समाचारं

एच् एम डी आधिकारिकतया चीनदेशे अवतरितुं प्रवृत्तः अस्ति : नोकिया ब्राण्ड् चीनदेशे पुनः आगच्छति

2024-08-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२०२४ तमस्य वर्षस्य अगस्तमासस्य १६ दिनाङ्के एच् एम डी इत्यनेन आधिकारिकतया चीनदेशे अवतरति इति घोषितम् । एतत् अवगम्यते यत् एच् एम डी यूरोपदेशस्य बृहत्तमः स्मार्ट-उपकरणनिर्माता अस्ति तथा च नोकिया-मोबाइल-फोनानां वैश्विक-निर्माण-विकास-निर्माण-विक्रय-अधिकारकः अस्ति चीनदेशे एच् एम डी इत्यस्य प्रक्षेपणेन नोकिया इत्यस्य चीनीयविपण्ये पुनरागमनस्य अपि सूचना भवति ।



अधुना एव एच्.एम.डी. पैरामीटर् इत्यस्य दृष्ट्या एच् एम डी बार्बी मोबाईल् फ़ोन इत्यस्य २.८ इञ्च् टीएफटी स्क्रीन् अस्ति यस्य रिजोल्यूशन २४०x३२० पिक्सेल अस्ति ।



कार्यक्षमतायाः दृष्ट्या एच् एम डी बार्बी मोबाईल् फ़ोन् १.०५GHz घण्टायुक्तेन एककोर-SoC इत्यनेन सुसज्जितः अस्ति, यत् केवलं ६४MB रैम्, १२८MB आन्तरिकभण्डारणस्थानं च सुसज्जितम् अस्ति स्पष्टतया एषः दूरभाषः स्मार्टफोनः नास्ति, अपितु केवलं मूलभूतकार्यं कृत्वा फ्लिप् फ़ोनः अस्ति ।



सामान्यतया चीनीयविपण्ये नोकिया-मोबाइलफोनस्य पुनरागमनं चीनीयविपण्ये बलं दत्तं, नोकिया-ब्राण्ड्-पुनरुत्थानं, एचएमडी-संस्थायाः नवीनतायां अनुसंधानविकासे च निवेशस्य आधारेण रणनीतिकनिर्णयः अस्ति यद्यपि एचएमडी-संस्थायाः भयंकर-विपण्य-प्रतिस्पर्धायाः सामना भवति तथापि नोकिया-मोबाइल-फोनस्य ब्राण्ड्-प्रभावस्य, उत्पादस्य गुणवत्तायाः, प्रौद्योगिकी-नवीनीकरणस्य च उपरि अवलम्ब्य चीनीय-बाजारे नूतनानि सफलतानि विकासं च प्राप्तुं शक्यते