समाचारं

मम पत्नी श्रोतुं न अस्वीकृत्य "बाल्कनीम् अध्ययनस्थाने परिणमय षड्मासाभ्यन्तरे अश्रुभिः ध्वस्तं कृतवती!

2024-08-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

किं भवन्तः अवलोकितवन्तः यत् गतवर्षद्वये अधिकाधिकाः जनाः बालकोनीयां वस्त्राणि लम्बयितुं त्यक्तवन्तः, तस्य स्थाने बालकनीं निवासक्षेत्रं कृतवन्तः?

बालकनीक्षेत्रस्य अलङ्कारस्य डिजाइनःविविधं इति मन्तव्यं, २.

केचन जनाः बालकनीं धूपपात्रक्षेत्ररूपेण परिकल्पयन्ति, केचन बालकनीं अवकाशक्षेत्ररूपेण परिकल्पयन्ति, केचन जनाः बालकनीं अध्ययनकक्षे अपि परिणमयन्ति



मम पत्नी अधुना एव बहुधा अलङ्कारस्य डिजाइनं पठित्वा बालकनीं अध्ययनकक्षे परिवर्तयितुं निश्चितवती।

मया मूलतः चिन्तितम् यत् यदि बालकनी अध्ययनकक्षे परिणता भवति तर्हि तस्य स्थानस्य वास्तविकरूपेण उपयोगः कर्तुं शक्यते इति।

भवान् स्वगृहे किञ्चित् "पुस्तकात्मकं स्वादं" अपि योजयितुं शक्नोति, परन्तु मया अपेक्षितं नासीत्:

आवासस्य अर्धवर्षात् न्यूनकालानन्तरं मया एतत् एतावत् व्यर्थं ज्ञातं यत् मम भार्या केवलं अश्रुभिः एव तत् विदारयितुं शक्नोति स्म ।



यदि भवान् अपि स्वस्य बालकनीम् अध्ययनकक्षे डिजाइनं कर्तुम् इच्छति तर्हि अधः अवश्यं अवलोकयतु मम भार्यायाः इव मा भूत् तथा च अन्धरूपेण प्रवृत्तिम् अनुसृत्य ।

बालकनीं अध्ययनरूपेण परिवर्तयितुं के दोषाः सन्ति ?

सर्वे, कृपया अन्तर्जालस्य बहवः ब्लोगर्-जनाः मा पठन्तु ये भवतः गृहस्य बालकनीम् अध्ययन-कक्षे परिवर्तयन्ति केवलं तत् करणीयाः |

अधः अहं मम बालकनीम् अध्ययनकक्षे परिणमयित्वा मया सम्मुखीकृताः काश्चन समस्याः साझां करिष्यामि।

एतत् पठित्वा भवन्तः ज्ञास्यन्ति किमर्थम्,षड्मासाभ्यन्तरे एव मम भार्या तत् विदारितवती ।



01. सूर्यः अति चकाचौंधं करोति

मम गृहे बालकनीम् अध्ययनकक्षे परिणमयित्वा ।प्रथमं मम पत्नी बालकनीक्षेत्रे कार्यं कृतवती एव ।

परन्तु गृहे बालकनी सर्वाधिकं सूर्य्यमयस्थानम् अस्ति।अहं पूर्वं एतत् लाभम् इति चिन्तयामि स्म।



परन्तु बालकनीं पाकशालायां परिणमयित्वा अहं आविष्कृतवान् यत् एषः वस्तुतः एकः दोषः अस्ति यस्य अवहेलना कर्तुं न शक्यते।

अतिशयेन सूर्यप्रकाशत्वात् ।अतः बालकोनीयां कार्यं करणं नेत्रेभ्यः विशेषतया चिडयति, बहुकालानन्तरं भवतः असहजतां जनयिष्यति ।



02. बालकनीयाः भारवाहनक्षमता दुर्बलम्

अन्यत् महत्त्वपूर्णं कारणं अस्ति यत् भवन्तः बालकनीं यादृच्छिकरूपेण निवासक्षेत्रे परिणमयितुं न शक्नुवन्ति ।

अर्थात् बालकोनीयाः भारवाहकक्षमता वस्तुतः अन्तःस्थस्य भारधारणक्षमतायाः अपेक्षया बहु दुर्गता भवति ।



यदि भवन्तः बालकोनीयां किमपि विशेषतया गुरुं स्थापयन्ति तर्हिभारवाहनक्षमतां प्रभावितं कृत्वा सुरक्षासंकटं जनयितुं शक्नोति ।

अतः यदि इच्छसि तर्हियदि भवान् बालकनीम् अन्यस्मिन् डिजाइनं परिवर्तयितुम् इच्छति तर्हि प्रथमं सम्पत्तिप्रबन्धनेन सह संवादं अवश्यं कुर्वन्तु यत् एतत् सम्भवति वा इति।



03. अतिशयेन रजः

प्रायः खिडकयः उद्घाटिताः भवन्ति इति कारणेन बालकनीक्षेत्रं अतीव धूलिपूर्णं भवति ।

विशेषतः यदि भवान् उच्चतलस्य उपरि निवसति तर्हि न केवलं वायुः अपितु अतीव धूलिपूर्णः अपि भवति ।

यदि भवान् अस्मिन् क्षेत्रे कार्यं करोति तर्हि न केवलं मन्त्रिमण्डलस्य अन्तः रजः भविष्यति, अपितु डेस्कसङ्गणके रजः स्तरः अपि भविष्यति ।

मया मूलतः चिन्तितम् यत् बालकोनीयां पठितुं वा कार्यं कर्तुं वा अतीव आरामदायकं भविष्यति।परन्तु मया न अपेक्षितं यत् कतिपयनिमेषान् यावत् बालकोनीयां उपविष्टस्य अनन्तरमेव सर्वं रजः आच्छादितम् अस्ति।



04. उच्चैः कोलाहलः

अन्येभ्यः आन्तरिकक्षेत्रेभ्यः अपेक्षया बालकनीक्षेत्रं अधिकं कोलाहलपूर्णं भवति ।

यदि भवान् निम्नतलस्य उपरि निवसति तर्हि केवलं बालकनीजालकं उद्घाटयतु।सर्वविधध्वनयः मूलतः अन्तःगृहे एव प्रसारिताः भविष्यन्ति, येन अस्माकं दैनन्दिनजीवनं गम्भीररूपेण प्रभावितं भविष्यति, बालकोनीयां शान्ततया पुस्तकं पठितुं किमपि न।



यदि भवन्तः शान्तं कार्यालयस्य वातावरणं वा पठनस्थानं वा रोचन्ते तर्हिबालकनीयां कदापि अध्ययनकक्षं न कुर्वन्तु मम व्यक्तिगत अनुभवात् वस्तुतः सर्वथा आरामदायकं नास्ति।

05. शिशिरे शीतं ग्रीष्मकाले च उष्णम्

बालकोनीयां पाकशालानिर्माणस्य अन्यः घातकः दोषः अस्ति यत् शिशिरे शीतः, ग्रीष्मकाले च उष्णः भवति ।

शिशिरे बालकोनीयां उपविष्टे सति वायुः गवाक्षेषु अन्तरालद्वारा कक्षं प्रविशति, बालकोनी च विशेषतया शीता भविष्यति



ग्रीष्मकाले सूर्यप्रकाशः बहु भवति, बालकोनीयाः काचक्षेत्रं च विशालं भवति ।अतः बालकोनीयां उपविश्य भृष्टस्य भावः भवति, प्रफुल्लनस्य, उष्णतायाः च सम्भावना अपि भवितुम् अर्हति



शिशिरे शीतं ग्रीष्मकाले च उष्णं भवति इति कारणतः एव मम बालकोनी-अध्ययनं केवलं अलङ्कारः एव अस्ति, अन्ते तस्य विच्छेदनं कर्तव्यम् आसीत् ।

06. लघु अन्तरिक्षम्

अधिकांशसामान्यकुटुम्बानां बालकनी सामान्यतया दशवर्गमीटर् अधिकं भवति ।यदि भवान् अस्मिन् क्षेत्रे अध्ययनकक्षं कर्तुम् इच्छति तर्हि भवतां बहु पुस्तकालयाः, स्थापनमेजः च निर्मातव्याः भविष्यन्ति वस्तुतः स्थानं केवलं पर्याप्तं नास्ति ।



ब्लोगर्-जनाः एतस्य डिजाइनं यथा कुर्वन्ति तस्य कारणम् अस्तिकेवलं ध्यानं आकर्षयितुं यातायातस्य वर्धनार्थं च ।

केवलं अन्तर्जालद्वारा पश्यन् स्वस्य गृहं कुशलम् इति न मन्यताम्!



यदि गृहे बालकनी विशेषतया विशाला भवति, यत्र दर्जनशः वर्गमीटर् भवति तर्हि निश्चितरूपेण समर्पितं अध्ययनकक्षं भविष्यति।

अस्माकं साधारणपरिवारानाम् कृते बालकोनीयां इमान्दारिकतया वस्त्राणि शुष्कयितुं अधिकं समीचीनं भवति अन्ततः वयं वास्तविकजीवने एव जीवामः, न तु फोटोग्राफं कृत्वा।



गृहस्य अलङ्कारं कुर्वन् अन्धरूपेण प्रवृत्तीनां अनुसरणं न कुर्वन्तु वस्तुतः बहवः अन्तर्जाल-सेलिब्रिटी-डिजाइनाः सर्वथा व्यावहारिकाः न भवन्ति यदि भवन्तः ज्ञास्यन्ति यत् भवतः धनं अपव्ययितम् अस्ति तथा च भवन्तः निवासं कृत्वा सहजतां न अनुभविष्यन्ति .