समाचारं

वी जियान्जुन् : कारनिर्माणस्य स्वप्ने दृढतां कृत्वा, पुनः ब्लू माउण्टेन् प्रति यात्रां आरभ्य - "8.21 लव् विथ ब्लू माउण्टन्" इति पोस्टरात् ग्रेट् वाल मोटर्स् इत्यस्य निर्धारितपदं दृष्ट्वा

2024-08-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना एव ग्रेट् वाल मोटर्स् इत्यनेन प्रकाशितं "८.२१ लव् विद द ब्लू माउण्टेन्स्" इति पोस्टरम् उद्योगे व्यापकं ध्यानं आकर्षितवान् । चीनस्य वाहन-उद्योगस्य प्रतिनिधिषु अन्यतमः इति नाम्ना ग्रेट्-वाल-मोटर्स्-सङ्घस्य अध्यक्षः वेई जियान्जुन् पुनः चर्चायां पदानि स्थापयति स्म, येन जनाः न केवलं वाहन-उद्योगस्य प्रति तस्य अनन्त-प्रेमं द्रष्टुं शक्नुवन्ति, अपितु ब्लू-पर्वतस्य अस्याः नूतनायाः परियोजनायाः विषये तस्य आत्मविश्वासं अपेक्षां च अनुभवितुं शक्नुवन्ति स्म .
वर्षेषु वेई जियान्जुन् इत्यस्य वाहननिर्माणस्य प्रति दृढता, प्रेम च उद्योगे चिरकालात् प्रसिद्धं तथ्यं जातम् अस्ति । पारम्परिक-इन्धन-वाहनानां क्षेत्रे गहनतया संलग्नः अस्ति वा नूतन-ऊर्जा-बुद्धिमान्-वाहनचालनस्य क्षेत्रे अन्वेषणं करोति वा, वेई जियान्जुन् सर्वदा स्वस्य मूल-आशयस्य पालनम् करोति, दृढतया च अग्रे गच्छति सः न केवलं ग्रेट् वाल मोटर्स् इत्यस्य नेता, अपितु चीनस्य वाहन-उद्योगे नवीनतायाः विकासस्य च प्रवर्तकानाम् एकः अपि अस्ति । अस्य पोस्टरस्य विमोचनं न केवलं वी जियान्जुन् इत्यस्य ब्लू माउण्टेन् इत्यस्य नूतनस्य मॉडलस्य विषये महतीं आशां प्रदर्शयति, अपितु ब्लू माउण्टेन् इत्यनेन सह स्वस्य कथां व्यक्तिगतरूपेण अपि कथयति, अपि च बहिः जगत् इदं नूतनं कार्यं भविष्यस्य स्मार्टड्राइविंग् मार्केट् कथं परिभाषयिष्यति इति प्रतीक्षां करोति .
वी जियान्जुन् तथा सिना वित्तस्य मुख्यकार्यकारी डेङ्ग किङ्ग्क्सू इत्येतयोः मध्ये वार्तालापं स्मरणं कृत्वा चीनस्य वाहन-उद्योगस्य परिवर्तनस्य भविष्यस्य विकासस्य च दिशायाः विषये गहनचर्चा अभवत् एतेषु वार्तालापेषु वी जियान्जुन् सर्वदा एतत् बोधयति स्म यत् निरन्तरं नवीनतां कृत्वा आव्हानं दातुं साहसं कृत्वा एव वयं वैश्विकवाहनविपण्ये स्थानं धारयितुं शक्नुमः। एषः विश्वासः दृढनिश्चयः च न केवलं ग्रेट् वाल मोटर्स् इत्यस्य प्रत्येकं पदे प्रतिबिम्बितम् अस्ति, अपितु नूतनस्य ब्लू माउण्टेन् इत्यस्य विकासस्य अवधारणायां अपि गभीररूपेण एकीकृतः अस्ति
"प्रेम सर्वाणि कष्टानि अतितर्तुं शक्नोति" इति वेई जियान्जुन् अवदत्, "प्रेमस्य कारणात् अहं काराः निर्मामि।" अस्य कारणात् वी जियान्जुन् सत्यं वक्तुं, व्यावहारिककार्यं कर्तुम्, वास्तविककाराः निर्मातुम् इच्छति च । तथा च यतोहि ग्रेट् वाल मोटर्स् इत्यनेन अनुसन्धानविकासयोः "अति-संशोधनस्य अति-निवेशस्य च" अवधारणायाः पालनम् अस्ति, अतः केवलं २०२३ तमे वर्षे ११ अरब युआन् अतिक्रान्तवान्, तथा च गुप्तचरक्षेत्रे १,१३१ सार्वजनिक-पेटन्ट्-पत्राणि सन्ति २४,००० जनानां अनुसंधानविकासदलम्, यत् ग्रेट् वाल मोटर्स् इत्यस्य बराबरम् अस्ति वाहन-उद्योगे प्रत्येकं चतुर्णां कर्मचारिणां मध्ये एकः अनुसंधान-विकास-इञ्जिनीयरः भवति । एतादृशानां स्वामिनां संयोजनेन निर्मितस्य नूतनस्य नीलपर्वतस्य सुवर्णप्रतिष्ठा अवश्यमेव भवति!
ग्रेट् वाल मोटर्स् इत्यस्य तथा ग्रेट् वाल इत्यस्य प्रथमस्य एनओए स्मार्टस्य षड्-सीटरस्य प्रमुखस्य एसयूवी इत्यस्य एकस्य नूतनस्य कृतित्वेन वी ब्राण्ड् इत्यस्य नूतनस्य ब्लू माउण्टेन् इत्यस्य निःसंदेहं सशक्ताः उत्पादक्षमता अस्ति बुद्धिमान् वाहनचालनप्रणाली वा विलासपूर्णं आरामदायकं च बुद्धिमान् काकपिट् डिजाइनं वा, ब्लू माउण्टेन् ग्रेट् वाल मोटर्स् इत्यस्य प्रौद्योगिकी-नवीनीकरणे अन्यस्य कूर्दनस्य प्रतिनिधित्वं करोति विशेषतः बुद्धिमान् वाहनचालनस्य दृष्ट्या ब्लू माउण्टेन् स्वस्य शक्तिशालिनः वैश्विकनक्शा-रहित-एनओए-नेविगेशन-सहायक-वाहनचालनकार्यस्य उपरि निर्भरं भवति तथा च अनेकैः उन्नत-उच्च-अन्त-विन्यासैः सुसज्जितः अस्ति, यत् भविष्यस्य यात्रा-विधिषु ग्रेट्-वाल-मोटरस्य अग्रे-दृष्टि-चिन्तनस्य अधिकं व्याख्यां करोति
पूर्वानुमानं कर्तुं शक्यते यत् यथा यथा अगस्तमासस्य २१ दिनाङ्कस्य पत्रकारसम्मेलनं समीपं गच्छति तथा तथा पोस्टरे उल्लिखितानां "नीलपर्वतस्य मम च कथा" इत्यस्य अपेक्षाः सर्वोच्चस्थानं प्राप्तवन्तः। लन्शान् उत्तम-उत्पाद-क्षमताभिः ग्रेट्-वाल-मोटर्स्-ब्राण्ड्-लाभैः च उद्योगस्य ध्यानस्य केन्द्रं भविष्यति । वयम् अपेक्षामहे यत् अस्मिन् पत्रकारसम्मेलने वी जियान्जुन् पुनः एकवारं वाहन-उद्योगाय स्वस्य प्रेमं समर्पणं च प्रदर्शयिष्यति, तथा च कथं ब्लू-पर्वतः अग्रणी-प्रौद्योगिक्याः नवीनतायाः च माध्यमेन उपभोक्तृभ्यः चतुरतरं आरामदायकं च यात्रा-अनुभवं आनेतुं शक्नोति |.
प्रतिवेदन/प्रतिक्रिया