2024-08-16
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अस्य लेखस्य लेखकः Xiaowan परिवारस्य @Waiwai अस्ति ये बालकाः चलच्चित्रं द्रष्टुं प्रेम्णा भवन्ति ते सर्वे स्वर्गदूताः सन्ति।
नवीनं चलच्चित्रं निर्धारितम्
अस्मिन् सप्ताहे स्टीफन् चाउ इत्यस्य १९९६ तमे वर्षे निर्मितं क्लासिकं चलच्चित्रं "गॉड् आफ् कुकरी" अगस्तमासस्य ३१ दिनाङ्के राष्ट्रव्यापिरूपेण प्रदर्शितस्य घोषणा अभवत् ।तारकप्रशंसकाः अवसरं गृहीतवन्तः ।
अस्मिन् चलच्चित्रे जासूसत्वात् पतितः पाकशास्त्रस्य देवस्य स्टीफन् चाउ इत्यस्य कथा अस्ति, अपि च वीथिभगिन्याः बिग् टर्की इत्यस्य साहाय्येन स्वस्य युद्धभावना पुनः प्राप्नोति
गुआन् हू इत्यनेन निर्देशितस्य "डोङ्गजी द्वीपस्य" प्रदर्शनात् पूर्वं अस्मिन् एव घटनायाः आधारेण निर्मितं "द सिन्किंग् आफ् द लिस्बन् मारू" इति वृत्तचित्रं ६ सितम्बर् दिनाङ्के प्रदर्शितं भविष्यति
एतत् चलच्चित्रं निर्देशकस्य निर्माता च फाङ्ग ली इत्यस्य चीन, यूनाइटेड् किङ्ग्डम्, अमेरिका, जापानदेशेषु च अष्टवर्षीययात्रायाः प्रक्रियां अभिलेखयति यत् तस्य अनुभवं कृतवन्तः शताधिकपरिवारानाम् साक्षात्कारं कृतवान्, "मृत्युजहाजस्य" स्थानं पुनः स्थापयितुं प्रयतते च " चीनदेशे लिस्बन् मारू ८२ वर्षपूर्वं द्वितीयविश्वयुद्धकाले। शाण्डोङ्गनगरस्य जिदाओनगरे जहाजदुष्टतायाः विषये सत्यम्।"
किआओ शान्, मा ली च अभिनीतं हास्यचलच्चित्रं "शैम्" इति १५ सितम्बर् दिनाङ्के मध्यशरदमहोत्सवे प्रदर्शितं भविष्यति ।एतत् चलच्चित्रं किआओ शान् इत्यनेन अभिनीतस्य भ्रातुः कथां कथयति यः आकस्मिकतया एकस्य पलायनस्य आविष्कारं करोति यः स्वस्य अनुजं चोदयति स्म तथा च... "ईशान्यस्य एकान्तगरुडः" भवितुम् निश्चयति, परन्तु एतेन "मेली" कथा प्रेरिता ।
तदतिरिक्तं विज्ञानकथास्य ब्लॉकबस्टरस्य "The Wandering Earth 2" इत्यस्य 3D संस्करणं मध्यशरदमहोत्सवस्य समये 15 सितम्बर् दिनाङ्के प्रदर्शितं भविष्यति ये मित्राणि पुनः घरेलुविज्ञानकथायाः आकर्षणं अनुभवितुम् इच्छन्ति तेषां कृते तत् न त्यक्तव्यम्।
घरेलु एनिमेटेड् चलच्चित्रं "जिनलिंग् रॉयल कैट" घोषितम् अस्ति तथा च अगस्तमासस्य २४ दिनाङ्के राष्ट्रव्यापिरूपेण प्रदर्शितं भविष्यति।एतत् "द सिवेट् कैट् फ़ॉर् द प्रिन्स" इत्यस्मात् रूपान्तरितम् अस्ति तथा च बाओ झेङ्गस्य रॉयल कैट् झान् आओ झानस्य च कथां कथयति ये संयुक्तरूपेण... उपन्यास एनिमेशनरूपेण जिनलिंगस्य विचित्रप्रकरणस्य समाधानं कुर्वन्तु।
"हत्या उपन्यासकार २" आरभ्यते
अस्मिन् सप्ताहे बहुप्रतीक्षितस्य घरेलुकाल्पनिकस्य ब्लॉकबस्टरस्य "Assassination of Novelists 2" इत्यस्य आधिकारिकरूपेण घोषणा अभवत्, यत्र एकः अवधारणापोस्टरः प्रकाशितः, प्रथमवारं च पङ्क्तिः प्रकाशितः
अस्मिन् चलच्चित्रे लु कोङ्ग्वेन् इति उपन्यासकारस्य कथा कथ्यते यः स्वजीवनस्य निम्नबिन्दौ अस्ति ।
अस्य चलच्चित्रस्य निर्देशकः वाङ्ग होङ्ग्वेई अस्ति ।
"फ्रोजेन् ३" उत्तर अमेरिकादेशे प्रदर्शितं भविष्यति
अस्मिन् सप्ताहे डिज्नी इत्यस्य नूतनं चलच्चित्रं "फ्रोजेन् ३" इति आधिकारिकतया उत्तर अमेरिकादेशे २०२७ तमस्य वर्षस्य नवम्बर्-मासस्य २४ दिनाङ्के प्रदर्शितं भविष्यति । पूर्वद्वयं "फ्रोज्न्" चलच्चित्रं धन्यवाददिवसस्य अवकाशे प्रदर्शितम्, अस्मिन् समये अपि एतत् एवम् अस्ति ।
एल्सा, अन्ना, ओलाफ् च अश्वयानेन साहसिकं कर्तुं गच्छतः इति चलच्चित्रे मेघेषु सुवर्णदुर्गजगत् गन्तुं प्रवृत्ताः सन्ति, तेषां पृष्ठतः जले च, तदनन्तरं दीर्घशृङ्गैः छायाः सन्ति
चाङ्गचुन् चलच्चित्रमहोत्सवः प्रमुखं दृश्यपोस्टरं विमोचयति
अस्मिन् सप्ताहे १९ तमे चीनचाङ्गचुन् चलच्चित्रमहोत्सवे मुख्यं दृश्यपोस्टरं प्रकाशितम्, यस्य विषयः "सर्वं प्रकाशते, छायाः भविष्यं साझां कुर्वन्ति" इति ।
अयं चलच्चित्रमहोत्सवः जिलिन्-नगरस्य चाङ्गचुन्-नगरे अगस्त-मासस्य २८ दिनाङ्कात् सेप्टेम्बर्-मासस्य प्रथमदिनपर्यन्तं भविष्यति इति कथ्यते ।
एक्शन निर्देशकः युआन् कुई इत्यस्य निधनम्
जैकी चान् इत्यस्य वेइबो-वार्तायाः अनुसारं तस्य सेवेन् लिटिल् फॉर्च्यून्स्-भ्राता, हाङ्गकाङ्ग-निर्देशकः/एक्शन्-निर्देशकः च युएन् कुई वर्षद्वयात् पूर्वं निधनं जातः, तस्मात् पूर्वं सः बहिः जगति तत् न प्रकटितवान्
युएन् कुई इत्यस्य जन्म चीनदेशस्य हाङ्गकाङ्ग-नगरे १९५१ तमे वर्षे नवम्बर्-मासस्य ३० दिनाङ्के अभवत् ।सः सैम्मो हङ्ग्, जैकी चान् इत्यादिभिः सह "सप्त लिटिल् फॉर्च्यून्स्" इत्यस्य सदस्यः अस्ति ।
एक्शननिर्देशकरूपेण तस्य कार्याणि अकादमीपुरस्काराय, गोल्डन् हॉर्स् पुरस्काराय च बहुवारं नामाङ्कितानि सन्ति, यथा "फाङ्ग शियु", "द बॉडीगार्ड आफ् झोंगनानहाई", "ए लेटर टु डैड" इत्यादीनि चलच्चित्राणि सर्वाधिकं उत्तमाः सन्ति -प्रेक्षकाणां कृते सः जेट् ली इत्यनेन सह सर्वोत्तमः भागीदारः अपि अस्ति, अहम् एतत् स्मर्तुं इच्छामि।
नोटः- अस्मिन् लेखे केचन चित्राणि Douban तथा Internet इत्यस्मात् आगतानि यदि किमपि उल्लङ्घनं भवति तर्हि कृपया अस्माभिः सह सम्पर्कं कुर्वन्तु।