समाचारं

अन्तर्जालसेलिब्रिटी चेक-इन-बिन्दौ एकः दुर्घटना अभवत्! एकः युवकः दुःखदरूपेण मृतः

2024-08-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य १४ दिनाङ्के हुबेई-प्रान्तस्य क्षियाङ्गयाङ्ग-नगरस्य गुचेङ्ग-मण्डलस्य शेङ्गकाङ्ग-नगरस्य क्षियाओगौ-ग्रामे अन्तर्जाल-प्रसिद्धानां चेक-इन्-स्थाने एकः त्रासदी अभवत् : दुर्भाग्येन एकः युवकः डुबत् सम्प्रति प्रादेशिकसर्वकारः हस्तक्षेपं कृत्वा विषयं सम्पादयति ।

अद्यैव अनेके नेटिजनाः गुचेङ्ग-मण्डलस्य शेङ्गकाङ्ग-नगरस्य क्षियाओगौ-ग्रामे जलप्रपातस्य अधः कुण्डे डुबन्तः एकः पुरुषः इति विडियो-प्रसारणं कृतवान्, अनेके जनाः मिलित्वा तस्य पुरुषस्य उद्धाराय वक्षःस्थल-संपीडनं कृतवन्तः

संवाददाता ज्ञातवान् यत् यत्र एषा घटना अभवत् तत् स्थानं सुप्रसिद्धानां स्थानीयानां अन्तर्जाल-प्रसिद्धानां चेक-इन-बिन्दुः आसीत्, अनेके पर्यटकाः प्रचारसामग्रीम् अन्तर्जालद्वारा स्थापितवन्तः १५ अगस्त दिनाङ्के अनेके भिडियो प्रकाशकाः पत्रकारैः अवदन् यत् एषा घटना १४ दिनाङ्के मध्याह्नसमये अभवत् यद्यपि सः उद्धारितः अभवत् तथापि तस्य कोऽपि महत्त्वपूर्णः संकेतः नासीत्।

यत्र घटना अभवत् (सजीवस्य विडियोस्य स्क्रीनशॉट्)

संवाददाता गुचेङ्ग-मण्डलस्य सांस्कृतिकपर्यटनविभागात् ज्ञातवान् यत् यत्र एषा घटना घटिता तत्र औपचारिकं दृश्यस्थानं न, अपितु प्राकृतिकं दृश्यस्थानं यत्र कोऽपि शुल्कः नास्ति, परिचालनसंस्था च नास्ति।

संवाददाता शेङ्गकाङ्ग-नगरस्य स्थानीयसर्वकारेण सह सम्पर्कं कृतवान्, ततः कर्मचारिभिः पुष्टिः कृता यत् १४ दिनाङ्के एकः युवकः डुबकी मारितः अभवत्, तत्र कोऽपि आरोपः नास्ति प्रभारी नेतारः हस्तक्षेपं कृत्वा घटनां सम्पादयन्ति।

साभारः दवन न्यूज丨सम्पादकसम्पादकः : १.हु यानि丨समीक्षा: १.तहार丨निर्गतः : १.अन हुइ