समाचारं

विमानं दुर्घटितम् अभवत्, तस्मिन् विमाने सर्वे मृताः

2024-08-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


स्रोतः : CCTV News Client

अगस्तमासस्य १५ दिनाङ्के स्थानीयसमये ब्राजीलदेशस्य माटो ग्रोसो राज्यस्य अपियाकास् क्षेत्रे सप्तजनानाम् आवासं कर्तुं शक्नोति इति लघुविमानं दुर्घटितम् ।क्षेत्रे सैन्यपुलिसः जहाजे स्थिताः पञ्च जनाः अपि मृताः इति पुष्टिं कृतवन्तः

ब्राजीलस्य विमानदुर्घटनायाः सर्वे ६२ पीडिताः चिह्निताः

अगस्तमासस्य १५ दिनाङ्के स्थानीयसमये ब्राजीलदेशस्य साओ पाउलो न्यायिकसंशोधनकेन्द्रे उक्तं यत्,देशे वोपास् एयरवेस् दुर्घटनायाः सर्वे ६२ मृताः चिह्निताः सन्ति ।

इति गम्यते५८ यात्रिकाणां ४ चालकदलस्य च मृत्योः कारणं बहुविध आघातः आसीत्. अवशेषेषु ४२ अवशेषाः तेषां परिवारेभ्यः समर्पिताः सन्ति, प्रायः अङ्गुलिचिह्नतुलनाद्वारा, डीएनएपरीक्षणेन च पीडितानां परिचयस्य पुष्टिः कृता अस्ति

सम्प्रति विमानस्य भग्नावशेषं संग्रह्य साओ पाउलोराज्यस्य रिबेइराओ प्रेटो-नगरस्य वोपास्-विमानसेवायाः मुख्यालयं प्रति परिवहनं क्रियते ।

९ अगस्तदिनाङ्के स्थानीयसमये ब्राजीलदेशस्य वोपास् विमानसेवायाः यात्रीविमानं कास्कावेल्, परानातः साओ पाउलोनगरस्य गुआरुल्होस् अन्तर्राष्ट्रीयविमानस्थानकं प्रति उड्डीयमानं साओ पाउलोदेशस्य विनेडोनगरे दुर्घटनाम् अभवत्जहाजे स्थिताः सर्वे ६२ जनाः मृताः ।