2024-08-16
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सर्वे शेयर मार्केट् विषये किमपि जानन्ति, अन्यत् किमपि ज्ञातुं आवश्यकता नास्ति केवलं एकरस्य एकतृतीयांशं भूमिं कृषिं कुर्वन्तु। किं भवन्तः किमपि उपयोगी पुनः पुनः वक्तुं भीताः सन्ति ? धनं प्राप्तुं शेयर मार्केट् आगच्छन्तु, न तु धनं व्यययितुम्!
उपभोगदृष्ट्या प्रतिदिनं एकमेव व्यञ्जनं खादित्वा भवन्तः श्रान्ताः भविष्यन्ति, प्रतिदिनं एकस्मिन् एव भोजनालये गमनम् अपि भवन्तः श्रान्ताः भविष्यन्ति । धनं प्राप्तुं दृष्ट्या मम मनसि एकस्मिन् एव कम्पनीयाः, एकस्मिन् एव पदस्य, एकस्मिन् एव विषये ३६५ दिवसाः वा ३६५० दिवसाः अपि कार्यं कर्तुं मम मनसि किमपि नास्ति ।
भूमिः परिमाणं भूमिमूल्यं च !
सम्प्रति मया धारिताः अनेकाः व्यापक-आधारित-ईटीएफ-आच्छादिताः सन्ति, अयं वृषभ-विपणः च अधिकांशजनानां कृते सहजतया अधिकं प्रदर्शनं कृतवान् । मा बोरं कुरु, यदि भवन्तः तस्य परिचिताः सन्ति तर्हि एव भवन्तः मार्गेण परिचिताः भविष्यन्ति। निवेशः परिचितजनानाम् अपरिचितजनानाम् धनं अर्जयितुं भवति। दिग्गजाः नौसिखियान् अर्जयन्ति, व्यावसायिकाः अव्यावसायिकान् अर्जयन्ति...
भूमिस्य राशिः मूल्यं च अद्यापि अन्धरूपेण निर्धारयितुं न शक्यते विपण्यस्य स्थितिः भविष्ये ४५० अरबं वा ४०० अरबं वा न भविष्यति इति कः निश्चयं कर्तुं शक्नोति। अधिकांशजनानां कथनमस्ति यत् शेयर-बजारः यथा यथा अधिकं मन्यते तथा तथा शेयर-बजारस्य उदयस्य सम्भावना न्यूना भविष्यति, महत्त्वपूर्ण-क्षणे, खुदरा-निवेशकैः सह क्रीडायाः अन्ते, तेषां कटनं भवितुमर्हति।
अन्यः कटौतीः अस्ति यत् पुनः उच्छ्वासं कृत्वा समयस्य रक्षणार्थं रक्तस्नानं करणीयम् । शेयर-बजारः विपर्ययम् उद्यतः अस्ति वा इति तस्य किमपि सम्बन्धः नास्ति यत् कस्य चिप्स् अस्ति वा यदि सः कियत् अपि वर्धते। अद्यापि उत्तिष्ठति।