समाचारं

युवा क्रीडकस्य झाङ्ग झीजी इत्यस्य शवस्य दाहसंस्कारः इन्डोनेशियादेशे भविष्यति तस्य पितामहपितामहीः अन्तिमवारं तं न दृष्टवन्तः सः केवलं १७ वर्षीयः आसीत् ।

2024-08-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

युवा राष्ट्रियपक्षिणः झाङ्ग ज़िजी इत्यस्य दुःखदमृत्युः ४६ दिवसाः अभवन् तस्य मातुलः स्वस्य भ्रातुः नवीनतमं स्थितिं सामाजिकमाध्यमेषु अद्यतनं कृतवती। २० दिनाङ्के इन्डोनेशियादेशे तस्य दाहसंस्कारः कृतः, २५ दिनाङ्के हाङ्गझौनगरे स्मृतिसभां कर्तुं चीनदेशं प्रत्यागमिष्यति इति कथ्यते। मम मातुलः सामाजिकमाध्यमेषु लिखितवती यत् - "सर्वस्य चिन्तायाः कृते धन्यवादः। नूतना प्रगतिः अस्ति। ज़िजी चीनदेशं न प्रत्यागमिष्यति, २० दिनाङ्के इन्डोनेशियादेशे दाहसंस्कारः भविष्यति। सः २५ दिनाङ्के हाङ्गझौ-नगरे स्मरणसभायाः कृते चीनदेशं प्रत्यागमिष्यति।" अत्यन्तं खेदजनकं वस्तु अस्ति यत् तस्य पितामहौ अन्त्यपर्यन्तं तं द्रष्टुं न शक्तवन्तौ।”

पूर्वसूचनासु ज्ञातं यत् २०२४ तमे वर्षे एशिया-युवा-बैडमिण्टन-प्रतियोगितायां झाङ्ग-झिजी-इत्यस्य दुर्घटना अभवत्, यत् व्यापकं ध्यानं आकर्षितवान् । एशियाई बैडमिण्टनसङ्घस्य, इन्डोनेशियायाः बैडमिण्टनसङ्घस्य च १ जुलै दिनाङ्के स्थानीयसमये प्रकाशितस्य वक्तव्यस्य अनुसारं झाङ्ग झीजी इत्ययं क्रीडायाः समये अचानकं मूर्च्छितः अभवत्, ततः सः ३० जून दिनाङ्के स्थानीयसमये २३:२० वादने चिकित्सालयं प्रेषितः।

झाङ्ग ज़िजी इत्यस्य जन्म २००७ तमे वर्षे जनवरीमासे अभवत् । सः बालवाड़ीयां बैडमिण्टनक्रीडां आरब्धवान्, प्राथमिकविद्यालयस्य तृतीयश्रेण्यां शीघ्रमेव झेजियांग-प्रान्तीयदले स्थानान्तरितः अभवत्, २०२३ तमे वर्षे सः राष्ट्रिययुवादलस्य कृते सफलतया चयनितः अभवत्, बैडमिण्टन-जगति सः नवयुवकः अभवत् २०२२ तमे वर्षे राष्ट्रिय-यू-श्रृङ्खला-बैडमिण्टन-प्रतियोगितायाः अण्डर-१५-१७-अन्तिम-क्रीडायां १५ वर्षीयः पुरुष-एकल-विजेतृत्वं तस्य सम्मानसूचौ चिह्नं त्यक्तवान् २०२३ तमे वर्षे सः राष्ट्रिययुवाबैडमिण्टनप्रतियोगितायाः समूहे ख-समूहे पुरुषैकलविजेतृत्वं पुरुषदलविजेतृत्वं च प्राप्तवान्, यस्य वर्णनं द्विगुणविजेतृत्वं कर्तुं शक्यते!