WeChat सार्वजनिकमञ्चसञ्चालनकेन्द्रम् : आधिकारिकसंस्थानां, समाचारमाध्यमानां इत्यादीनां नकलीकरणं कृत्वा 419 WeChat सार्वजनिकलेखानां प्रक्रिया कृता
2024-08-16
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अयं लेखः [WeChat Public Platform Operation Center] इत्यस्मात् पुनः प्रदर्शितः अस्ति;
एकं हरितं स्वस्थं च ऑनलाइन वातावरणं अधिकं निर्मातुं तथा च मञ्चस्य सामग्रीपारिस्थितिकीं उपयोक्तृअनुभवं च सुनिश्चितं कर्तुं, "अन्तर्जालप्रयोक्तृलेखसूचनाप्रबन्धनविनियमाः" तथा ""आत्मस्य प्रबन्धनस्य सुदृढीकरणविषये सूचना" इत्यादीनां प्रासंगिकविनियमानाम् अनुसारम् -मीडिया"", WeChat सार्वजनिकमञ्चेन नकली आधिकारिकं निषिद्धं भवति वयं संस्थानां, मीडिया, प्रशासनिकक्षेत्राणां व्यावसायिकयोग्यतायाः च स्थितिं प्रबन्धयिष्यामः। यदा शासनकार्याणि २६ जुलै दिनाङ्के आरब्धा तदा आरभ्य कुलम् प्रायः ३२,४०१ अवैधनामकरणानुप्रयोगाः अस्वीकृताः, तथा च प्रासंगिक उल्लङ्घनयुक्ताः ४१९ WeChat सार्वजनिकलेखाः निबद्धाः सन्ति , "रुई* ”, “प्रमुख सम्पादक**”, इत्यादि।
1. दलीय-सरकारी-संस्थानां संस्थानां च नकलीकरणम्
2. नकली नकली च समाचारमाध्यमसंस्थाः
3. प्रशासनिकक्षेत्रनामानां अवैधप्रयोगः
4. व्यावसायिकनामानां अयोग्यप्रयोगः
वयं सर्वेभ्यः निर्मातृभ्यः आह्वानं कुर्मः यत् ते प्रासंगिककायदानानां, विनियमानाम्, मञ्चसञ्चालनमानकानां च सचेततया पालनम् कुर्वन्तु, तथा च खातानां यथोचितरूपेण अनुपालनेन च उपयोगं कुर्वन्तु। तत्सह यदि पाठकाः पश्यन्ति यत् नकली-खाताः अथवा नकली-खाताः सन्ति तर्हि ते निम्नलिखित-माध्यमेन शिकायतुं शक्नुवन्ति-
खातामुखपृष्ठं गच्छन्तु - "..." नुदन्तु - "शिकायत" नुदन्तु - "शिकायतया अन्येषां भ्रमः" इति चिनोतु ।