2024-08-16
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
व्यक्तिगतं भित्तितः भित्तिपर्यन्तं टीवी-मन्त्रिमण्डलं निर्मातुम् इच्छति, परन्तु अलङ्कारः विफलः भविष्यति इति चिन्ता अस्ति वा?
ननु यद्यपि भित्तितः भित्तिपर्यन्तं टीवी-मन्त्रिमण्डलानि दैनन्दिनजीवने उत्तमाः सन्ति तथापि पलटनस्य बहवः प्रकरणाः सन्ति । किं भवन्तः मन्यन्ते यत् एतत् केवलं मन्त्रिमण्डलस्य टीवी च सरलं संयोजनम् अस्ति?
परन्तु वस्तुतः आकारः, शैली, भण्डारणं, प्रत्येकं पदं खननक्षेत्रं प्रति नेतुं शक्नोति, तस्य पलटनस्य जोखिमः च तीव्ररूपेण वर्धते ।
चिन्ता न कुर्वन्तु, अद्य Gengzijun भवन्तं सम्यक् डिजाइन-मुद्रां अनलॉक् कर्तुं साहाय्यं करिष्यति तथा च सहजतया सम्यक् भित्तितः भित्तिपर्यन्तं टीवी-मन्त्रिमण्डलं निर्मातुम् अर्हति |
०१ सरलता एव मार्गः
पूर्णभित्तिमन्त्रिमण्डलानां डिजाइनस्य कुञ्जी सरलता, सौन्दर्यं च अस्ति, शुद्धस्य सुव्यवस्थिततायाः भावः अनुसृत्य । अस्माभिः अतिजटिलसज्जा परिहरितव्या, सरलता च उच्चस्तरीयस्य पर्यायः भवेत्।
कैबिनेटद्वारस्य हस्तकं हृत्वा अदृश्यं पॉप-अप-डिजाइनं स्वीकुर्वन्तु इति विचारयन्तु एतेन न केवलं कैबिनेटस्य अखण्डतायां सुधारः भवति, अपितु विलासस्य निम्न-कुंजी-भावना अपि निर्मीयते, दृश्य-प्रभावं अधिकं सुन्दरं भव्यं च भवति, तथा च प्रत्येकं इञ्चं भवति अन्तरिक्षं उत्तमम् दृश्यन्ते।
02 स्तरविपरीतता उन्नतं दर्शयति
मुक्त-अल्मारयः डिजाइन-मध्ये समायोजकस्य भूमिकां निर्वहन्ति, ते भित्तितः भित्तिपर्यन्तं मन्त्रिमण्डलानां जडतां सूक्ष्मतया भङ्गयन्ति, दृश्यजीवनस्य स्पर्शं च आनयन्ति ।
वर्णानाम् स्तरीकरणे ध्यानं दत्त्वा अन्तरिक्षसौन्दर्यशास्त्रस्य उन्नयनस्य कुञ्जी अस्ति तीक्ष्णविपरीतता अन्तरिक्षं सजीवं कर्तुं शक्नोति । कृष्णवर्णानां लघुवर्णानां च परस्परं विन्यासः निःसंदेहं चतुरः डिजाइन-प्रविधिः अस्ति ।
कृष्णवर्णानां गाम्भीर्यं लघुवर्णानां लाघवं वा प्रधानम् इति तु समग्रशैल्याः लयेन निर्णयः करणीयः ।
०३ अखण्डतायाः सिद्धान्तः अतीव महत्त्वपूर्णः अस्ति
मन्त्रिमण्डलानां डिजाइनं कुर्वन् वयं सुकुमारं संतुलनं चतुरं च उपयोगं कुर्मः"अष्टाशीति नियमः" ।, अर्थात् मुक्तजालस्य क्षेत्रफलं २०% अधिकं न भवेत् ।
कल्पयतु यत् मन्त्रिमण्डलस्य भागः सावधानीपूर्वकं चयनितसज्जानां प्रदर्शनार्थं सुरुचिपूर्णतया उद्घाट्यते, समग्रस्य स्थानस्य सौन्दर्यं वर्धयति, शेषं तु अदृश्यं अव्यवस्थितं च तिष्ठति
उपरितः उपरि एकीकृतमन्त्रिमण्डलद्वाराणि चिनुत, येन अन्तरिक्षं भव्यतायाः भावः दातुं शक्यते । यदि दराजाः वा स्तराः वा योजिताः सन्ति तर्हि तानि निर्माय मन्त्रिमण्डलद्वाराणि आच्छादयितुं सर्वोत्तमम्, यत् व्यावहारिकं सुरुचिपूर्णं च भवति ।
मन्त्रिमण्डलस्य पार्श्वयोः कृते समानवर्णस्य समानगुणवत्तायाः च विस्तारितानां पार्श्वमुद्राणां उपयोगः अनुशंसितः अस्ति ।
स्मर्यतां यत् प्रबलविपरीतवर्णानां प्रयोगं परिहरन्तु, यतः एतादृशाः डिजाइनाः सौन्दर्यस्य नाशं कर्तुं शक्नुवन्ति, न च अनुशंसिताः ।
ये विस्तरेण परमस्य अनुसरणं कुर्वन्ति तेषां कृते हैताङ्गजियाओ शिल्पकला निःसंदेहं आदर्शः विकल्पः अस्ति । अस्य सुकुमारं समापनं न केवलं व्यावहारिकं भवति, अपितु प्रत्येकं विस्तरेण विलासस्य भावः अपि प्रकाशयति ।
०४ आकारं सम्यक् ज्ञातव्यम्
टीवी-मन्त्रिमण्डलस्य परिकल्पनायां प्रथमं कार्यं टीवी-परिमाणस्य समीचीन-अनुमानं करणीयम् । भवतः प्रियं टीवी चयनं कुर्वन् तस्य विस्तारं स्थूलतां च मापनं स्मर्यतां यत् मन्त्रिमण्डलस्य स्थानं उचितं भवति इति सुनिश्चितं भवति ।
अन्तर्निर्मितगृहसाधनानाम् अनुकूलनं कुर्वन् किं न तत् सुव्यवस्थितता, सुव्यवस्थितता च भवता अनुसृता?
अतः टीवी-आकारात् प्रायः २से.मी.
यदि स्थानं सीमितं भवति चेदपि न्यूनातिन्यूनं १से.मी.
यथा मुक्तप्रदर्शनजालस्य विषये, भवान् टीवी-चतुष्कोणस्य अनुपातेन सह समन्वयं कृत्वा डिजाइनस्य भावः योजयितुं शक्नोति । मुक्तजालस्य नियमितं भवितुं नावश्यकता वर्तते, ये न केवलं स्थानस्य उपयोगं अनुकूलितुं शक्नुवन्ति, अपितु दृश्यकेन्द्रीकरणं अपि निर्मातुं शक्नुवन्ति, येन सम्पूर्णं टीवी-मन्त्रिमण्डलं न केवलं व्यावहारिकं भवति, अपितु सुन्दरं भवति, यत् भवतः जीवनशैलीं प्रकाशयति
०५ विलासस्य भावः कथं सृज्यते
भित्तिः अतिविस्तृता? ततः भवद्भिः एकं सुडौलं पृष्ठभूमिभण्डारणमन्त्रिमण्डलं अनुरूपं कर्तव्यम् ।वर्गाकारस्य डिजाइनात् दूरं अवश्यं तिष्ठन्तु यतः तेन भवतः स्थानं संकीर्णं दृश्यते!
दीर्घमन्त्रिमण्डलं व्यावहारिकतां सौन्दर्यं च गृहीत्वा प्रत्येकं इञ्च् अन्तरिक्षस्य चतुरतया उपयोगं करोति । टीवीक्षेत्रस्य उपयोगः डिजाइन-हाइलाइट्-रूपेण कर्तुं शक्यते, भित्ति-विस्तारस्य उपयोगेन, चयनित-सामग्रीभिः स्मार्ट-प्रकाशेन च सह मिलित्वा, अनुपातस्य सुरुचिपूर्णं भावः निर्मातुं, तत्क्षणमेव सम्पूर्णस्य स्थानस्य दृश्य-प्रभावे सुधारं कृत्वा उच्च-अन्त-स्वादं दर्शयितुं शक्यते
स्मर्यतां, विवरणं सफलतां असफलतां वा निर्धारयति।