समाचारं

शतदलकपः丨मातृपितृणां “क्षेत्रात् बहिः मार्गदर्शनस्य” विषये अल्पानां क्रीडकानां किमपि वक्तुं भवति ।

2024-08-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य १४ दिनाङ्के ४१ तमे बीजिंग-सन्ध्या-समाचार-शत-दल-कप-फेङ्गटी-विभागे युआनशेङ्ग-क्लबस्य मातापितरौ जयजयकार-ध्वजान् धारयित्वा प्रबलतया लहरितवन्तौ अस्मिन् हरितक्षेत्रे युवानां क्रीडकानां परिश्रमस्य अतिरिक्तं मातापितृणां उत्साहपूर्णं जयजयकारः अपि अद्वितीयः दृश्यः अस्ति ।
मातापितृणां जयजयकारस्य मध्ये युआन् शेङ्ग १६ वुल्फ रेड टीम ग्रीन टीमं ३-२ इति रोमाञ्चकारी विजयेन पराजितवान् । क्रीडायाः अनन्तरं लेखकः अनेकानाम् युवानां क्रीडकानां मातापितृभिः सह संवादं कृतवान् ।
युआन्शेङ्ग् १६ वॉल्फ् रेड् टीम् इत्यस्य सदस्यः फेङ्ग् जियाओ इत्यनेन दलस्य कृते ३ गोलानि कृताः । तस्य पिता अतीव गर्वेण अवदत् यत् "अद्य बालस्य प्रदर्शनेन अहं बहु सन्तुष्टः अस्मि। तस्य स्वप्नः चॅम्पियन्स् लीग्-क्रीडायां क्रीडितुं वर्तते। वयं तस्य फुटबॉल-स्वप्नस्य पूर्णतया समर्थनं करिष्यामः, तस्य आङ्ग्ल-कौशलस्य संवर्धनं च केन्द्रीक्रियिष्यामः येन सः अन्तर्राष्ट्रीय-क्रीडायां क्रीडितुं शक्नोति arena." सज्जाः भवन्तु।" अन्यः मातापिता झाङ्ग निग्गाङ्गः मन्यते यत् रुचिसंवर्धनं महत्त्वपूर्णम् अस्ति। सः अवदत् यत् यद्यपि सः फुटबॉल-प्रशिक्षकः अपि अस्ति तथापि सः अधिकतया स्वसन्ततिभिः सह कक्षायाः अनन्तरं अभ्यासं करोति, तेषां दबावस्य भावः न कर्तुम् इच्छति ।
लेखकस्य युवाभिः क्रीडकैः सह संवादस्य समये ते सामान्यतया अवदन् यत् तेषां मातापितृणां जयजयकारेन तेषां मनसि उष्णता, शक्तिशालिनी च भावः भवति । फेङ्ग जियाओ उत्साहितः अवदत् यत् - "मम मातापितरौ मम कृते जयजयकारं कुर्वन्तौ दृष्ट्वा अहं बहु ऊर्जावान् अनुभवामि।"
वार्तालापस्य समये केचन युवानः क्रीडकाः स्वमातापितृभ्यः "क्षेत्रात् बहिः मार्गदर्शनम्" इति विषयस्य उल्लेखं कृतवन्तः । एकः युवा क्रीडकः प्रत्यक्षतया अवदत् यत् "अहं जानामि यत् तेषां अभिप्रायः सुष्ठु अस्ति, परन्तु कदाचित् ते मां विचलितं कुर्वन्ति" इति तान् एकाग्रता।
अस्य विषयस्य विषये लेखकः ब्रिटिशक्लबस्य एकस्य फुटबॉल-प्रशिक्षकस्य साक्षात्कारं कृतवान् । सः अवदत् यत् - "अस्माकं प्रशिक्षणदलः अपि चिन्तयति यत् मार्गदर्शनस्य बालकानां स्वतन्त्रतया विकासस्य अनुमतिं च कथं उत्तमरीत्या सन्तुलनं कर्तुं शक्यते। वयं बालकानां वृद्धिमार्गे मार्गदर्शकाः भवितुम् आशास्महे, न तु नियन्त्रकाः।
शत-दल-कप-क्रीडायां वयं मातापितृणां उत्साहं दृष्टवन्तः, बालकानां स्वतन्त्रस्थानस्य इच्छां च श्रुतवन्तः । शतदलकपपदकक्रीडायां विजयः वा हारः वा केवलं न भवति, क्षेत्रे बालकानां प्रशिक्षणं वृद्धिः च सर्वाधिकं मूल्यवान् भवति। युवा क्रीडकस्य स्वरः सरलः निष्कपटः च अस्ति यत् "अहं सन्तुष्टः अस्मि यदा मम मातापितरौ मां क्रीडां द्रष्टुं आगच्छन्ति। ते मम कृते यत् भावात्मकं समर्थनं ददति तत् पर्याप्तम्। आशासे ते मयि विश्वासं कुर्वन्ति, अङ्कणे स्वनिर्णयान् कर्तुं च ददति।
प्रतिवेदन/प्रतिक्रिया