समाचारं

परित्यक्तं विमानवाहकं जहाजं अग्निम् आकर्षयति

2024-08-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पूर्णं संस्करणं पश्यन्तु
00:00
00:00
00:00
विज्ञापनविवरण >
विज्ञापनात् मुक्तम्
परीक्षणं समाप्तम्, पूर्णसंस्करणं द्रष्टुं कृपया APP उद्घाटयन्तु
पुनः प्रयासं कुरुत
APP उद्घाटयन्तु
द्रष्टुं APP इत्यत्र गच्छन्तु

Sohu Video APP डाउनलोड करें

३ गुणाधिकं सुचारुतरं, विलम्बः नास्ति, विज्ञापनं न्यूनं च बफरिंग् इत्यस्य प्रतीक्षायाः आवश्यकता नास्ति

अधुना संस्थापयन्तु
अयं विडियो एन्क्रिप्टेड् अस्ति
उपस्थापयतु
५ सेकण्ड्
स्वयमेव पश्चात् रोमाञ्चकारी सामग्रीं वादयति
५ सेकण्ड्
स्वयमेव पश्चात् रोमाञ्चकारी सामग्रीं वादयति
द्रष्टुं APP इत्यत्र गच्छन्तु

मीडिया-सञ्चारमाध्यमानां अनुसारं पूर्वं शेन्झेन्-नगरे निरुद्धं विमानवाहकं मिन्स्कं अद्यैव जियांग्सु-नगरस्य नान्टोङ्ग-नगरे निर्माणाधीन-उद्यानस्य जले शङ्कितायाः अग्नि-प्रकोपस्य सम्मुखीभवति स्म स्थानीयक्षेत्रं सत्यापयितुं, तथा च कर्मचारिणः अवदन् यत् एषः अग्निः नास्ति इति।

अगस्तमासस्य १६ दिनाङ्के मिन्स्क्-नगरे अग्निः प्रज्वलितः ।

अगस्तमासस्य १६ दिनाङ्के नान्टोङ्ग-अग्नि-वेइबो-संस्थायाः सूचना जारीकृता यत्, १६ अगस्त-दिनाङ्के सुक्सिटोङ्ग-विज्ञान-प्रौद्योगिकी-औद्योगिक-उद्यान-अग्निशामक-बचत-दलेन ज्ञापितं यत्, 16, 2017 दिनाङ्के प्रायः १६:०० वादने ।सुक्सिटोङ्ग-उद्याने याङ्गत्से-नद्याः पुरातनस्य विमानवाहकस्य विच्छेदनस्य, नवीनीकरणस्य च समये अग्निः प्रवृत्तः ।सम्प्रति अग्निरक्षा, आपत्कालीन, जनसुरक्षा इत्यादयः विभागाः घटनास्थले घटितस्य घटनायाः निवारणार्थं बहु परिश्रमं कुर्वन्ति, दुर्घटनायाः कारणं च अन्वेषणं क्रियते।