समाचारं

प्राचीननगरानां समरूपीकरणस्य पृष्ठतः : प्राचीननगरानां वीथीनां च अद्वितीयशैल्याः संरक्षणं कथं करणीयम् ?

2024-08-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"The Lost Ancient City" by Wang Di, जनसाहित्य प्रकाशन घराना

प्राचीननगरस्य पुरातनवीथिं चिन्तयन् किं मनसि आगच्छति ? किं लघुसेतुः, प्रवहति जलं च जनगृहैः सह, उत सर्वदिशः प्रसृताः गल्ल्याः, गल्ल्याः च । प्रत्येकस्मिन् स्थाने प्राचीननगरेषु, नगरेषु च स्वकीयाः विशिष्टाः विशेषताः सन्ति ये परितः प्राकृतिकभूरूपैः सह सम्मिलिताः भवन्ति ।परन्तु अद्यत्वे प्राचीननगरस्य पुरातनवीथिषु बहवः पर्यटकानाम् आभासाः प्राचीनभवनात्, विशालैः स्क्विड्, आलू-कटैः, दुर्गन्धित-टोफू-वेणु-कपैः, न-एतावत् सस्तेन हस्तशिल्पैः च "अहं वास्तवमेव अन्तः भवितुं इच्छामि" इति तस्य खण्डात् आगच्छन्ति ××" भवतः" चेक-इन-चिह्नम् ।

प्राचीननगरानां वीथीनां च राष्ट्रिय-आत्मसारणेन तानि वाणिज्यिकसामग्रीरूपेण परिणतानि, वाणिज्यार्थं बहवः सुविधाः विकसिताः, नवीनीकरणं च कृतम्

गतवर्षे सीसीटीवी इत्यनेन ज्ञापितं यत् मिंग-किङ्ग्-वंशयोः सुसंरक्षितं तियानशुई-प्राचीननगरं यादृच्छिकरूपेण निर्मितम् आसीत्, व्यावसायिकनवीनीकरणस्य समये च अवैधरूपेण ध्वस्तं कृतम् आसीत्, प्राचीन-आङ्गणानां मूलरूपं व्यावसायिक-सुविधायै परिवर्तितम्, तथा च एकः प्राचीनः गली यः मूलं धारयति स्म मिंग-किङ्ग्-वंशयोः जीवनस्य स्वरूपं परिवर्तितम् अभवत् एतत् पुरातनं वीथिव्यापारिकं मण्डलं जातम् यत् देशे सर्वत्र दृश्यते । एतादृशे परिसरे भ्रमणकाले पर्यटकाः के के अद्वितीयस्थानीयविशेषताः अनुभवितुं शक्नुवन्ति? पूर्वं नगरं कीदृशम् आसीत् ? अस्मिन् नगरे जनाः कथं वसन्ति, कार्यं कुर्वन्ति, क्रीडन्ति, उत्तराधिकारं च प्राप्नुवन्ति ?

मकाऊविश्वविद्यालयस्य इतिहासविभागस्य अध्यक्षप्रोफेसरः वाङ्ग डी चेङ्गडुनगरे प्रौढः "द लोस्ट् एन्शियन्ट् सिटी" इति पुस्तकस्य उपयोगेन किङ्ग् राजवंशस्य उत्तरार्धे चीनगणराज्यस्य आरम्भे च चेङ्गडु-जनानाम् दैनन्दिनजीवनं कथयति , तथा च कालान्तरे परम्परातः आधुनिकतापर्यन्तं चेङ्गडुनगरस्य कथायाः अनुभवं कुर्वन्तु। ओपेरा, चायगृहाणि श्रवणं, मन्दिरमेला, उत्सवाः, वीथिराजनीतिः, सुधारः क्रान्तिः च इत्यादीनि क्रियाकलापाः, तथैव भिक्षुकाः, कूली, हॉकर, शिल्पिनः, जलवाहकाः, भाग्यविदः, नाई च इत्यादीनां विविधपरिचयानां जनाः मिलित्वा कुर्वन्ति आतिशबाजीनां प्राचीनं चेङ्गडुनगरं यावत् ।ये वस्तूनि कालेन निराकृतानि, ये रीतिरिवाजाः च संरक्षिताः, ते नगरस्य भविष्ये कीदृशं विकासं आनयिष्यन्ति, पुस्तके वाङ्ग डी नगरस्य अतीतानां माध्यमेन नगरस्य लक्षणानाम् चर्चां करोति, ततः चिन्तयति the city from the characteristics of the city भविष्ये वयं आशास्महे यत् “भविष्यत्पुस्तकेभ्यः स्थानीयस्वादयुक्तं किमपि त्यक्तुं शक्नुमः” इति ।