समाचारं

अमेरिकी अन्तरिक्षसेनानां यूरोप-आफ्रिका-कमाण्डस्य सेनापतिः : "अहं आशासे यत्... विदेशीयान् प्रतिहर्तुं शक्नोमि"।

2024-08-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अमेरिकी-तारक-पट्टिका-जालस्थले अगस्त-मासस्य १३ दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं ब्रिगेडियर् जनरल् जैकब-मिडिल्टन्-इत्यनेन १३ दिनाङ्के पृष्टः यत् - "अन्तरिक्षं विना वयं सर्वदा किमर्थं न शक्नुमः?" आज्ञा, प्रथमदिने तं पृच्छितुं समुचितः प्रश्नः आसीत्। तस्मिन् दिने निवृत्तः कर्णेलः मैक्स लान्ज् इत्यस्य स्थाने सः अभवत् । मिडिलटनः प्रतिवदति स्म: "अहं कामये यत् अहं स्वातन्त्र्यदिने विल् स्मिथ इव वक्तुं शक्नोमि: वयं परग्रहीणां विरुद्धं युद्धं कुर्मः: "अहं यत् वदामि तत् अस्ति यत्, यदि तत् सत्यं, , तथापि अहं भवन्तं वक्तुं न शक्नोमि यतोहि एतत् वर्गीकृतम् अस्ति ”. अमेरिकी-यूरोपीय-कमाण्ड्-आफ्रिका-कमाण्ड्-इत्येतयोः कृते प्रायः १०० देशेषु प्रशिक्षणं, सूचनासाझेदारीम् इत्यादीनां क्रियाकलापानाम् सुविधायै एतत् बलं विशेषज्ञानाम् एकं दलं प्रदाति
१३ तमे दिनाङ्के रामस्टीन् वायुसेनास्थानके आयोजिते अमेरिकी-अन्तरिक्षसेनायाः यूरोप-आफ्रिका-कमाण्डस्य सेनापतिस्य हस्तान्तरणसमारोहे अमेरिकी-अन्तरिक्षसेनायाः परिचालनप्रमुखः चान्स साल्ज्मैन् इत्यनेन उक्तं यत् कर्णेल-लान्ट्ज् इत्यस्य स्थाने ब्रिगेडियर-जनरलस्य चयनेन तस्य महत्त्वं प्रकाशितम् क्षेत्रे अन्तरिक्षशक्तिः । मिडिलटनः दीर्घकालीनः अन्तरिक्ष-क्षेपणास्त्र-सञ्चालन-अधिकारी अस्ति । सः अवदत् यत् सः "वयं किमर्थम् अत्र स्मः किं कुर्मः" इति प्रश्नानाम् उत्तरं दातुं उत्सुकः अस्ति यतः सः लान्ट्ज् इत्यनेन नेतृत्वं कृतस्य कार्यस्य निर्माणं करोति। अमेरिकी-आफ्रिका-कमाण्डस्य सेनापतिः माइकल-लैङ्ग्ले-इत्यनेन हस्तान्तरण-समारोहे उक्तं यत् - "अत्र 'गार्डियन्स्' (अन्तरिक्ष-सेना-सदस्याः)... द्रुतगत्या विकसितस्य परिवर्तनशीलस्य च क्षेत्रे तकनीकी-विशेषज्ञतां आनयन्ति । अस्मिन् वैश्विक-मञ्चे अस्माकं भवतः आवश्यकता अस्ति अधुना पूर्वस्मात् अपि अधिकं” अमेरिकी-अन्तरिक्ष-सेना आफ्रिका-देशे अन्तरिक्ष-टोही-अनुसरण-कार्यक्रमस्य स्थापनायां साहाय्यं कृतवती यत् AFRICOM-कम्पनीं वाणिज्यिक-उपग्रह-प्रतिबिम्ब-आदि-माध्यमेन भागिनानां कृते अवर्गीकृत-सूचनाः प्रदातुं समर्थं करोति साल्ट्जमैन्, लैङ्गले च उक्तवन्तौ यत् आँकडासाझेदारी सीमापारहिंसा, आपदानिवारणं, अवैधमत्स्यपालनं च इत्यादीनां विषयाणां सम्बोधने सहायकं भवितुम् अर्हति। लैङ्गले इत्यनेन उक्तं यत् एते कार्यक्रमाः महाद्वीपे अमेरिकीसाझेदारीम् अग्रेसरयन्ति। यूरोपे अमेरिकी-अन्तरिक्षसेना-युरोप-आफ्रिका-कमाण्ड्-सङ्घटनेन नाटो-सङ्घस्य सहकार्यं वर्धितं, रूस-विरुद्धे रक्षणे युक्रेन-देशस्य समर्थनं च कृतम् । "कृपया एतत् आदेशं नूतनस्तरं प्रति नेतुम्, अथवा मया वक्तव्यं यत्, नूतनकक्षाम्" इति लैङ्गले अवदत् (मदन् इत्यनेन संकलितम्) ।
स्रोतः सन्दर्भवार्ता
प्रतिवेदन/प्रतिक्रिया