2024-08-16
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
नवीनपुनर्वित्तपोषणविनियमानाम् परिष्कारानन्तरं विज्ञानप्रौद्योगिकीनवाचारमण्डले कम्पनीनां कृते पुनर्वित्तपोषणस्य गतिः महतीं मन्दतां प्राप्तवती अस्ति। विण्ड-आँकडा-आँकडानां अनुसारं, निर्गमन-तिथि-आधारित-गणना, अस्मिन् वर्षे जनवरी-मासतः अगस्त-पर्यन्तं, विज्ञान-प्रौद्योगिकी-नवाचार-मण्डलेन पुनर्वित्तपोषण-निधिः २९८ मिलियन-युआन्, ० युआन्, ६० कोटि-युआन्, ६३२ मिलियन-युआन्, ० युआन्, ० युआन्, तथा ५२० मिलियन युआन् क्रमशः १.१४९ अरब युआन्, कुल राशि ३.२ अरब युआन्, यदा २०२३ तमे वर्षे विज्ञान-प्रौद्योगिकी-नवाचार-मण्डलस्य पूर्णवर्षस्य पुनर्वित्तपोषणस्य राशिः ५६.९९९ अरब युआन् भविष्यति अस्य अपि अर्थः अस्ति यत् अस्मिन् वर्षे विज्ञानप्रौद्योगिकीनवाचारमण्डले कम्पनीनां पुनर्वित्तपोषणस्य राशिः गतवर्षस्य अंशात् न्यूना अस्ति। तस्मिन् एव काले विज्ञान-प्रौद्योगिकी-नवाचार-मण्डले पुनर्वित्तपोषणं कृतवन्तः कम्पनीनां संख्या २०२३ तमे वर्षे ५२ तः अस्मिन् वर्षे ६ यावत् न्यूनीकृता अस्ति ।
विज्ञान-प्रौद्योगिकी-नवाचार-मण्डलस्य अनेकाः कम्पनयः निजी-नियुक्ति-समाप्तेः घोषणां कृतवन्तः
अद्यापि निर्गमनतिथियाः आधारेण गणितस्य आँकडानां विच्छेदनात् न्याय्यम्, अस्मिन् वर्षे जनवरी, मार्च, एप्रिलमासेषु विज्ञानं प्रौद्योगिकीनवाचारमण्डले २, १, १ च कम्पनयः नियतनिर्गमनं निर्गतवन्तः, यत्र २९८ मिलियन युआनस्य स्केलः अस्ति तथा च क्रमशः ६० कोटि युआन्, ६३२ मिलियन युआन् शेषमासेषु विज्ञान-प्रौद्योगिकी-नवाचार-मण्डले कोऽपि कम्पनी निजी-स्थापनं न कृतवती । तदतिरिक्तं अस्मिन् वर्षे जुलैमासे एकया कम्पनी ५२० मिलियन युआन् स्केलस्य परिवर्तनीयबाण्ड् निर्गतवती ।
पुनर्वित्तपोषणस्य गतिः महतीं मन्दतां प्राप्तवती इति पृष्ठभूमितः विज्ञानप्रौद्योगिकीनवाचारमण्डले केचन कम्पनयः स्वस्य निजीस्थापनं समाप्तुं चयनं कृतवन्तः। १५ अगस्तदिनाङ्के युएआन् न्यू मटेरियल्स् इत्यनेन घोषितं यत् वर्तमानपूञ्जीबाजारस्य वातावरणे परिवर्तनं तथा च कम्पनीयाः स्वकीयायाः वास्तविकस्थितेः इत्यादीनां कारकानाम् अवलोकनेन कम्पनी २०२३ तमे वर्षे विशिष्टवस्तूनाम् ए-शेयर-निर्गमनं समाप्तुं निश्चयं कृतवती तथा च... आवेदनदस्तावेजान् निष्कासयितुं शङ्घाई स्टॉक एक्सचेंज। २०२३ तमस्य वर्षस्य जनवरी-मासस्य १९ दिनाङ्के प्रकाशितस्य कम्पनीयाः निजी-नियुक्ति-योजनायाः अनुसारं संग्रहणीयानां कुल-राशिः २६ कोटि-युआन्-अधिकं न भविष्यति, यस्य सर्वस्य उपयोगः कार्य-पुञ्जस्य पूरकत्वेन भविष्यति