समाचारं

लिन् ली : उद्यमाः विदेशेषु विलयस्य अधिग्रहणस्य च माध्यमेन प्रतिस्पर्धां वर्धयितुं शक्नुवन्ति

2024-08-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"विदेशेषु विलयनं अधिग्रहणं च उद्यमानाम् कृते नूतनं उत्पादकताम् प्राप्तुं एकं मार्गं जातम्, यत् उद्यमानाम् मूलप्रतिस्पर्धां सुधारयितुम्, अन्तर्राष्ट्रीयक्षितिजं विस्तृतं कर्तुं च सहायकं भवति। was held on the Bund, Shanghai

चीनीयकम्पनयः अधुना वैश्विकं गन्तुं अधिकाधिकं रुचिं लभन्ते। वाणिज्यमन्त्रालयस्य आँकडानि दर्शयन्ति यत् २०२३ तमे वर्षे चीनेन प्रत्यक्षतया निवेशितानां गैरवित्तीयविदेशीयानाम् उद्यमानाम् संख्या ७,९१३ यावत् अभवत्, पूर्ववर्षात् १,४८३ वृद्धिः, इतिहासे सर्वाधिकं वृद्धिः, गैर- वित्तीयविदेशीयनिवेशे क्रमशः २३.१%, ११.४% च वृद्धिः अभवत् ।

गतवर्षस्य अन्ते शङ्घाई सिक्योरिटीज न्यूज इत्यनेन कृतानां अपूर्णानां आँकडानां अनुसारं गतवर्षस्य नवम्बरमासात् दिसम्बरमासस्य मध्यभागपर्यन्तं दर्जनशः कम्पनीभिः विदेशेषु अधिग्रहणस्य निवेशस्य च प्रवृत्तिः प्रकटिता अमेरिका इत्यादि तथा च एतत् मुख्यतया औद्योगिकपरिवर्तनं उन्नयनं च, अधिक उन्नतानां अपस्ट्रीम प्रमुखप्रौद्योगिकीनां वा संसाधनानाम् परिनियोजनं च केन्द्रीक्रियते।

“जिनझेङ्ग मूल्याङ्कनस्य शोधस्य व्यावसायिकव्यवहारस्य च अनुभवस्य अनुसारं चीनीयकम्पनीनां विदेशेषु एम एण्ड ए क्रियाकलापाः मुख्यतया अर्धचालकाः, उच्चस्तरीयविनिर्माणं, ऊर्जा, संसाधनं, आधारभूतसंरचनानिर्माणं च इत्यादिषु उद्योगेषु केन्द्रीकृताः सन्ति विशेषतः हालवर्षेषु, परिवर्तनेन सह वैश्विक ऊर्जा संरचना तथा उन्नयन, विद्युत् बैटरी, स्वच्छ ऊर्जा विद्युत् उत्पादनं ऊर्जा भण्डारणं च इत्यादिषु औद्योगिकशृङ्खलासु राज्यस्वामित्वयुक्तानां उद्यमानाम् विलय-अधिग्रहण-क्रियाकलापाः अधिकाधिकं भवन्ति, येन नूतन-ऊर्जा-क्षेत्रे संलग्नं महत् महत्त्वं प्रकाशितम् अस्ति "लिन ली इत्यनेन उक्तं यत् अन्तिमेषु वर्षेषु औद्योगिक-उन्नयनस्य गभीरतायाः कारणात् दक्षिणपूर्व-एशियायां चीन-देशस्य उद्यमाः अधिकं सक्रियताम् अवाप्नुवन्ति, निवेशः, अधिग्रहणं च क्रमेण वर्धते।

लिन् ली इत्यस्य मतं यत् उद्यमैः विदेशेषु विलयनं अधिग्रहणं च उद्यमानाम् कृते स्वस्य परिवर्तनस्य उन्नयनस्य च, उन्नतप्रौद्योगिकीनां अधिग्रहणस्य, अन्तर्राष्ट्रीयविपण्यविस्तारस्य च महत्त्वपूर्णः उपायः अस्ति सः अवदत् यत् विदेशेषु विलयस्य अधिग्रहणस्य च माध्यमेन कम्पनयः शीघ्रमेव स्वस्य तकनीकीक्षमताम् अन्तर्राष्ट्रीयप्रतिस्पर्धां च सुधारयितुं शक्नुवन्ति, स्थानीयकम्पनीभिः सह सहकार्यं च सुदृढं कर्तुं शक्नुवन्ति।

जिन्झेङ्ग (शंघाई) एसेट् एप्रैसल कम्पनी लिमिटेड् इत्यस्य अध्यक्षः जियांग् जिओ इत्यपि मन्यते यत् विलयस्य अधिग्रहणस्य च माध्यमेन कम्पनयः उद्योगे अत्याधुनिकप्रौद्योगिकीषु पेटन्टेषु च शीघ्रमेव निपुणतां प्राप्तुं शक्नुवन्ति, उत्पादनवाचारं प्रौद्योगिकीसंशोधनविकासं च त्वरितुं शक्नुवन्ति, सुधारं च कर्तुं शक्नुवन्ति अन्तर्राष्ट्रीयबाजारे कम्पनीनां प्रतिस्पर्धात्मकता तस्मिन् एव काले, विदेशेषु विलयनं अधिग्रहणं च कम्पनीनां अन्तर्राष्ट्रीयक्षितिजं विस्तृतं कर्तुं, वैश्विक-आर्थिक-नियमानाम्, विपण्य-वातावरणानां च विषये तेषां अवगमनं गभीरं कर्तुं, कम्पनीनां कृते स्वप्रतिभा-संरचनानां अनुकूलन-अवकाशान् च प्रदातुं साहाय्यं कर्तुं शक्नोति

जियांग जिओ इत्यनेन स्मरणं कृतं यत् कम्पनीभिः एतदपि ध्यानं दातव्यं यत् विदेशेषु विलयेषु अधिग्रहणेषु च अनेकानि चुनौतयः सन्ति, यथा भूराजनीतिकजोखिमाः, नीतिसमीक्षाः, सांस्कृतिकभेदाः, करजोखिमाः, बाजारवातावरणेषु भेदाः इत्यादयः। अतः यदा कम्पनयः विदेशेषु विलयनं अधिग्रहणं च कुर्वन्ति तदा तेषां व्यावसायिकजोखिमानां पहिचानाय तथा निवेशोत्तरैकीकरणस्य आधारं स्थापयितुं व्यापकव्यापारिकयथोचितपरिश्रमस्य आवश्यकता भवति।