समाचारं

विश्वस्य प्रथमः हस्तक्षेपकारी मस्तिष्क-कम्प्यूटर-अन्तरफलक-संवेदक-अन्तर्-संवहनी-निष्कासन-परीक्षणः सफलः अभवत्

2024-08-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

हस्तक्षेपकारी मस्तिष्क-कम्प्यूटर-अन्तरफलक-संवेदकस्य विश्वस्य प्रथमः अन्तर-संवहनी-निष्कासन-परीक्षणः बीजिंग-नगरे सफलतया कृतः । अस्य परीक्षणस्य नेतृत्वं नानकाई विश्वविद्यालयस्य चिकित्साविद्यालयस्य उपडीनः कृत्रिमबुद्धिविद्यालयस्य प्राध्यापकस्य च डुआन् फेङ्गस्य दलेन कृतम्, चीनीजनमुक्तिसेनायाः वायुसेनाविशेषचिकित्साकेन्द्रेण, चीनीजनमुक्तिसेनासामान्यचिकित्सालयेन, शंघाई Xinwei चिकित्सा प्रौद्योगिकी कं, लिमिटेड, और Kunshan Hangjin बुद्धिमान प्रौद्योगिकी कं, लिमिटेड संयुक्त समाप्ति। प्रथमवारं तेषां हस्तक्षेपात्मकमस्तिष्क-कम्प्यूटर-अन्तरफलक-संवेदकं वायरलेस्-संचरण-मॉड्यूलं च सुरक्षिततया निष्कासितम्, येन हस्तक्षेप-मस्तिष्क-कम्प्यूटर-अन्तरफलक-प्रौद्योगिक्याः सुरक्षायां महत्त्वपूर्णं सुधारं चिह्नितं तथा च प्रौद्योगिक्याः नैदानिक-अनुप्रयोगाय ठोस-गारण्टी प्रदत्ता

अन्तिमेषु वर्षेषु डुआन् फेङ्गस्य दलं हस्तक्षेपात्मकमस्तिष्क-कम्प्यूटर-अन्तरफलक-संशोधनक्षेत्रे गभीररूपेण संलग्नम् अस्ति तथा च अनेकानि महत्त्वपूर्णानि प्रगतयः अभवन् अस्य प्रयोगस्य सामग्रीयां प्रयोगात्मकपशूनां त्वचायाः अधः वायरलेस्-संचरण-उपकरणानाम् प्रत्यारोपणं, तथा च वायरलेस्-संचरण-उपकरणस्य माध्यमेन एकत्रित-हस्तक्षेप-ईईजी-संकेतानां संचरणं, स्थिरं कुशलं च संकेत-संचरणं प्राप्तुं, पूर्वं प्रविष्टं मेष-कपाल-मध्ये सम्मिलितुं हस्तक्षेप-शल्यक्रियायाः उपयोगः च अन्तर्भवति आन्तरिकरक्तवाहिनीभित्तिस्थं हस्तक्षेपात्मकं मस्तिष्क-कम्प्यूटर-अन्तरफलकसंवेदकं सुरक्षितरूपेण निष्कासितम्, तथा च सम्पूर्णा प्रक्रिया डीएसए (डिजिटल घटाव-एन्जियोग्राफी) इत्यस्य मार्गदर्शनेन कृता, येन शल्यक्रियायाः सुरक्षा सुनिश्चिता अभवत्

परीक्षणस्य समये प्रयोगात्मकपशवः अस्वीकारप्रतिक्रियाः न दृष्टवन्तः तथा च हस्तक्षेपकारीमस्तिष्क-सङ्गणक-अन्तरफलकसंवेदकस्य निष्कासनानन्तरं स्वस्थाः अभवन् रिपोर्ट्-अनुसारं सफलपरीक्षणेन न केवलं वायरलेस्-संचरण-उपकरणस्य तथा हस्तक्षेप-मस्तिष्क-कम्प्यूटर-अन्तरफलक-प्रणाल्याः सुरक्षा-जैव-संगतता च सत्यापिता, अपितु हस्तक्षेप-मस्तिष्क-कम्प्यूटर-अन्तरफलक-संवेदकस्य उपयोगः मस्तिष्कस्य ऊतकस्य रक्तवाहिनीनां च क्षतिं विना कर्तुं शक्यते इति सत्यापितं सुरक्षितनिष्कासनं हस्तक्षेपात्मकमस्तिष्क-कम्प्यूटर-अन्तरफलक-प्रौद्योगिक्याः भविष्यस्य नैदानिक-अनुप्रयोगाय ठोस-आधारं प्रदाति ।

डुआन् फेङ्ग् इत्यनेन उक्तं यत् अस्मिन् प्रयोगे न केवलं मस्तिष्क-सङ्गणक-अन्तरफलक-प्रौद्योगिक्याः शोधकार्य्ये महत्त्वपूर्णा प्रगतिः अभवत्, अपितु सुरक्षा-अनुप्रयोगस्य दृष्ट्या हस्तक्षेपकारी-मस्तिष्क-कम्प्यूटर-अन्तरफलकस्य विशाल-क्षमता अपि प्रदर्शिता वायरलेस् संचरणप्रौद्योगिक्याः अनुप्रयोगेन हस्तक्षेपकारी मस्तिष्क-कम्प्यूटर-अन्तरफलक-प्रणाल्याः अधिक-पोर्टेबल-उपयोगे च सहायकः भविष्यति, पुनर्वास-आन्दोलन-सहायता-रोबोट्-कार्यं नियन्त्रयितुं मोटर-प्रांतस्था ईईजी-संकेतानां पहिचानेन, एतत् स्ट्रोक-सदृशं मोटर-विकार-युक्तानां रोगिणां कृते लाभं आनयिष्यति , मस्तिष्कस्य चोटः, अपाङ्गः च सुसमाचारः, येन रोगिणां जीवनस्य गुणवत्तायां महती सुधारः भवति ।