समाचारं

एवरग्रीन् लॉरेल् होटेल् चीनीयध्वजं न उड्डीयेत इति क्षमायाचनां करोति: नियन्त्रणं सम्यक् नासीत्

2024-08-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना एव मुख्यभूमिचीन-अन्तर्जाल-प्रसिद्धेन "प्रशिक्षकस्य झाङ्गस्य रोचकजीवनम्" इति लघु-वीडियो-रूपेण प्रकाशितेन सामाजिक-मञ्चेषु उष्ण-चर्चा अभवत् । भिडियो सामग्री दर्शयति यत् पेरिस् ओलम्पिकस्य समये "प्रशिक्षकः झाङ्गः" पेरिस्नगरस्य एवरग्रीन लॉरेल् होटेल् इत्यत्र जाँचं कृत्वा होटेलस्य लॉबीमध्ये लम्बमानानाम् सहभागिनां देशानाम् राष्ट्रियध्वजानां मध्ये केवलं चीनीयध्वजः एव अदृश्यः इति सः होटेलप्रबन्धनं पृष्टवान् लम्बयितुं किन्तु अङ्गीकृतम्।

एकदा एषा घटना उजागरिता तदा मुख्यभूमिसामाजिकमाध्यमेषु एषा घटना निरन्तरं तापिता अभवत्, यत्र नेटिजनाः होटेलस्य कार्याणां दृढप्रतिरोधं प्रकटितवन्तः । आधिकारिकजालस्थलस्य अनुसारं एवरग्रीन लॉरेल् होटेल् ताइवान एवरग्रीन् समूहेन निर्मितः होटेल् ब्राण्ड् अस्ति । सम्प्रति Ctrip, Meituan इत्यादीनां बहवः मञ्चाः स्वस्य अलमार्यां होटेलम् अपसारितवन्तः ।


अगस्तमासस्य १३ दिनाङ्के नेटिजनः "इन्स्ट्रक्टर् झाङ्ग्" इत्यनेन एकं भिडियो स्थापितं यत् उष्णविमर्शं प्रेरितवान्

१५ अगस्तदिनाङ्के एवरग्रीन लॉरेल् होटेल् (शाङ्घाई) इत्यस्य आधिकारिकजालस्थलेन क्षमायाचनां विज्ञप्तिः जारीकृता, यत्र एवरग्रीन लॉरेल् होटेल् इति हस्ताक्षरं कृतम्, यत् एषः विषयः व्यापकरूपेण न निबद्धः, ताइवानजलसन्धिस्य उभयतः जनानां भावनां प्रभावितुं न इच्छति इति .


चित्रे एवरग्रीन लॉरेल् होटेल् इत्यनेन जारीकृतं क्षमायाचनावक्तव्यं दृश्यते

ताइवान-जलसन्धिस्य उभयतः जनानां भावनां प्रभावितं कर्तुम् न इच्छति इति होटेल् क्षमायाचनां कृतवान् ।

तस्मिन् भिडियोमध्ये "प्रशिक्षकः झाङ्गः" चीनदेशस्य ध्वजं न उड्डीयेत इति विषये बहुवारं वार्तालापं कृतवान्, पञ्चतारकं रक्तध्वजं दातुं च प्रस्तावम् अयच्छत्, परन्तु होटेलेन तदनन्तरं "प्रशिक्षकः झाङ्गः" चेक-इनं रद्दं कृतवान् तथा होटेलस्य पाकशास्त्रज्ञं स्थितिं अवगन्तुं पृष्टवान् . पाकशास्त्रज्ञः अवदत् यत् होटेले मूलतः चीनदेशस्य ध्वजः आसीत्, परन्तु प्रबन्धकः तस्य ध्वजं कटयितुं पृष्टवान् । होटेल् प्रतिवदति स्म यत्, "होटेलस्य ओलम्पिकविन्यासस्य विषये पर्यटकैः अद्यतनं टिप्पणं दृष्ट्वा पर्यटकानां कृते उत्तमं अनुभवं दातुं असमर्थः इति होटलं अतीव खेदं अनुभवति

मुख्यभूमिसामाजिकमञ्चेषु एतस्य घटनायाः किण्वनस्य अनन्तरं तया उष्णजनचर्चा उत्पन्ना । केचन नेटिजनाः ज्ञातवन्तः यत् होटेलस्य आधिकारिकजालस्थले आरक्षण-अन्तरफलके "होटेल् चयनं कुर्वन्तु" इति स्तम्भे "ताइवान" "चीन" च पार्श्वे पार्श्वे सूचीकृतौ स्तः, अस्य दृढप्रतिरोधं च प्रकटितवन्तः


नेटिजनाः स्वस्य "दृढप्रतिरोधं" प्रकटितवन्तः ।

१५ दिनाङ्के होटेलेन नवीनतमं वक्तव्यं प्रकाशितं यत् अस्याः घटनायाः अपर्याप्तनिबन्धनस्य कृते अतीव दुःखदः सन्ति, येन केषुचित् निवासिनः मध्ये दुर्भावनाः उत्पन्नाः, सर्वेषां वर्गानां चिन्ता च इदं प्रासंगिकानां शिक्षां प्रशिक्षणं च निरन्तरं सुदृढं करिष्यति भविष्ये अपि एतादृशीः परिस्थितयः परिहरितुं कार्मिकाः।

वक्तव्ये सूचितं यत् होटलं न इच्छति यत् एषः विषयः ताइवानजलसन्धिस्य उभयतः जनानां भावनां प्रभावितं करोतु। वक्तव्ये विशेषतया उल्लेखः कृतः यत् एवरग्रीनसमूहस्य अध्यक्षः श्री झाङ्ग रोङ्गफा अपि स्वजीवने जलडमरूमध्यपार-आर्थिकव्यापारसहकार्यं प्रवर्धयितुं प्रतिबद्धः आसीत्, तथा च समाजाय पुनः दातुं समूहस्य निगमसंसाधनानाम् एकीकरणाय कोऽपि प्रयासं न त्यक्तवान् एवरग्रीन-लॉरेल्-होटेल्स् अपि अनुसरणं करोति राष्ट्रपति झाङ्गस्य दर्शनस्य कृते यथासर्वदा, "जलडमरूमध्यपारसम्बन्धानां शान्तिपूर्णविकासस्य आशां कुर्वन् जलडमरूमध्यपारसम्बन्धानां प्रति गमनम्।"

संस्थापकः एकदा उक्तवान् यत् सः "ताइवानदेशीयः चीनदेशीयः च" इति ।

नवीनतमवक्तव्ये उल्लिखितः राष्ट्रपतिः झाङ्ग रोङ्गफा ताइवानदेशस्य एवरग्रीनसमूहस्य संस्थापकः आसीत् सः १९२७ तमे वर्षे ताइवानदेशस्य यिलान्नगरे जन्म प्राप्य २०१६ तमे वर्षे स्वर्गं गतः। सः १९६८ तमे वर्षे एवरग्रीन-मरीन्-इत्यस्य स्थापनां कृतवान् ।दशकशः विकासानन्तरं तस्य व्यवसायस्य विस्तारः भूपरिवहनं, विमानयानं, होटेल् इत्यादिषु क्षेत्रेषु अभवत् । २००८ तमे वर्षे वेन्चुआन्-भूकम्पस्य, २०१४ तमे वर्षे या'आन्-भूकम्पस्य, २०१४ तमे वर्षे लुडियान्-भूकम्पस्य च अनन्तरं सः आपदा-राहत-कार्ये सहायतार्थं आपदाक्षेत्रेभ्यः धनं दानं कृतवान् ।


चित्रे ताइवान-एवरग्रीन-समूहस्य संस्थापकः झाङ्ग-रोङ्गफा-इत्यस्य दृश्यं दृश्यते ।

२०१२ तमे वर्षे ताइवान-नेतृनिर्वाचनात् पूर्वं चाङ्ग-विङ्ग-फा इत्यनेन उक्तं यत् "१९९२ तमे वर्षे सहमतिः" जलसन्धि-पार-संवादस्य आधारः अस्ति; ताइवान-देशस्य मीडिया-माध्यमेन सूचितं यत् ताइवान-देशस्य सुपर-हेवीवेट्-उद्यमी चाङ्ग-रोङ्ग-फा-इत्यस्य गहन-राष्ट्रीय-परिचयः अस्ति, ताइवान-जलसन्धिस्य उभयतः जनानां सामञ्जस्यपूर्ण-सह-अस्तित्वस्य, पार- जलडमरूमध्य सम्बन्ध।

तथाकथितस्य "ताइवान-स्वतन्त्रतायाः" विषये एकदा झाङ्ग-रोङ्गफा-महोदयेन सार्वजनिकरूपेण स्पष्टं कृतम् यत् "अवश्यं अहं सहमतः न भवितुम् अर्हति", "यतो हि ताइवान-देशः एकः लघुद्वीपः अस्ति, तथा च सर्वाधिकं महत्त्वपूर्णं वस्तु अस्ति यत् जनानां जीवनं स्थिरं भवेत्। एतत् इति सर्वाधिकं महत्त्वपूर्णं वस्तु अस्ति” इति । सः एकदा स्वस्य मौखिकलेखनेषु अवदत् यत् सः "ताइवानदेशीयः चीनीयः च" इति ।

स्रोतः चीनसमाचारसेवा

सम्बन्धित समाचार

Evergreen Hotel official website booking इत्यनेन क्षेत्रप्रदर्शने परिवर्तनं जातम्

अधुना एव एकः ब्लोगरः पेरिस्-नगरस्य एवरग्रीन-लॉरेल्-होटेल्-इत्यत्र ओलम्पिक-क्रीडायाः समये चीन-ध्वजं चालयितुं न अस्वीकृतम् इति वार्ता भग्नवती, तस्य आधिकारिकप्रतिक्रिया आसीत् यत् वानवान्-ध्वजं चालयितुं तेषां अधिकारः अस्ति किन्तु चीन-ध्वजं न, अतः उष्णविमर्शः उत्पन्नः तदतिरिक्तं अगस्तमासस्य १५ दिनाङ्के मीडिया-समाचार-अनुसारं होटेलस्य आधिकारिकजालस्थले “चयन-होटेल्” इति स्तम्भे “एशिया”-प्रदेशस्य अन्तर्गतं “चीन” “ताइवान” च एकः प्रदेशः इति सूचीकृतः

अगस्तमासस्य १६ दिनाङ्के पुनः होटेलस्य आधिकारिकजालस्थलं पश्यन् "क्षेत्रम्" विकल्पः रद्दः कृतः, होटेलस्य स्थानं च चिह्नितं इति ज्ञातम् । तदतिरिक्तं एवरग्रीन लॉरेल् होटेल् (शंघाई) पृष्ठे प्रवेशं कुर्वन् एवरग्रीन लॉरेल् होटेल् इत्यस्य वक्तव्यं प्रकाशितम् यत्, "केवलं होटेलस्य अस्याः घटनायाः निबन्धनं पर्याप्तं विचारणीयं नासीत्, येन केषाञ्चन निवासिनः दुर्भावनाः, सर्वेषां चिन्ता च उत्पन्नाः जीवनस्य पादाः। वयं अतीव दुःखिताः स्मः।" ". किचाचा एपीपी इत्यस्य अनुसारं शङ्घाई एवरग्रीन लॉरेल् होटेल् इत्यस्य सम्बद्धा कम्पनी एवरग्रीन (शंघाई) होटेल्स् कम्पनी लिमिटेड् अस्ति, यस्याः स्थापना मार्च २०११ तमे वर्षे अभवत् ।कानूनी प्रतिनिधिः ये जियाक्वान् अस्ति, यस्य पंजीकृता पूंजी ८० मिलियन अमेरिकी डॉलरः अस्ति पूर्णतया Evergreen International Co., Ltd.



Evergreen Hotel official website booking इत्यनेन क्षेत्रप्रदर्शने परिवर्तनं जातम्