2024-08-17
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
म्यान्चेस्टर-युनाइटेड्-क्लबस्य नूतन-प्रीमियर-लीग्-सीजनस्य प्रथमः मेलः गृहे फुल्हम्-विरुद्धं आरभ्यत इति, प्रशंसकानां उत्साहः पुनः प्रज्वलितः अस्ति परन्तु अस्मिन् महत्त्वपूर्णे क्षणे म्यान्चेस्टर-युनाइटेड्-क्लबस्य एकः क्रीडकः अस्य क्रीडायाः कृते गणे अनुपस्थितः आसीत्, सः च सञ्चो आसीत् । नूतनस्य ऋतुस्य प्रथमे क्रीडने अयं प्रतिभाशाली युवा क्रीडकः किमर्थं "अन्तर्धानं" अभवत् ?
सुप्रसिद्धपत्रकारस्य रोमानो इत्यस्य नवीनतमवार्तायां ज्ञातं यत् अस्मिन् ग्रीष्मकालस्य स्थानान्तरणविण्डो इत्यस्य अन्तिमसप्ताहद्वये अद्यापि सञ्चो इत्यस्य भविष्यं अनिश्चिततायाः पूर्णम् अस्ति।अस्याः युवाप्रतिभायाः स्थानं असमाप्तः सस्पेन्स उपन्यासः इव अस्ति, यस्य प्रत्येकं पृष्ठं अज्ञातैः चरैः च परिपूर्णम् अस्ति । अतीतं पश्यन् सञ्चो इत्यस्य अङ्कणे प्रदर्शनं दीप्तिमत् इति वर्णयितुं शक्यते । ओल्ड ट्रैफोर्ड्-क्लबस्य सञ्चो इत्यस्य करियरस्य समाप्तिः प्रशिक्षक-दश-हग्-इत्यनेन सह द्वन्द्वस्य अनन्तरं जातम् इति दृश्यते । इदानीं सः स्वस्य करियरस्य एकस्मिन् चौराहे स्थितः अस्ति, अपूर्वविकल्पानां सम्मुखीभवति ।
अत्र अफवाः सन्ति यत् पेरिस् सेण्ट्-जर्मेन्-क्लबः सैन्चो-नगरं जैतुन-शाखां विस्तारितवान्, यतः काइलियन-एमबाप्पे-इत्यस्य प्रस्थानानन्तरं एषः युवा खिलाडी स्व-दले नूतनं जीवनं योजयितुं शक्नोति इति आशां कुर्वन् अस्तिपरन्तु एतावता पक्षद्वयं किमपि द्रव्यात्मकं सम्झौतां न प्राप्तवान् । एतेन जनाः अनुमानं कुर्वन्ति यत् पेरिस् सेण्ट्-जर्मेन् इत्यस्य आमन्त्रणस्य विषये सञ्चो इत्यस्य आरक्षणं अस्ति वा, अथवा स्थानान्तरणशर्तौ अद्यापि पक्षद्वयस्य मतभेदः अस्ति वा?