2024-08-17
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
[परिचयः] $2,500! अन्तर्राष्ट्रीयसुवर्णस्य मूल्यं नूतनं उच्चतमं स्तरं प्राप्तवान्, सामान्यतया सुवर्णस्य भण्डारः अपि वर्धितः! चीनदेशस्य सम्पत्तिः पुनः विस्फोटं करोति
चीनकोषसमाचारस्य संवाददाता गुओ वेन्जुन्
सर्वेषां सुप्रभातम् ! गतरात्रौ अद्य प्रातःकाले च बहवः बृहत्कार्यं घटितम्।
अमेरिकी-देशस्य प्रमुखाः त्रयः स्टॉक-सूचकाङ्काः किञ्चित् अधिकं बन्दाः अभवन्, अन्तर्राष्ट्रीय-सुवर्ण-मूल्यानि च नूतन-उच्चतां प्राप्तवन्तः! सामान्यतया सुवर्णस्य भण्डारः वर्धितः । बिटकॉइन ईटीएफ १०% अधिकं उच्छ्रितः, यत्र सुप्रसिद्धाः वालस्ट्रीट् कम्पनयः बृहत् संस्थागतनिवेशकाः च द्वितीयत्रिमासे बिटकॉइन ईटीएफस्य बृहत् परिमाणं क्रीतवन्तः अन्तर्राष्ट्रीयतैलमूल्यानि सर्वत्र पतितानि, चीनदेशस्य सम्पत्तिषु अपि वृद्धिः अभवत् ।
अमेरिकी-देशस्य प्रमुखाः त्रयः स्टॉक-सूचकाङ्काः किञ्चित् अधिकं बन्दाः अभवन्
नास्डैकः सप्तमदिनं यावत् क्रमशः उदयति
अगस्तमासस्य १७ दिनाङ्के पूर्वसमये अमेरिकी-देशस्य प्रमुखाः त्रयः स्टॉक-सूचकाङ्काः किञ्चित् अधिकं बन्दाः अभवन् । समापनपर्यन्तं डाउ ०.२४% वर्धमानः ४०,६५९.७६ अंकाः अभवत्; अस्मिन् सप्ताहे डाउ २.९४%, एस एण्ड पी ५०० ३.९३%, नास्डैक् ५.२९% च वर्धितः ।
प्रौद्योगिक्याः स्टॉक्स् मिश्रिताः आसन्, एप्पल् ०.५९%, अमेजन ०.३%, नेटफ्लिक्स् १.६४%, गूगलस्य १.०३%, फेसबुक् १.८४%, माइक्रोसॉफ्ट् ०.६१% च पतितः
बैंकस्य स्टॉक्स् सामूहिकरूपेण वर्धिताः, यत्र जेपी मॉर्गन चेस् १.१५%, गोल्डमैन् सैच्स् १.०५%, सिटीग्रुप् १.४५%, मोर्गन स्टैन्ले ०.७८%, बैंक् आफ् अमेरिका ०.७८%, वेल्स फार्गो १.३७% च वृद्धिः अभवत्
अन्तर्राष्ट्रीयसुवर्णस्य मूल्येषु नूतनं उच्चतमं स्तरं प्राप्तम्!
सुवर्णस्य भण्डारस्य व्यापकरूपेण लाभः भवति
अमेरिकी-डॉलरस्य दुर्बलीकरणं, सेप्टेम्बरमासे फेडरल् रिजर्व्-संस्थायाः व्याजदरे कटौतीयाः अपेक्षाः, मध्यपूर्वे भूराजनीतिकतनावः च इत्यादिभिः बहुभिः कारकैः प्रभावितः पूर्वसमये १६ अगस्तदिनाङ्के अन्तर्राष्ट्रीयसुवर्णमूल्यानि अभिलेखात्मकानि उच्चतमानि अभवन्स्पॉट् सुवर्णस्य मूल्यं प्रथमवारं प्रति औंसं २५०० डॉलरस्य चिह्नं अतिक्रान्तवान् ।
लण्डन्-नगरे स्पॉट्-सुवर्णस्य वृद्धिः २.२०% यावत् अभवत्, प्रति औंसं २,५०९.७२ डॉलरं यावत् अभवत्, प्रति औंसं २,५०६.८४ डॉलरं यावत् च समाप्तम्, २.०८% अधिकम् ।
अन्तर्राष्ट्रीय बहुमूल्यधातुवायचः सामान्यतया अधिकं बन्दः अभवत्। COMEX स्वर्णस्य वायदा २.१६% वर्धमानं प्रति औंसं २५४६.२ अमेरिकीडॉलर् यावत् अभवत्, यत् अस्मिन् सप्ताहे २.९४% अधिकं भवति, एतत् अभिलेखात्मकं उच्चतमम् अस्ति;
सुवर्णस्य मूल्यं नूतनं उच्चतमं स्तरं प्राप्तवान्, सुवर्णस्य भण्डारः च दृढं प्रदर्शनं कृतवान् । हार्मोनियम गोल्ड ५.२३%, गोल्डफील्ड्स् ३.८४%, एङ्ग्लो गोल्ड ३.५५%, बैरिक् गोल्ड ३.४९%, कोर्डेर्न् माइनिंग् ३.२२%, किन्रोस् गोल्ड २.९२%, ईगल माइनिंग् २.४७% च वर्धितः ।
बिटकॉइन ईटीएफ उछाल
अगस्तमासस्य १६ दिनाङ्के पूर्वसमये बिटकॉइन-ईटीएफ-इत्यस्य उदयः अभवत् । 2x Bitcoin Strategy ETF एकदा 10.23% अधिकं जातः, $27.868 इति मूल्ये च पूर्णदिने बन्दः अभवत्, 9.63% अधिकः ।
सुप्रसिद्धाः वालस्ट्रीट्-संस्थाः बृहत्-संस्थागत-निवेशकाः च द्वितीयत्रिमासे स्पॉट्-बिटकॉइन-ईटीएफ-इत्यस्य बृहत्-मात्रायां क्रीतवन्तः, येन ज्ञायते यत् पारम्परिक-वित्तीय-क्षेत्रं बिटकॉइन-इत्यस्य सम्पत्ति-वर्गस्य रूपेण अधिकाधिकं स्वीकुर्वति अमेरिकीप्रतिभूतिविनिमयआयोगाय (SEC) प्रदत्तदस्तावेजानां अनुसारं द्वितीयत्रिमासे बिटकॉइन-स्पॉट्-ईटीएफ-धारकाणां निधिनां संख्या ७०१ इत्येव वर्धिता, येन एतादृशानां ईटीएफ-धारकाणां निधिनां कुलसंख्या १,९५० अभवत्
Goldman Sachs’ 13F fileling दर्शयति यत् 11 U.S. Bitcoin spot ETFs मध्ये 7 मध्ये स्थानं धारयति, यस्य स्केलः $400 मिलियनतः अधिकः अस्ति तदतिरिक्तं मोर्गन स्टैन्ले, वेल्स फार्गो एण्ड् रेनेसांस टेक्नोलॉजीज, मिलेनियम मैनेजमेण्ट्, कैपुला इन्वेस्टमेण्ट् मैनेजमेण्ट्, शॉन्फेल्ड् स्ट्रैटेजिक एडवाइजर्स् इत्यादयः अन्ये बहवः परिमाणात्मकाः हेज फण्ड् अपि बिटकॉइन ईटीएफ इत्यस्य धारणाम् वर्धयन्ति
तदतिरिक्तं पेन्शननिधिः अपि स्वस्य प्रवेशं त्वरयति अमेरिकादेशस्य मिशिगनपेन्शनकोषः द्वितीयत्रिमासे बिटकॉइनस्पॉट् ईटीएफरूपेण ६.६ मिलियन डॉलरं क्रीतवन् ।
अन्तर्राष्ट्रीयतैलस्य मूल्येषु सर्वत्र न्यूनता अभवत्
पूर्वसमये अगस्तमासस्य १६ दिनाङ्के अन्तर्राष्ट्रीयतैलस्य मूल्येषु सर्वत्र न्यूनता अभवत् । अमेरिकी-तैलस्य सितम्बर-मासस्य अनुबन्धः एकदा ३.२१% न्यूनः अभवत्, १.९५% न्यूनः अभवत्, सप्ताहस्य कृते १.७६% न्यूनः अभवत्
गोल्डमैन् सैच्स् अमेरिकी-जीडीपी-वृद्धेः पूर्वानुमानं न्यूनीकरोति
गोल्डमैन् सैच्स् इत्यनेन तृतीयत्रिमासे अमेरिकी सकलघरेलुउत्पादस्य (जीडीपी) वृद्धेः पूर्वानुमानं २.६% तः २.४% यावत् न्यूनीकृतम् । गोल्डमैन् सैच्स् इत्यनेन दर्शितं यत् पूर्वं घोषितं जुलैमासे अमेरिकी औद्योगिकं उत्पादनं मासे मासे ०.६% न्यूनीकृतम्, यत् तया अपेक्षितस्य ०.१% न्यूनतायाः अपेक्षया अधिकम् अस्ति एतेन मुख्यतया केषुचित् क्षेत्रेषु उत्पादनस्य उपरि बेरिल-तूफानस्य नकारात्मकः प्रभावः प्रतिबिम्बितः
गोल्डमैन् सैच्स् इत्यनेन अपि उक्तं यत् तृतीयत्रिमासे ऑटो-एसेम्बली-दत्तांशः अपि अपेक्षितापेक्षया दुर्बलः आसीत्, यत् १२.४% न्यूनीकृत्य ९.८ मिलियन यूनिट् यावत् अभवत्, यत् २०२३ तमस्य वर्षस्य अक्टोबर्-मासस्य अनन्तरं न्यूनतमं स्तरम् अस्ति तदतिरिक्तं व्यावसायिकसाधनव्ययस्य मासे मासे ०.२% न्यूनता अभवत्, येन सकलराष्ट्रीयउत्पादस्य उपरि अपि दबावः तीव्रः अभवत् ।
अमेरिकी उपभोक्तृविश्वाससूचकाङ्कः अपेक्षितापेक्षया अधिकः
स्थूलमोर्चे अगस्तमासे अमेरिकादेशे मिशिगनविश्वविद्यालयस्य उपभोक्तृविश्वाससूचकाङ्कस्य प्रारम्भिकमूल्यं ६७.८ आसीत्, यत् अपेक्षितस्य ६६.९ इत्यस्मात् अधिकं, जुलैमासे च अन्तिममूल्यं ६६.४ आसीत्
फेडरल रिजर्व-अधिकारी गूल्सबी इत्यनेन उक्तं यत् यदा श्रम-बाजारस्य संतुलनं स्थानान्तरितुं आरभते तदा तस्य तीव्रगत्या क्षीणता भवति; सः आशास्ति यत् कार्यविपणनं स्थिरं भविष्यति, चिन्ता च अस्ति यत् एतत् अधिकं दुर्बलं भविष्यति।
चीनदेशस्य सम्पत्तिः निरन्तरं वर्धते
चीनदेशस्य लोकप्रियाः अवधारणायाः स्टॉक्स् सामान्यतया वर्धमानाः एव सन्ति,नास्डैक चाइना गोल्डन् ड्रैगन सूचकाङ्कः १.९२% वर्धितः ।. I-Mab Biotech 9.09%, JD.com 8.48%, Tuya Smart च 7.53% वृद्धिः अभवत्, येन Nasdaq China Golden Dragon Index घटकसमूहस्य अग्रणी अभवत् ।
ली ऑटो ६.९३%, दादा ग्रुप् ६.८७%, सिल्वरकार्प मेटल माइनिंग् ६.४५%, अलीबाबा ४.५४% च वृद्धिः अभवत् ।
चीन न्यू एनर्जी आटोमोबाइल इत्यस्य स्टॉक्स् सामूहिकरूपेण वर्धिताः, एनआईओ इत्यस्य अतिरिक्तं ३%, एक्सपेङ्ग मोटर्स् इत्यस्य १.३२% वृद्धिः अभवत् ।
सम्पादकः - कप्तानः
समीक्षकः जू वेन