चाङ्गयुआन् पारम्परिक चीनी चिकित्सा चिकित्सालये "अन्तर्जाल नर्सिंग सेवा" प्रारब्ध।
2024-08-17
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
हाल हीमेव पारम्परिकचीनीचिकित्सायाः चांगयुआन-अस्पताले हेनान-प्रान्तीय-स्वास्थ्य-आयोगस्य "इण्टरनेट् + नर्सिंग-सेवा"-सम्बद्धानां कार्य-आवश्यकतानां सक्रियरूपेण प्रतिक्रियां दत्त्वा गर्भवती-महिलानां, नवजातानां, वृद्धानां, विकलाङ्ग-वृद्धानां कृते विशेषसेवाः प्रदातुं "युजियान् नर्सिंग-होम्"-मञ्चे निवसति स्म तथा दीर्घकालीनरोगयुक्ताः रोगिणः जनसामान्यं प्रति द्वारे द्वारे सेवां प्रदातुं, उच्चगुणवत्तायुक्तानां नर्सिंगसेवानां अधिकं विकासं कर्तुं, उच्चगुणवत्तायुक्तानां नर्सिंगसेवानां कृते व्यापकजनसमूहस्य विविधानां बहुस्तरीयानाञ्च आवश्यकतानां पूर्तये च।
१५ अगस्तदिनाङ्के प्रातःकाले चाङ्गयुआन् पारम्परिकचीनीचिकित्साचिकित्सालये ३४ वर्षीयायाः सुश्रीलियू इत्यस्याः कृते "युजियान् नर्सिंग् एट् होम" इत्यस्य प्रथमा गृहसेवासेवा सम्पन्नवती
समाचारानुसारं सामान्यप्रसवस्य अनन्तरं चाङ्गयुआन् पारम्परिकचीनीचिकित्साचिकित्सालयात् सुश्री लियू इत्यस्याः निर्वहनानन्तरं जघनसमन्वयस्य पृथक्त्वस्य कारणेन तस्याः पादौ पृष्ठे च वेदना अभवत्, तथा च तस्याः गतिं कर्तुं कष्टम् अभवत् रोगी परिवारः ज्ञातवान् यत् चिकित्सालये गृहे परिचर्यासेवाः आरब्धाः, तथा च चिकित्सालयस्य प्रसूति-स्त्रीरोगविभागस्य मुख्य-नर्स-ली लिन्-इत्यनेन सह सम्पर्कं कर्तुं उपक्रमः कृतः, रोगी-स्थितेः अवगमनानन्तरं मुख्य-नर्सेन प्रारम्भिकं मूल्याङ्कनं कृत्वा विश्वासः कृतः यत् रोगी "इण्टरनेट् + नर्सिंग सर्विसेज" इत्यस्य आदेशस्य आवश्यकताः पूरितवान् ततः परिवारः सफलतया आदेशं दत्तवान् ।
नर्स ली लिन् आदेशसूचनानुसारं वस्तूनि सज्जीकृत्य नियुक्तिसमयानुसारं सुश्री लियू इत्यस्याः गृहम् आगता। तदनन्तरं परिवारस्य सदस्येभ्यः गृहपरिचर्यासम्बद्धसावधानतानां विषये अवगतं कृतम्। व्यावसायिकसेवा, सावधानीपूर्वकं मार्गदर्शनं च लियूमहोदयं तस्याः परिवारं च अतीव प्रसन्नं कृतवान् ।
"चाङ्गयुआन् पारम्परिक चीनीचिकित्साचिकित्सालये एषा सेवा केवलं गर्भिणीनां कृते शुभसमाचारः अस्ति। एषा एतावत् सुविधाजनकः अस्ति।"
अवगम्यते यत् रोगीसुरक्षां सुनिश्चित्य रोगीनां चिकित्साअनुभवं सुदृढं कर्तुं चङ्गयुआन पारम्परिक चीनीचिकित्साचिकित्सालये सख्त कार्मिकयोग्यतासमीक्षायाः अनन्तरं "युजियान नर्सिंग होम" सेवामञ्चे सम्मिलितुं ६० तः अधिकानां नर्सानाम् प्रथमसमूहस्य चयनं कृतम् अस्ति। वर्तमान समये अस्पतालस्य ऑनलाइन नर्सिंगपरामर्शः टीसीएम नर्सिंग्, स्त्रीरोगस्य नर्सिंग्, हृदयरोगस्य नर्सिंग्, मातृ-शिशु-परिचर्या, मस्तिष्क-संवहनी-रोग-नर्सिंग् तथा अन्य-सेवासु टीसीएम-नर्सिंग्, मातृ-शिशु-परिचर्या, व्रण-स्टोमा, स्थिर-चिकित्सा च सन्ति . आवश्यकतावशात् निवासिनः गृहात् बहिः न निर्गत्य मोबाईल-फोनद्वारा गृह-परिचर्या-सेवानां कृते ऑनलाइन-आरक्षणं कर्तुं शक्नुवन्ति तथा च व्यावसायिक-अनलाईन-परामर्शं, द्वारे द्वारे गृह-परिचर्या-सेवाः च प्रदातुं शक्नुवन्ति +" गृहे। "नर्सिंगसेवाभिः" आनिताः सुविधाः लाभाः च यथार्थतया परिचर्यायाः विस्तारं कुर्वन्ति, उष्णतां विस्तारयन्ति, नर्सिंगसेवानां "अन्तिममाइलं" च उद्घाटयन्ति। (वाङ्ग यिंग, चेन युवेन्) २.