समाचारं

खलु एतत् गृहं यत् प्रथमदृष्ट्या एव मम प्रेम्णि अभवत्! रेट्रो स्वप्नभूमिं प्रति पदानि स्थापयन्तु, यत्र गृहस्य उष्णता सौन्दर्यं च सह-अस्तित्वं भवति!

2024-08-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

यदि अधिकानि गृहप्रेरणानि प्राप्तुम् इच्छन्ति तर्हि @春桃木 इत्यस्य अनुसरणं कर्तुं स्मर्यताम्



नगरस्य चञ्चलतायाः कोणे चञ्चलतायाः दूरं निगूढं सुन्दरं प्राचीनं गृहस्थानं वर्तते, यत्र कालः शान्तः भवितुम् अर्हति एतत् आत्मायाः विश्रामस्थानं भवति प्रत्येकं इष्टका, टाइल्, वस्तु, दृश्यं च सरलं, सुरुचिपूर्णं च वातावरणं प्रकाशयति, येन जनाः तस्मिन् काव्ययुगे पुनः यात्रां कृतवन्तः इव अनुभूयन्ते





मन्दं धक्कायन् उत्कीर्णं काष्ठद्वारं अतीतस्य खिडकीं उद्घाटयति इव । तत्र ताम्रघण्टा लम्बते यत् वायुः तत् लाडयति तदा स्पष्टं मधुरं च शब्दं करोति, यथा अस्मिन् गुप्तक्षेत्रे पदानि गच्छन्तं प्रत्येकं यात्रिकं स्वागतं करोति।





ओसारे उभयतः हरितहरितवनस्पतयः अनेके घटाः सन्ति, ते अद्यापि कालान्तरे अपि जीवनशक्तिपूर्णाः सन्ति, येन अस्मिन् प्राचीने अन्तरिक्षे किञ्चित् जीवनशक्तिः, जीवनशक्तिः च वर्धते





गृहे पदानि स्थापयन् भवतः मुखस्य उपरि एकः सुरुचिपूर्णः प्राचीनशैली फूत्करोति। केन्द्रे ठोसकाष्ठेन उत्कीर्णं काफीमेजं स्थापितं भवति, यत् हस्तगतेन वेणुचटाकेन आच्छादितं भवति, यत् सरलं तथापि सुरुचिपूर्णं भवति ।





किं भवतः गृहस्य एषा शैली रोचते ?

यदि अधिकानि गृहप्रेरणानि प्राप्तुम् इच्छन्ति तर्हि @春桃木 इत्यस्य अनुसरणं कर्तुं स्मर्यताम्

नोटः- चित्रस्रोतजालम्, घुसपैठः, विलोपनं च

स्मर्तुं रोचतेलाइक एवं शेयर करेंअहो!