2024-08-16
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अगस्तमासस्य १६ दिनाङ्के चीनप्रतिभूतिनियामकआयोगेन घोषणापत्रं जारीकृतम् अद्यैव चीनप्रतिभूतिनियामकआयोगेन झेङ्गझौवस्तुविनिमयस्थाने बोतलफ्लेक्वायदापञ्जीकरणस्य अनुमोदनं कृतम्। चीनप्रतिभूतिनियामकआयोगः झेङ्गझौवस्तूनाम् आदानप्रदानस्य आग्रहं करिष्यति यत् सः बोतलफ्लेकवायचस्य सुचारुप्रक्षेपणं स्थिरसञ्चालनं च सुनिश्चित्य विविधानि सज्जतानि करोतु।
अगस्तमासस्य १६ दिनाङ्के चीनप्रतिभूतिनियामकआयोगेन घोषणापत्रं जारीकृतम् अद्यैव चीनप्रतिभूतिनियामकआयोगेन झेङ्गझौवस्तुविनिमयस्थाने बोतलफ्लेक्वायदापञ्जीकरणस्य अनुमोदनं कृतम्। चीनप्रतिभूतिनियामकआयोगः झेङ्गझौवस्तूनाम् आदानप्रदानस्य आग्रहं करिष्यति यत् सः बोतलफ्लेकवायचस्य सुचारुप्रक्षेपणं स्थिरसञ्चालनं च सुनिश्चित्य विविधानि सज्जतानि करोतु।
तस्मिन् एव दिने झेङ्गझौ-वस्तूनाम् आदान-प्रदानेन बोतल-फ्लेक्-वायदा-अनुबन्धाः, व्यापार-विवरणं च, तथैव बोतल-फ्लेक्-वायदा-सूचीकरणम् इत्यादयः तत्सम्बद्धाः विषयाः च अनेकाः घोषणाः जारीकृताः घोषणायाः अनुसारं २०२४ तमस्य वर्षस्य अगस्तमासस्य ३० दिनाङ्के (शुक्रवासरे) व्यापारार्थं बोतल-फ्लेक्-वायदा सूचीकृता भविष्यति, अगस्त-मासस्य ३० दिनाङ्के रात्रौ व्यापारः आरभ्यते ।
बोतल-ग्रेड्-पॉलिएस्टर-चिप्स्-इत्यस्य संक्षिप्तरूपं बोतल-फ्लेक्-इत्येतत् महत्त्वपूर्ण-पॉलिएस्टर-उत्पादाः सन्ति, तेषां उपयोगः पेयस्य, खाद्यतैलस्य, मसालानां, दैनिक-रसायनानां, औषधानां, अन्येषां च उत्पादानाम् पैकेजिंग्-करणे बहुधा भवति सम्प्रति मम देशः विश्वस्य बृहत्तमः शीशी-पट्टिकानां उत्पादकः उपभोक्ता च अभवत् ।
आँकडानुसारं बोतलचिप् वायदा मम देशस्य फ्यूचर्स एक्स्चेन्ज इत्यत्र सूचीकृतं ८०तमं वायदा उत्पादं भविष्यति तथा च २०२४ तमे वर्षे सूचीकृतं प्रथमं नूतनं वायदा उत्पादं भविष्यति।
३० अगस्तदिनाङ्के व्यापाराय सूचीकृतम्
झेङ्गझौ वाणिज्यिकविनिमयद्वारा जारीकृता "बोतलचिपस्य वायदासूचीकरणसम्बद्धविषयेषु घोषणा" इति ज्ञायते यत् बोतलचिपस्य वायदा ३० अगस्त २०२४ (शुक्रवासरे) व्यापाराय सूचीकृता भविष्यति सूचीकरणदिने आह्वाननिलामसमयः ८:५५-९:००, व्यापारस्य समयः ९:००-११:३० तथा १३:३०-१५:०० यावत् अगस्तमासस्य रात्रौ यावत् भवति ३०, रात्रौ व्यापारसमयः च २१ :००—२३:०० भवति ।