समाचारं

कोषस्य अनुबन्धस्य भावना नास्ति ।

2024-08-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

निवेशनिधिषु धनहानिः विना धनं प्राप्तुं गारण्टी अस्ति इति कः वदति? लियू याञ्चुनस्य अभिलेखं पश्यन्तु, सः वर्षत्रये ४३.७ अर्बं हानिम् अकरोत्, यत् स्तब्धम् अस्ति । परन्तु तस्मात् अपि आश्चर्यजनकं यत् अयं प्रमुखः धनहानिस्य स्थाने वस्तुतः महत् लाभं कृतवान्! ३.६ अरबं प्रबन्धनशुल्कं जेबं कृतम् आसीत् एतत् हस्तकर्म वस्तुतः आश्चर्यजनकम् अस्ति।

भवता उक्तं यत् कोषप्रबन्धकस्य जीवनं आशीर्वादः एव। ६ निधिं प्रबन्धयन् वार्षिकवेतनं सहजतया दशकोटिपर्यन्तं प्राप्तुं शक्नोति वर्षत्रयानन्तरं सः १३८ मिलियनं जेबं कृतवान् । एतादृशेन आयेन ए-सूची-प्रसिद्धाः अपि ईर्ष्याम् अनुभविष्यन्ति स्म, किम्? परन्तु समस्या अस्ति, प्रसिद्धानां कृते अद्यापि चलच्चित्रं गायनं च कर्तव्यं भवति, परन्तु कोषप्रबन्धकस्य किम्? केवलं कतिपयैः सङ्ख्याभिः बहु धनं प्राप्तुं शक्यते किम् एषः उत्तमः सौदाः नास्ति?

किं सर्वाधिकं कष्टप्रदं वस्तु ? कोषः धनं करोति वा हानिम् करोति वा इति न कृत्वा प्रबन्धनशुल्कं प्रत्येकं पैसां संग्रह्यते । एतत् किम् इति भवतः अभिप्रायः ? लाभप्रदता भवतः दोषः, हानिः विपण्यजोखिमः? किं एतेन स्पष्टतया निवेशकाः स्वं अभाग्यवन्तः न मन्यन्ते ?