायां विसर्जितुं शक्नुवन्ति; विचारान्, तथा च समाजवादी मूलमूल्यानां मुख्यविषयेण सह साइबरस्पेस् शुद्धं करोति यथा जनसामान्यं लोकप्रियं भवति।
नेटिजन्स् "नवीन सामग्री" रोचन्ते स्म । यथा समाजवादस्य मूलमूल्यानि जनानां हृदयेषु गभीररूपेण निहिताः सन्ति तथा नेटिजनाः क्रमेण "चीन" इत्यादिषु राष्ट्रियसंकृतिं प्रदर्शयन्तः उत्तमकार्यक्रमेषु केन्द्रीकृताः सन्ति in Classics", "Chinese Poetry Conference" and "If National Treasures Could Talk" एतादृशानां कार्यक्रमानां श्रृङ्खलानां प्रसारणं नेटिजनानाम् मध्ये उष्णविमर्शं जनयिष्यति;आदर्शकार्यकर्तृणां, समयस्य आदर्शानां, नैतिकप्रतिमानानाम् च विशिष्टकर्मणाम् अस्ति अधिकाधिकैः नेटिजनैः स्वतःस्फूर्तरूपेण प्रचारितः प्रशंसितः च अभवत्। प्रसिद्धानां नित्यं गपशपं, मिथ्या-मानहानि-अफवाः च नेटिजनैः बहिष्कारः अपि क्रियते एतेन ज्ञायते यत् नेटिजनाः अन्तर्जालसाक्षरतायाः अग्रे सुधारस्य सचेतनतया सक्रियतया च समर्थनं कुर्वन्ति, अन्तर्जालस्य मिथ्यासूचनाः, गलतव्यवहाराः च चिन्तयितुं तेषां विरुद्धं युद्धं कर्तुं च तेषां क्षमता अभवत् प्रभावीरूपेण वर्धितम्।
अन्तर्जालः न केवलं सूचनामञ्चः, प्रौद्योगिकीमार्गः, औद्योगिकवाहकः च अस्ति, अपितु लक्षशः जनानां साधारणं आध्यात्मिकं गृहम् अपि अस्ति । अतः स्पष्टजालपारिस्थितिकीनिर्माणं अत्यावश्यकं, जालसभ्यतायाः चित्रं च आकर्षयितुं सर्वेषां दायित्वम् अस्ति ।
प्रतिवेदन/प्रतिक्रिया