समाचारं

निजीइक्विटीनिधिनिक्षेपाः संकुचिताः : कारणानि १२५.२ अरबतः ८६०,००० यावत्

2024-08-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"निजी-इक्विटी-निधिनिक्षेपेषु आश्चर्यजनकः परिवर्तनः : १.२५२ अरब-युआन्-रूप्यकेषु केवलं ८६,००० युआन्-रूप्यकाणि किमर्थं अवशिष्टानि सन्ति?" 》 ९.

अधुना एव एकया आश्चर्यजनकवार्ता वित्तीयवृत्ते कोलाहलः उत्पन्नः । एकस्मिन् निजी इक्विटी कोषे मूलतः १.२५२ अरब युआन् यावत् निक्षेपः आसीत् तथापि एतस्याः विशालस्य धनस्य अधुना केवलं ८६,००० युआन् इत्येव धनराशिः अवशिष्टा अस्ति इति अविश्वसनीयम् ।

एतादृशः विशालः विपरीतता जनान् चिन्तयति यत्, मध्ये किं जातम्? अपेक्षाकृतं व्यावसायिकनिवेशमार्गरूपेण निजीइक्विटीनिधिषु सामान्यतया अपेक्षाकृतं कठोरप्रबन्धनं जोखिमनियन्त्रणतन्त्रं च इति मन्यते । अतः, एते १.२५२ अरब युआन् निक्षेपाः कथं अज्ञात्वा अन्तर्धानं जातम्?

प्रथमं निवेशनिर्णयदोषाः भवितुम् अर्हन्ति । जटिले नित्यं परिवर्तनशीलवित्तीयविपण्ये गलतनिवेशदिशायाः कारणेन धनस्य तीव्रसंकोचनं भवितुम् अर्हति । यदि निधिप्रबन्धकाः निवेशप्रक्रियायाः कालखण्डे विपण्यप्रवृत्तीनां समीचीनतया न्यायं कर्तुं असफलाः भवन्ति, अन्धरूपेण प्रवृत्तीनां अनुसरणं कुर्वन्ति वा उच्चजोखिमनिवेशं कुर्वन्ति तर्हि तेषां महती हानिः भवितुम् अर्हति

द्वितीयं, आन्तरिकप्रबन्धनदुर्बलता अपि अपराधिषु अन्यतमं भवितुम् अर्हति । निधिप्रबन्धने तेषां सुरक्षां सुनिश्चित्य कठोरव्यवस्थानां प्रक्रियाणां च आवश्यकता भवति । यदि धनस्य उपयोगे अनुमोदने च लूपहोल्स् सन्ति तर्हि अपराधिभिः अवैधदुरुपयोगस्य दुरुपयोगस्य वा कृते तेषां शोषणं कर्तुं शक्यते ।

अपि च, बाह्यविपण्यवातावरणे परिवर्तनस्य प्रभावः निजीइक्विटीनिधिनिधिषु अपि भवितुम् अर्हति । आर्थिकस्थितौ अस्थिरता, उद्योगनीतिषु समायोजनं च इत्यादयः कारकाः निवेशाय महत् जोखिमं जनयितुं शक्नुवन्ति ।

एषा घटना बहुसंख्यकनिवेशकानां कृते अलार्मं कृतवती अस्ति। निवेशार्थं निजीइक्विटीकोषं चयनं कुर्वन् भवन्तः केवलं उच्चप्रतिफलेन आकृष्टाः न भवेयुः, अपितु कोषस्य प्रबन्धनदलस्य, निवेशरणनीत्याः, जोखिमनियन्त्रणतन्त्रस्य च गहनबोधः अपि भवितुमर्हति तस्मिन् एव काले नियामकप्रधिकारिभिः निजीइक्विटीनिधिनिधिनिरीक्षणं सुदृढं कर्तव्यं, विपण्यव्यवस्थायाः मानकीकरणं करणीयम्, निवेशकानां वैधाधिकारस्य हितस्य च रक्षणं करणीयम्

निजीसम्पत्तिनिधिउद्योगस्य कृते एषा घटना निःसंदेहं महती आघातः अस्ति। परन्तु उद्योगस्य समग्रस्तरं विश्वसनीयतां च वर्धयितुं गहनचिन्तनं सुधारणं च कर्तुं अस्माभिः एतत् अवसररूपेण अपि ग्रहीतव्यम्। एतेन एव निवेशकाः स्वविश्वासं पुनः प्राप्तुं निजीइक्विटीकोष-उद्योगस्य स्वस्थं स्थिरं च विकासं प्रवर्धयितुं शक्नुवन्ति ।