2024-08-16
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
कुआइ टेक्नोलॉजी इत्यनेन अगस्तमासस्य १६ दिनाङ्के ज्ञापितं यत् ब्लोगरः डिजिटल चैट् स्टेशनः वनप्लस् १३ इत्यस्य अग्रभागस्य फोटो आकर्षितवान् अयं नूतनः उत्पादः अधुना हाइपरबोलोइड् स्क्रीनस्य उपयोगं न करोति, अपितु नित्यगहनस्य सूक्ष्म-वक्रस्क्रीनस्य उपयोगं करोति।
यथा वयं सर्वे जानीमः, वक्रपर्दे दृग्गततया अधिकं एकीकृतं भवति तथा च शरीरस्य मोटाईयाः कारणेन उत्पन्नं पकडसमस्यां प्रभावीरूपेण सुधारयितुं शक्नोति, येन धारितस्य तालस्य अधिकं निकटतया अधिकतया च आरामेन स्वाभाविकतया च उपयुक्तं भवति।
परन्तु वक्रपर्देषु सर्वदा बहवः आव्हानाः आसन् तेषु धारमिथ्यास्पर्शः, पटलस्य धारस्य वर्णविचलनं, प्रकाशसमायोजनं च उपयोक्तृ-अनुभवं प्रभावितं करिष्यन्ति अतः बृहत्-वक्र-पर्देषु लोकप्रियतायां क्रमिक-शीतलन-प्रवृत्तिः अपि दर्शिता अस्ति अद्यतनवर्षेषु।
तस्य विपरीतम्, नित्य-गहन-सूक्ष्म-वक्र-पर्दे सीधा-पर्दे वक्र-पर्दे च द्वयोः लाभाः सन्ति, रूपात्मक-दृष्ट्या, एतत् सीधा-पर्दे अधिकं समीपे अस्ति, अतः एतत् धार-विरोधी-आकस्मिक-स्पर्श-अनुकूलनं च सुधारयितुं शक्नोति प्रदर्शन प्रभाव संगतिः सीधा पटलस्य तुलनीयः।
हस्तभावनायाः दृष्ट्या समोच्चयुक्तः किञ्चित् वक्रः पटलः वक्रपर्दे अधिकं सदृशः भवति ।
अस्मिन् वर्षे Q4 इत्यस्मिन् पदार्पणं कृतं OnePlus 13 न केवलं OnePlus इत्यस्य उपयोगं करोति, अपितु OPPO Find X8 Pro, Find X8 Ultra इत्यादिभिः प्रमुखैः अपि समानगहनतायाः सूक्ष्मवक्रस्क्रीन् पूर्णतया एकीकृतम् अस्ति । अद्यपर्यन्तं सर्वाधिकं परिपूर्णं पटलम् अस्ति।
कोर विन्यासस्य दृष्ट्या OnePlus 13 2K BOE स्क्रीनस्य उपयोगं करोति, Qualcomm Snapdragon 8 Gen4 मञ्चेन सुसज्जितः अस्ति, 6000mAh तः अधिकस्य बैटरीक्षमतया Glacier बैटरी सह मानकरूपेण आगच्छति, तथा च ColorOS 15 प्रणाल्या सह पूर्वस्थापितम् अस्ति