रक्षासहकार्यं गभीरं कर्तुं अमेरिका-ऑस्ट्रेलिया-देशयोः स्वकीयाः योजनाः सन्ति
2024-08-17
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अमेरिकी-समुद्रीसेनायाः LAV-25 लघुचक्रयुक्तं बख्रिष्टं वाहनम् आस्ट्रेलियादेशे सैन्य-अभ्यासेषु भागं गृह्णाति ।
अद्यैव अमेरिकीविदेशसचिवः ब्लिङ्केन्, रक्षासचिवः ऑस्टिन् च अमेरिकी-नौसेना-अकादमीयां आस्ट्रेलिया-देशस्य विदेशमन्त्री हुआङ्ग यिङ्ग्क्सियन्, रक्षामन्त्री मंगलयोः च सह ३४तमं अमेरिकी-ऑस्ट्रेलिया-मन्त्रि-वार्तां कृतवन्तौ समागमानन्तरं पक्षद्वयेन संयुक्तवक्तव्यं निर्गतं यत् भारत-प्रशांतक्षेत्रे रक्षासहकार्यं सुदृढं करिष्यामः इति। विश्लेषकाः सूचितवन्तः यत् अमेरिकादेशः आस्ट्रेलियादेशं भारत-प्रशांतक्षेत्रे अमेरिकीसैन्यस्य मध्यमदीर्घदूरपर्यन्तं सैन्यप्रहारस्थानकं परिणमयति, प्रासंगिकाः प्रवृत्तयः च ध्यानस्य योग्याः सन्ति।
सहकार्यं अनेकक्षेत्राणि आच्छादयति
समाचारानुसारं अमेरिका-ऑस्ट्रेलिया-देशयोः बहुक्षेत्रेषु गहनं रक्षासहकार्यं बहुकालात् कृतम् अस्ति ।
प्रथमं आधारभूतसंरचनानिवेशं संयुक्तनिर्माणं च प्रवर्तयितुं। अन्तिमेषु वर्षेषु उत्तरदिशि सैन्यकेन्द्राणां, बन्दरगाहसुविधानां च उन्नयनं निरन्तरं कुर्वन् अस्ति, अमेरिकादेशः अपि आर्थिकसहायतां ददाति अस्मिन् वर्षे आस्ट्रेलियादेशे १४ अरबतः १८ अरबपर्यन्तं आस्ट्रेलिया-डॉलर् (प्रायः ९.२ अर्बतः ११.९ अरबपर्यन्तं अमेरिकी-डॉलर्) निवेशः भविष्यति, आगामिषु वर्षत्रयेषु अमेरिकादेशः प्रायः ६३० मिलियन-अमेरिकन-डॉलर्-रूप्यकाणां निवेशं करिष्यति
सेनायाः विषये तु अस्मिन् वर्षे जनवरीमासे डार्विन-नगरस्य कैम्प-रॉबिन्सन्-इत्यत्र चिकित्सासुविधानां उन्नयनार्थं ऑस्ट्रेलिया-देशः प्रायः ३७ मिलियन-ऑस्ट्रेलिया-डॉलर्-निवेशं कृतवान् । अस्मिन् शिबिरे आस्ट्रेलियादेशे आस्ट्रेलिया-सेनायाः प्रथम-ब्रिगेड्, प्रथम-विमान-रेजिमेण्ट्, अमेरिकी-समुद्री-सेनायाः परिभ्रमण-एककस्य च गृहम् अस्ति, यत्र कुलम् ४५०० जनाः स्थिताः सन्ति नौसेनायाः दृष्ट्या ३२२ मीटर् दीर्घः कुल्लु-घाटः २१ कोटि-ऑस्ट्रेलिया-डॉलर्-व्ययेन उन्नयनं कृतवान्, तस्य उपयोगः जुलै-मासे आरब्धः, तत्र आस्ट्रेलिया-अमेरिका-नौसेनायाः बृहत् उभयचर-नौकाः स्थापयितुं शक्यन्ते वायुसेनायाः विषये सर्ज्, लीर्मोन्थ्, टाउन्स्विल् इत्यादिषु आधारेषु ईंधनभण्डारः, संचारः, धावनमार्गः इत्यादीनां आधारभूतसंरचनानां उन्नयनं भवति तेषु टायण्डल्-आधार-उन्नयन-परियोजनायाः वित्तपोषणं अमेरिका-देशेन कृतम् अस्ति ।
द्वितीयं संयुक्तसंशोधनं प्रवर्धनं, शस्त्रसाधनानाम् उत्पादनं च । अमेरिका-ऑस्ट्रेलिया-देशयोः एमएच-६०आर "सी हॉक्" हेलिकॉप्टर-हाइपरसोनिक-क्रूज्-क्षेपणास्त्र-आदिषु परियोजनासु गहन-सहकार्यं करिष्यन्ति इति उक्तवन्तौ वर्तमानकाले द्वयोः देशयोः सटीक-निर्देशित-शस्त्र-गोला-बारूद-परियोजनासु निश्चिता प्रगतिः अभवत् . अस्मिन् वर्षे जनवरीमासे आस्ट्रेलियादेशस्य रक्षाविभागेन लॉकहीड् मार्टिन् इत्यनेन सह ३७.४ मिलियन ऑस्ट्रेलिया-डॉलर् मूल्यस्य अनुबन्धः कृतः, आगामिवर्षे सटीकता-निर्देशित-रॉकेट्-उत्पादनं आरभ्यत इति योजना अस्ति तदतिरिक्तं द्वयोः देशयोः सटीकप्रहारक्षेपणानां निर्माणविषये प्रारम्भिकसमझौता कृता अस्ति तथा च अस्मिन् वर्षे समाप्तेः पूर्वं संयुक्तनिर्माणस्य, अनुरक्षणस्य, अनुवर्तनविकासस्य च विषये सहमतिपत्रे हस्ताक्षरं कर्तुं योजना अस्ति, संयुक्तपरियोजनाकार्यालयस्य स्थापना च योजना अस्ति सहकार्यं प्रवर्धयितुं।
तृतीयः सेनाद्वयस्य संयुक्तव्यायामानां प्रशिक्षणस्य च सुदृढीकरणम् । "साबर साबर" इत्यादीनां नियमितरूपेण संयुक्तव्यायामानां अतिरिक्तं "रिम् आफ् द पैसिफिक" तथा "पिच् ब्ल्याक्" इति बहुराष्ट्रीयसंयुक्तव्यायामानां आयोजने अमेरिका-ऑस्ट्रेलिया-देशयोः अपि अग्रणीत्वं भवति नवीनतमं संयुक्तवक्तव्यं ऑस्ट्रेलियादेशे अमेरिकीसैन्यस्य घूर्णन-एककानां, आस्ट्रेलिया-रक्षा-सेनायाः च मध्ये संयुक्त-अभ्यासस्य प्रशिक्षणस्य च सुदृढीकरणस्य महत्त्वं अधिकं बोधयति |. डार्विन्-नगरे अमेरिकी-समुद्री-सेनायाः परिभ्रमण-बलस्य संख्या २०१२ तमे वर्षे २५० आसीत्, अधुना २५०० यावत् वर्धिता अस्ति । अस्मिन् वर्षे मार्चमासे रोटेशन-सैनिकानाम् १३ तमे समूहः आस्ट्रेलिया-देशम् आगत्य आस्ट्रेलिया-देशस्य रक्षा-सेनायाः सह षड्मासानां संयुक्त-प्रशिक्षणं, चरणबद्ध-अभ्यासं च कर्तुं योजनां कृतवान् अमेरिकीवायुसेना उत्तर-ऑस्ट्रेलिया-देशस्य टाइण्डल्-डार्विन-अड्डेषु नियमितरूपेण बम्ब-विमानानि, युद्धविमानानि च प्रेषयितुं योजनां करोति, येन संयुक्त-अभ्यास-प्रशिक्षणयोः भागः भवति
प्रत्येकस्य पृष्ठतः राजनैतिकगणनाः सन्ति
अमेरिका-देशः, आस्ट्रेलिया-देशः च बहुपक्षीयं रक्षासहकार्यं सक्रियरूपेण कुर्वतः, यत् न केवलं उभयपक्षस्य साधारणलक्ष्याणि प्रतिबिम्बयति, अपितु तेषां स्वस्वविशेषापेक्षा अपि प्रतिबिम्बयति
एकतः अमेरिकादेशः आस्ट्रेलियादेशस्य भौगोलिकस्थानस्य औद्योगिकनिर्माणक्षमतायाः च मूल्यं ददाति । अमेरिकीसंशोधनसंस्थायाः प्रकाशितेन प्रतिवेदनेन सूचितं यत् रक्षादृष्ट्या आस्ट्रेलियादेशस्य भौगोलिकस्थानस्य हवाई, गुआम, ओकिनावा इत्यादीनां अपेक्षया स्पष्टलाभाः सन्ति।ऑस्ट्रेलियादेशे स्थिताः गठबन्धनसैनिकाः न केवलं सम्पूर्णे एशिया-प्रशांतक्षेत्रे शक्तिं प्रक्षेपयितुं शक्नुवन्ति form a deterrent, but their location also exceed the potential प्रतिद्वन्द्वस्य अधिकांशस्य दीर्घदूरपर्यन्तं सटीकप्रहारशस्त्रस्य प्रहारपरिधिः। विशेषतः उत्तर-ऑस्ट्रेलिया-देशस्य सैन्यकेन्द्राणि, बन्दरगाहाः च अनेकेषां दक्षिणपूर्व-एशिया-देशानां समीपे सन्ति, येन क्षेत्रीयसम्बन्धानां सुदृढीकरणाय अनुकूलम् अस्ति अस्मिन् वर्षे जूनमासे बोलीदस्तावेजे ज्ञातं यत् अमेरिका-ऑस्ट्रेलिया-देशयोः कोकोस्-द्वीपेषु विमानस्थानकस्य धावनमार्गस्य विस्तारस्य योजना अस्ति । अयं द्वीपः हिन्दमहासागरे आस्ट्रेलियादेशस्य मुख्यभूमितः प्रायः ३००० किलोमीटर् दूरे, इन्डोनेशियादेशस्य सुमात्रादेशस्य दक्षिणदिशि जलक्षेत्रे, सामरिकस्य मलाक्काजलसन्धिस्य समीपे च आस्ट्रेलियादेशस्य प्रदेशः अस्ति संयुक्तराज्यसंस्था, आस्ट्रेलिया च द्वीपे पी-८ए-विरोधी पनडुब्बी-गस्त्य-विमानं, बृहत्-ड्रोन्-विमानं च नियोक्तुं शक्नुवन्ति, येन जलडमरूमध्य-चैनल-निरीक्षणं भवति, क्षेत्रीय-स्थिति-जागरूकतां, निवारणं च अधिकं वर्धयितुं शक्यते
तदतिरिक्तं अमेरिकादेशः स्वस्य निर्माणक्षमतां वर्धयितुं आस्ट्रेलियादेशं स्वस्य रक्षाउद्योगस्य आपूर्तिशृङ्खलायां एकीकृत्य स्थापयितुं योजनां करोति । अस्य कृते अमेरिकादेशः अमेरिकी-रक्षा-उत्पादन-अधिनियमस्य अन्तर्गतं आस्ट्रेलिया-देशं "घरेलु-स्रोतः" इति योजयितुं प्रयतते, येन अमेरिका-देशः आस्ट्रेलिया-देशस्य महत्त्वपूर्ण-संसाधनं क्रेतुं शक्नोति, तया सह च प्रमुख-प्रौद्योगिकीनां साझेदारी कर्तुं शक्नोति सम्प्रति अमेरिकादेशः अपि एतत् साक्षात्कारं प्रवर्धयति यत् अमेरिका-देशः, आस्ट्रेलिया-देशः च अग्रे प्राधिकरणं विना रक्षाव्यापारं कर्तुं शक्नुवन्ति, तस्मात् पक्षयोः औद्योगिकलाभानां एकीकरणं त्वरितम् अस्ति
अपरपक्षे अमेरिकादेशात् उन्नतप्रौद्योगिक्याः प्रवर्तनेन आस्ट्रेलियादेशः स्वस्य क्षेत्रीयप्रभावं वर्धयितुं आशास्ति । अधुना एव आस्ट्रेलियादेशस्य रक्षामन्त्री मंगलः एकस्मिन् साक्षात्कारे अवदत् यत् अमेरिकादेशेन सह सहकार्यं कृत्वा "ऑस्ट्रेलियादेशस्य रक्षाउद्योगः माइलस्टोन् प्रौद्योगिकीप्रगतिं प्राप्स्यति" इति। सः दर्शितवान् यत् परमाणुपनडुब्बीपरियोजनां उदाहरणरूपेण गृहीत्वा आस्ट्रेलियादेशः अनुरक्षणेन आरभ्य क्रमेण स्थानीयनिर्माणं प्राप्तुं शक्नोति। सः एतदपि बोधितवान् यत् अमेरिका-यूके-ऑस्ट्रेलिया-"ओकस"-सम्झौते "द्वितीयस्तम्भस्य" सामग्रीः आस्ट्रेलिया-देशं अमेरिका-देशात् अन्येषां प्रमुख-उन्नत-प्रौद्योगिकीनां प्राप्तेः अनुमतिं दास्यति, यथा क्वाण्टम्-स्थाननिर्धारणं, नेविगेशनं च, अन्तरिक्ष-रडार-परिचयः, समुद्रीय-कृत्रिमम् च बुद्धिः, येन भविष्यस्य रक्षायाः समर्थनं भवति औद्योगिकविकासे अवसरं गृह्णन्तु।
भविष्यस्य विकासस्य सम्भावनाः अप्रत्याशितरूपेण सन्ति
अधिकाधिकाः आस्ट्रेलियादेशस्य संचारमाध्यमाः विशेषज्ञाः च रक्षासहकार्यं गभीरं कर्तुं अमेरिकादेशस्य आस्ट्रेलियादेशस्य च विविधप्रथानां विषये प्रश्नं कुर्वन्ति। तेषां मतं यत् क्षेत्रीयसुरक्षानिर्वाहस्य नामधेयेन आस्ट्रेलियादेशेन सह रक्षासहकार्यं सुदृढं कृत्वा अमेरिकादेशः वस्तुतः स्वस्य कृते क्षेत्रीयहितं हृत्वा सामरिकविन्यासे लाभप्रदं स्थानं अन्वेषयति, एतेन न केवलं क्षेत्रीयप्रतिस्पर्धा तीव्रा भविष्यति, अपितु आस्ट्रेलियादेशस्य सम्मुखीभवनं अपि कर्तुं शक्नोति एकं दुर्बलतरं सुरक्षावातावरणं।
आस्ट्रेलिया-देशः अमेरिका-देशेन सह बृहत्-प्रमाणेन सैन्य-अड्डानि साझां कृत्वा तस्य रक्षा-स्वायत्तता प्रतिबन्धितः भवितुम् अर्हति । आस्ट्रेलियादेशस्य पूर्वप्रधानमन्त्री कीटिङ्ग् इत्यनेन अद्यैव अमेरिकीसैन्यसान्निधिं सुदृढं कर्तुं वर्तमानसर्वकारस्य कार्याणां सार्वजनिकरूपेण आलोचना कृता यत् तेन "ऑस्ट्रेलियादेशः अमेरिकादेशस्य ५१ तमे राज्ये न्यूनीकृतः" इति
तदतिरिक्तं उन्नत अमेरिकनप्रौद्योगिकीप्राप्त्यर्थं ऑस्ट्रेलियादेशस्य लक्ष्यं कठिनं भवति । पश्चिम-ऑस्ट्रेलिया-विश्वविद्यालयस्य एकः अन्तर्राष्ट्रीय-सम्बन्ध-विशेषज्ञः टिप्पणीं कृतवान् यत् - "सम्प्रति, एतत् प्रतीयते यत् २०३० तः पूर्वं आस्ट्रेलिया-देशः या उन्नत-क्षमताम् प्राप्तुं समर्थः भविष्यति, ताः सेनायाः सटीक-तोप-निर्माण-प्रौद्योगिक्याः कृते एव सीमिताः सन्ति । एतत् वस्तुतः अमेरिका-देशस्य समाधानार्थं साहाय्यं कर्तुं अधिकं इव अस्ति अपर्याप्तस्य उत्पादनक्षमतायाः समस्या, यस्याः आवश्यकता ऑस्ट्रेलिया-देशस्य अधिका अस्ति आस्ट्रेलिया-देशः द्वितीय-हस्त-परमाणु-पनडुब्बीः प्राप्तुं शक्नोति, नूतनानां पनडुब्बीनां उत्पादनार्थं च कतारं प्रविष्टुं शक्नोति, एतेन आस्ट्रेलिया-देशस्य जलान्तर-क्षमता-निर्माणं गम्भीररूपेण प्रभावितं भविष्यति ।
अन्ये सूचयन्ति यत् अस्य वर्षस्य अन्ते अमेरिकीराष्ट्रपतिनिर्वाचनस्य परिणामाः आगामिवर्षे च आस्ट्रेलियादेशस्य संसदनिर्वाचनस्य परिणामाः तस्य रक्षासहकार्यरणनीत्यां सैन्यनिवेशे च अधिकं प्रभावं कर्तुं शक्नुवन्ति यत् भविष्ये पक्षद्वयं रक्षासहकार्यं निरन्तरं गभीरं कर्तुं शक्नोति वा इति अथवा केवलं यथास्थितिं निर्वाहयितुम् अर्हति इति ध्यानयोग्यम्।
(स्रोतः चीनराष्ट्रीयरक्षासमाचारः)