2024-08-16
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
१६ अगस्त दिनाङ्के सुझोउ कोमा मटेरियल्स् टेक्नोलॉजी कम्पनी लिमिटेड् (अतः परं "कोमा टेक्नोलॉजी" अथवा "कम्पनी" इति उच्यते, स्टॉक कोड: ३०१६११) आधिकारिकतया जीईएम इत्यत्र सूचीबद्धा अभवत् अस्य अर्थः अस्ति यत् केमा टेक्नोलॉजी, घरेलु उन्नतसिरेमिक-उद्योगे अग्रणीरूपेण, आधिकारिकतया पूंजी-बाजारे प्रवेशं कृत्वा, सूचीकृत-कम्पनीयाः सदस्यः अभवत् १६ अगस्तस्य प्रातःकाले केमा टेक्नोलॉजी इत्यस्य शेयरमूल्यं प्रतिशेयरं ३७.७५ युआन् आसीत्, यत् ३७०% अधिकं वृद्धिः अभवत् ।
केमा प्रौद्योगिक्याः मुख्यव्यापारः उन्नतसिरेमिकसामग्रीभागानाम् घटकानां च अनुसन्धानविकासः, निर्माणं, विक्रयणं, सेवा च, तथैव पैन-अर्धचालक-उपकरणानाम् पृष्ठीय-उपचारसेवाः च सन्ति मुख्येषु उत्पादेषु सेवासु च उन्नतसिरेमिकसामग्रीभागाः, पृष्ठचिकित्सा, धातुसंरचनात्मकभागाः च सन्ति ।
अन्तिमेषु वर्षेषु उन्नतसिरेमिकस्य घरेलुबाजारस्य माङ्गल्यं निरन्तरं विस्तारितम् अस्ति, २०२१ तमे वर्षे चीनस्य उन्नतसिरेमिकस्य विपण्यं ८९ अरब युआन् यावत् अभवत्, यत् वैश्विकविपण्यस्य प्रायः २३% भागं कृतवान् चीनस्य उन्नतसिरेमिकविपण्यस्य % । फ्रॉस्ट् एण्ड् सुलिवन् इत्यस्य भविष्यवाणी अस्ति यत् चीनस्य उन्नतसंरचनात्मकसिरेमिक्स् मार्केट् इत्यस्य यौगिकवृद्धिः २०२२ तः २०२६ पर्यन्तं ११% भविष्यति, मार्केट् स्थानं च विशालम् अस्ति
तेषु केमा प्रौद्योगिक्याः परिमाणं उद्योगे अग्रणीस्थाने अस्ति । फ्रॉस्ट एण्ड् सुलिवन्-आँकडानां अनुसारं २०२१ तमे वर्षे मुख्यभूमिचीनदेशे घरेलु-अर्धचालक-उपकरणानाम् उन्नत-संरचनात्मक-सिरेमिक-उपकरणानाम् कुल-क्रयण-परिमाणस्य कोमा-प्रौद्योगिक्याः प्रायः १४% भागः आसीत्, तथा च घरेलु-कृते उन्नत-संरचनात्मक-सिरेमिक-आपूर्तिकर्तानां कुल-आपूर्ति-परिमाणस्य १% भागः आसीत् मुख्यभूमिचीनदेशे अर्धचालकयन्त्राणि प्रायः ७२% । तस्मिन् एव काले चीनदेशस्य कतिपयेषु उन्नतसंरचनात्मकसिरेमिककम्पनीषु अपि अन्यतमम् अस्ति यत्र अन्तर्राष्ट्रीयप्रमुखेन अर्धचालकसाधननिर्मातृकम्पनी ए इत्यनेन प्रमाणीकृताः विविधाः सिरेमिकसामग्रीः उत्पादाः च सन्ति
अर्धचालक उद्योगस्य विकासस्य स्थानीयकरणस्य च तरङ्गस्य उपरि सवारः कोमा प्रौद्योगिक्याः प्रदर्शनं प्रबलवृद्धिक्षमतां दर्शयति। सार्वजनिकसूचनानुसारं २०२१, २०२२, २०२३ च वर्षेषु कम्पनीयाः परिचालन-आयः क्रमशः ३४५ मिलियन युआन्, ४६२ मिलियन युआन्, ४८ कोटि युआन् च भविष्यति, तथा च मूलकम्पन्योः कारणं शुद्धलाभः ६७ मिलियन युआन्, ९३ मिलियन युआन् भविष्यति , तथा क्रमशः ८२ मिलियन युआन् ।
सकललाभमार्जिनस्य दृष्ट्या २०२१, २०२२, २०२३ च वर्षेषु केमा प्रौद्योगिक्याः मुख्यव्यापारस्य सकललाभमार्जिनं क्रमशः ४३.०२%, ४२.१८%, ३९.६७% च भविष्यति समग्रतया कम्पनीयाः मुख्यव्यापारे उच्चः सकललाभमार्जिनः, प्रबललाभः च अस्ति ।
२०२४ तमे वर्षे प्रवेशं कृत्वा अपि कम्पनीयाः प्रदर्शनं उच्चवृद्धिप्रवृत्तिं निर्वाहयिष्यति । सूचीकरणघोषणानुसारं २०२४ तमस्य वर्षस्य प्रथमार्धे कम्पनी ३८५ मिलियन युआन् इत्यस्य परिचालन-आयम् अवाप्तवती, यत् मूलकम्पनीयाः कारणीभूतं शुद्धलाभं १३९ मिलियन युआन् आसीत् -अस्वामित्वं कटयित्वा शुद्धलाभः ३०८.८९% वृद्धिः १३६ मिलियन युआन् आसीत्, वर्षे वर्षे ३०५.५६% वृद्धिः । कम्पनीयाः लाभे महती वृद्धिः मुख्यतया वर्षाणां प्रौद्योगिकीसञ्चयस्य अनुसंधानविकासविन्यासस्य च कारणेन अस्ति of key components of CVD equipment of downstream wafer manufacturers , अधःप्रवाहग्राहकानाम् अस्य प्रकारस्य उत्पादानाम् प्रबलमागधा भवति, यस्य परिणामेण अधिकलाभः भवति।
अस्य धनसङ्ग्रहस्य कृते कोमा प्रौद्योगिकी उन्नतसामग्रीनिर्माण आधारपरियोजनानां, पैन-अर्धचालककोरघटकप्रक्रियाकरणस्य निर्माणपरियोजनानां, अनुसंधानविकासकेन्द्रनिर्माणपरियोजनानां पूरककार्यपुञ्जस्य च कृते तस्य उपयोगं कर्तुं योजनां करोति, येषां सर्वेषां योजना मुख्यव्यापारस्य परितः अस्ति
कम्पनी इत्यनेन उक्तं यत् भविष्ये, पैन-सेमीकण्डक्टर् क्षेत्रे, औद्योगिकशृङ्खलायाः "स्टक् नेक्" उत्पादविन्यासं अधिकं सुदृढं करिष्यति, १२-इञ्च् इलेक्ट्रोस्टैटिक चक्स् तथा अल्ट्रा-उच्च-शुद्धता सिलिकॉन् इत्येतयोः अनुसन्धानं विकासं च केन्द्रीक्रियते कार्बाइड किट्स्, तथा च सिरेमिक हीटर्स् तथा 8-इञ्च् इलेक्ट्रोस्टैटिक चक उत्पादेषु अधिकं सुधारं कुर्वन्ति . पैन-अर्धचालकानाम् अतिरिक्तेषु क्षेत्रेषु कोमा प्रौद्योगिकी सामग्रीव्यवस्थायां सुधारं सुधारयितुम्, सामग्रीनां पार-क्षेत्र-अनुप्रयोगाय सम्बद्धानां प्रौद्योगिकीनां अन्वेषणं कर्तुं, चिकित्सा-उपकरणेषु, इलेक्ट्रॉनिकसञ्चारेषु, वाहनेषु, रासायनिक-उद्योगेषु च अधःप्रवाह-अनुप्रयोगक्षेत्राणां अग्रे विस्तारं प्रवर्धयितुं योजनां करोति , पर्यावरणसंरक्षणं, नवीनशक्तिः च।
घरेलु उन्नतसिरेमिकसामग्रीषु घटकेषु च प्रमुखः उद्यमः इति नाम्ना कोमा प्रौद्योगिक्याः उद्योगस्य "अटित" मूलतकनीकीकठिनताः निरन्तरं भग्नाः सन्ति तथा च एकदा घरेलु-उद्योगे अन्तरालाः पूरिताः सन्ति, तस्य बहवः मूल-तकनीकी-सूचकाः अन्तर्राष्ट्रीय-मुख्यधारा-स्तरं प्राप्तवन्तः
भविष्यस्य प्रतीक्षां कुर्वन् केमा टेक्नोलॉजी इत्यनेन उक्तं यत् कम्पनी पूंजी-मानव-संसाधन-निवेशं निरन्तरं करिष्यति, अनुसंधान-विकास-दलस्य निर्माणं सुदृढं करिष्यति, मध्य-उच्च-अन्त-उत्पादानाम् तकनीकी-अड़चनानि निरन्तरं भङ्गयिष्यति, प्रक्रियां प्रवर्धयिष्यति | उन्नतसिरेमिकस्य घरेलुप्रतिस्थापनं, ग्राहकानाम् कृते मूल्यं च सृजति। (CIS) ९.
चीनकोषसमाचारः : यत्किमपि निधिः चिन्तयति तस्य सर्वस्य सूचनां ददाति
चीनफण्डन्यूज
प्रतिलिपिधर्म कथनम् : १.
"China Fund News" इत्यस्य स्वामित्वं अस्मिन् मञ्चे प्रकाशितस्य मूलसामग्रीणां प्रतिलिपिधर्मः अस्ति, प्राधिकरणं विना पुनर्मुद्रणं निषिद्धम् अस्ति, अन्यथा कानूनी दायित्वं अनुसृतं भविष्यति।
अधिकृत पुनर्मुद्रण सहयोग हेतु सम्पर्क व्यक्ति : श्री यू (दूरभाष: 0755-82468670)