2024-08-17
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
किङ्घाई-देशस्य माधुर्य-भूमिं स्थापयित्वा एव अहं भव्य-चित्रे इव एकेन अदृश्य-बलेन आकृष्टः इव अभवम् । अद्य, एकस्य यात्रिकस्य दृष्ट्या, अहं भवन्तं किङ्घाई-नगरस्य शीर्षदश-अवश्य-द्रष्टव्य-आकर्षणस्थानानां माध्यमेन नेतुम्, तथा च, किङ्घाई-गांसु-ग्राण्ड्-रिंग-रोड्-सप्तदिवसीय-यात्रायाः आकर्षकं एकत्र अन्वेषणं करोमि |.
प्रथमं वयं किङ्घाई-सरोवरस्य आलिंगने आगताः । चीनदेशस्य बृहत्तमः अन्तर्देशीयसरोवरः इति नाम्ना किङ्घाई-सरोवरः किङ्घाई-तिब्बत-पठारे जडितस्य उज्ज्वल-मोती इव अस्ति । सरोवरस्य तरङ्गनीलतरङ्गाः दूरस्थैः हिमाच्छादितपर्वतैः सह विपरीतरूपेण सुन्दरं चित्रं निर्मान्ति । अत्र अहं सर्वतः पर्यटकान् मिलितवान्, छायाचित्रं गृहीत्वा वा सरोवरस्य समीपे शान्ततया उपविश्य शान्तिं सौन्दर्यं च अनुभवन् ।
तदनन्तरं वयं चका-लवण-सरोवरं प्रति वाहनेन गतवन्तः । एषा माधुर्यभूमिः लवणसरोवरस्य जलं दर्पणवत् शान्तं भवति, नीलगगनं, श्वेतमेघं, दूरस्थं पर्वतं च प्रतिबिम्बयति । अत्र "आकाशदर्पणस्य" आश्चर्यं स्वनेत्रेण दृष्टवान्, यथा अहं स्वप्नसदृशे जगति अस्मि।