समाचारं

अमेरिकी-समूहाः बन्दाः भवन्ति : एस एण्ड पी-नस्डैक-योः मध्ये सप्तदिनानि यावत् वृद्धिः अभवत्, अस्मिन् वर्षे च त्रयः प्रमुखाः सूचकाङ्काः स्वस्य बृहत्तमं साप्ताहिकं लाभं प्राप्तवन्तः ।

2024-08-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वित्तीय एसोसिएटेड प्रेस, 17 अगस्त (सम्पादक शि झेंगचेंग)गतरात्रौ अद्य प्रातःकाले च अमेरिकी-देशस्य प्रमुखाः त्रयः स्टॉक-सूचकाङ्काः किञ्चित् अधिकं बन्दाः अभवन्, येन अस्मिन् सप्ताहे व्यापारस्य स्थिरः अन्तः अभवत् । इदमपिएस एण्ड पी ५०० तथा नास्डैक् इत्येतयोः मूल्ययोः सप्तमव्यापारदिवसस्य वृद्धिः अभवत्, पूर्वचतुर्णां क्रमिकसप्ताहानां क्षयस्य दृढः अन्तः।

समापनपर्यन्तं एस एण्ड पी ५०० सूचकाङ्कः ०.२% वर्धितः, अस्मिन् सप्ताहे नास्डैक सूचकाङ्के ०.२१% वृद्धिः अभवत्, अस्मिन् सप्ताहे ५.२९% संचयी लाभः अभवत्; अस्मिन् सप्ताहे २.९४% सञ्चितलाभः अभवत् ।आँकडानुसारं २०२३ तमस्य वर्षस्य अक्टोबर्-मासस्य अन्ते "अमेरिका-देशस्य स्टॉक्-मध्ये बृहत्-विपर्ययस्य" अनन्तरं त्रयः प्रमुखाः सूचकाङ्काः सर्वे स्वस्य बृहत्तमं साप्ताहिकं लाभं प्राप्तवन्तः ।

(S&P 500 Index इत्यस्य साप्ताहिकं चार्टं, स्रोतः: TradingView)

एतस्य उदयानन्तरं एस एण्ड पी ५०० सूचकाङ्कः अद्यापि सर्वकालिकस्य उच्चतमस्थानात् प्रायः २% दूरम् अस्ति ।

शुक्रवासरे विपणेन पूर्वत्रिदिनानां विपण्यवातावरणं निरन्तरं कृतम्। अस्य पुनरुत्थानस्य प्रेरणा फेडरल् रिजर्वतः अर्थव्यवस्थायाः कृते "मृदु-अवरोहणस्य" आशायाः कारणेन अभवत् यतः आर्थिक-दत्तांशैः दर्शितं यत् उपभोक्तारः लचीलाः एव आसन्, यदा तु अमेरिकी-महङ्गानि न्यूनीभवन्ति स्म

अवश्यं "व्याजदरे कटौती आगच्छति" इति अद्यापि विपण्यस्य मुख्यः स्वरः अस्ति ।रात्रौ एव स्पॉट्-सुवर्णस्य मूल्यं प्रति औंसं २५०० अमेरिकी-डॉलर्-रूप्यकाणि दृढतया अतिक्रान्तवान्, येन एकस्मिन् समये एव अभिलेखः उच्चतमः अभवत्

यथा यथा अयं सप्ताहः समाप्तः भवति तथा तथा मार्केट् क्रमेण आगामिसप्ताहस्य जैक्सन होल् फेडरल् रिजर्व वार्षिकसभायां स्वस्य ध्यानं प्रेषयति, यस्मिन् समये पावेल् इत्यस्य भाषणं "सितम्बरमासस्य व्याजदरसभायाः स्वरं निर्धारयितुं" अपि प्रमुखघटनारूपेण गण्यते।

अस्मिन् सप्ताहे विपणस्य विषये शोधकम्पन्योः सेस्ट्रियन कैपिटलस्य संस्थापकः एलेक्स किङ्ग् इत्यनेन टिप्पणी कृता यत् -गतसप्ताहस्य विपण्यस्य अस्थिरतायाः अनन्तरं ये निवेशकाः जोखिमं न्यूनीकर्तुं केचन पदस्थानानि न्यूनीकर्तुं निश्चयं कृतवन्तः ते अधुना अप्रत्याशितरूपेण गृहीताः भवितुम् अर्हन्ति। अस्मिन् सप्ताहे विपणेन सर्वेभ्यः "वृषभविपण्यं कथं कार्यं करोति" इति विषये अपि पाठः शिक्षितः - अबुद्धिमान् क्रूरतया परित्यज्य।

लोकप्रियाः स्टॉकाः उदयन्ति पतन्ति च

शुक्रवासरे टेक् दिग्गजानां मध्ये अस्थिरता अपि महती न्यूनीभूता।सेवफल०.५९%, २.माइक्रोसॉफ्ट०.६१% न्यूनम्, २.अमेजन०.३% पतितः, मेटा १.८४% पतितः,गूगल-ए१.०३%, २.टेस्ला०.९२%, २.NVIDIA१.४%, २.इन्टेल्०.८७% अधिकं .

चीनी अवधारणा-समूहेषु सामान्यलाभः दृश्यते, यत्र नास्डैक-चाइना-गोल्डन्-ड्रैगन-सूचकाङ्कः १.९२% वर्धितः ।अलीबाबा४.५८%, ९.बैडु३.२३%, पिण्डुओडुओ २.९%, जेडी डॉट् कॉम् ८.४८%, नेटईज् ०.१८%, वेइलै ३.१३%, ली ऑटो ६.९३%, एक्सपेङ्ग मोटर्स् १.४६% च वर्धितः ।

अन्यवार्ता

[विश्लेषकैः क्रयरेटिंग् पुनः उक्तस्य अनन्तरं अलीबाबा-समूहस्य मूल्यं सुदृढं जातम्]।

गुरुवासरे मिश्रित-उपार्जन-रिपोर्ट्-पश्चात् विश्लेषकाणां आशावादीनां टिप्पणीनां मध्यं शुक्रवासरे अलीबाबा-सङ्घटनं ४.५८% अधिकं दृढतया बन्दम् अभवत् । BofA Securities and Truist इत्यनेन अलीबाबा इत्यत्र स्वस्य क्रयरेटिंग् निर्वाहितम्, मुख्यतया अपेक्षायाः कारणात् यत् ग्राहकप्रबन्धनराजस्वस्य (CMR) वृद्धिः आगामिवर्षे मालवस्तुमात्रायाः (GMV) सङ्गतिं करिष्यति, क्लाउड्-व्यापारः द्वि-अङ्कीय-प्रतिशत-वृद्धिं अधिक-लाभं च प्राप्स्यति, इत्यादि। ।

[मॉन्कीपॉक्स अवधारणायाः भण्डाराः महामारीयाः प्रसारेण निरन्तरं चालिताः सन्ति]।

शुक्रवासरस्य समाप्तिपर्यन्तं अमेरिकी-वानर-अवधारणा-सञ्चयस्य लाभस्य अन्यः दौरः अभवत् । तेषु सिगा टेक्नोलॉजीज इत्यस्य ९.०४%, इमर्जेन्ट् बायोसोल्यूशन् इत्यस्य २४.०२%, जियोवैक्स लैब्स् इत्यस्य ११०.७५% वृद्धिः अभवत् । पूर्वं स्वीडेन्, पाकिस्तान इत्यादिषु स्थानेषु वानररोगस्य नूतनाः प्रकरणाः ज्ञाताः आसन् । यूरोपीयरोगनियन्त्रणनिवारणकेन्द्रैः अपि शुक्रवासरे वानरमहामारीविषये सतर्कतायाः स्तरः वर्धितः।

अमेरिकनटीकानिर्मातारःफाइजरकम्पनीयाः "फ्लू/कोविड्-१९ संयुक्तटीका" परियोजनायाः नवीनतमप्रगतिः शुक्रवासरे प्रकटिता यत् टीकस्य तृतीयचरणस्य नैदानिकपरीक्षणं मुख्यलक्ष्यं पूर्णतया प्राप्तुं असफलम् अभवत्, येन निवेशकाः निराशाः अभवन्। फाइजर इत्यनेन उक्तं यत् तृतीयचरणस्य नैदानिकपरीक्षणैः ज्ञातं यत् मानक इन्फ्लूएन्जाटीकानां तुलने संयोजनटीका इन्फ्लूएन्जा ए प्रति प्रबलप्रतिरक्षाप्रतिक्रियाम् उत्पन्नं करोति, परन्तु इन्फ्लूएन्जा बी विरुद्धं प्रभावी प्रतिरक्षासंरक्षणं न ददाति।

[मास्टरकार्ड् वैश्विकरूपेण स्वस्य ३% कर्मचारिणः परिच्छेदं कर्तुं योजनां करोति]।

मास्टरकार्डस्य प्रवक्ता अवदत् यत् कम्पनी वैश्विकरूपेण स्वस्य कार्यबलस्य ३% कटौतीं करिष्यति। गतवर्षस्य अन्ते कम्पनीद्वारा घोषितानां कर्मचारिणां संख्यानुसारं प्रायः एकसहस्रं जनाः प्रभाविताः भविष्यन्ति। कम्पनीप्रवक्ता प्रकटितवान् यत् परिच्छेदाः तस्मिन् एव काले आगमिष्यन्ति यदा कम्पनी "वृद्धिक्षेत्रेषु संसाधनानाम् पुनः परिनियोजनं करिष्यति" इति । प्रवक्ता अपि अवदत् यत् अधिकांशं छंटनीसूचनाः ३० सेप्टेम्बर् यावत् पूर्णाः भविष्यन्ति इति अपेक्षा अस्ति।

[रिवियन्-नगरेण अमेजन-वितरण-वाहनानां उत्पादनं भागानाम् अभावात् स्थगितम्] ।

अमेरिकीविद्युत्वाहननिर्मातृसंस्थायाः रिवियन् इत्यस्य प्रवक्ता अगस्तमासस्य १६ दिनाङ्के अवदत् यत् कम्पनी अस्थायीरूपेण खुदराविशालकायः अमेजन इत्यनेन उपयुज्यमानानाम् वाणिज्यिकवितरणवाहनानां उत्पादनं स्थगितवती अस्ति यतोहि भागानां अभावः अस्ति।

(शी झेंगचेंग, वित्तीय एसोसिएटेड प्रेस)