समाचारं

आगामिवर्षे अक्टोबर्-मासस्य २७ दिनाङ्के "GTA6" इति चलच्चित्रं प्रदर्शितं भविष्यति इति प्रकाशितम् अस्ति IMDb-जालस्थलस्य स्क्रीनशॉट् लीक् अभवत्

2024-08-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

रॉकस्टार गेम्स् इत्यस्य मूलकम्पनी Take-Two इत्यनेन पूर्ववित्तीयप्रतिवेदने "GTA6" इत्यस्य विमोचनविण्डो अद्यतनं कृतम्, येन पुष्टिः कृता यत् २०२५ तमस्य वर्षस्य पतने कन्सोल् मञ्चे एतत् गेम प्रक्षेपणं भविष्यति प्रशंसकाः सटीकविमोचनदिनाङ्कस्य वार्ताम् अपेक्षन्ते स्म ।


अधुना एव रेडिट-उपयोक्ता @geboss11 इत्यनेन २०२५ तमस्य वर्षस्य अक्टोबर्-मासस्य २७ दिनाङ्के एतत् क्रीडां प्रदर्शितं भविष्यति इति वार्ता भग्नवती, येन उष्णविमर्शाः उत्पन्नाः । इयं सूचना मुख्यतया IMDb-जालस्थलस्य स्क्रीनशॉट् अस्ति, यत् दर्शयति यत् "GTA6" २०२५ तमस्य वर्षस्य अक्टोबर्-मासस्य २७ दिनाङ्के प्रदर्शितं भविष्यति, तथा च श्रृङ्खलायां पूर्वक्रीडाणां रेटिंग् अपि दर्शयति ज्ञातव्यं यत् एषा वार्ता कस्मात् अपि आधिकारिकचैनलात् न आगच्छति, केवलं सन्दर्भार्थम् एव अस्ति, अस्मिन् विषये सर्वेषां अपेक्षाः समुचितरूपेण समायोजितव्याः ।


एतत् प्रकाशनं नेटिजन्स् मध्ये चर्चां प्रेरितवान् केचन नेटिजनाः दर्शितवन्तः यत् अक्टोबर् २७ दिनाङ्कः शरदऋतुविमोचनविण्डो इत्यस्य अनुरूपः अस्ति, अन्ये तु अवदन् यत् "जीटीए क्राइम् सिटी", "जीटीएएसए" इत्यादीनां क्रीडानां श्रृङ्खलाः अक्टोबर् मासे प्रदर्शिताः, अतः तेषां निश्चितम् अस्ति सन्दर्भ मूल्य।

टेक्-टू इत्यस्य मुख्यकार्यकारी स्ट्रॉस् जेल्निकः पूर्वं एकस्मिन् साक्षात्कारे "GTA6" इत्यस्य विकासे क्रीडा-अभिनेतृणां प्रहारस्य प्रभावस्य विषये उक्तवान् यत्, अस्य क्रीडायाः प्रभावः अपेक्षितः नास्ति इति