समाचारं

स्पार्क्स्-क्लबस्य कोरः ली युएरुः उष्णरूपेण अस्ति ।

2024-08-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

डब्ल्यूएनबीए-क्रीडायां लॉस एन्जल्स-स्पार्क्स्-क्लबस्य न्यूयॉर्क-लिबर्टी-क्लबस्य सामना भविष्यति । अस्मिन् सत्रे स्पार्क्स्-क्लबस्य प्रदर्शनं औसतं वर्तते, सम्प्रति ६ विजयानां १८ हानिनां च अभिलेखेन विभागे पञ्चमस्थाने अस्ति । विशेषतः गृहे स्पार्क्स्-क्लबस्य प्रदर्शनं दुर्बलं जातम्, केवलं ४ विजयाः ८ हानिः च प्राप्ताः ।

गतदशक्रीडासु स्पार्क्स-दलस्य केवलं २ क्रीडासु विजयः प्राप्तः, तेषां समग्रस्थितिः सन्तोषजनकः नास्ति । गृहे ६ क्रीडासु स्पार्क्स्-क्लबस्य ५ हानिः अभवत्, गृहे वातावरणस्य मनोबलस्य च अभावः अभवत् । परन्तु चीनीयक्रीडकस्य ली युएरु इत्यस्य पुनरागमनेन दलस्य अन्तःस्थबलं वर्धितम्, राष्ट्रियदले तस्याः उत्कृष्टं प्रदर्शनं च स्पार्क्स्-क्लबस्य कृते आशां जनयति

तस्य विपरीतम् लिबर्टी-क्लबः अत्यन्तं उत्तमं प्रदर्शनं कृतवान्, २१ विजयानां ५ हानिनां च अभिलेखेन विभागे प्रथमस्थानं प्राप्तवान् । विदेशक्रीडायां अपि ते उत्तमं प्रदर्शनं कृतवन्तः, ९ विजयाः ३ हानिः च इति उत्तमं परिणामं प्राप्तवन्तः । सम्प्रति लिबर्टी ४-क्रीडा-विजय-क्रमेण सह उत्तम-स्थितौ अस्ति, विगत-१० क्रीडासु ८ विजयं प्राप्य, अपराध-रक्षा-उभययोः दृढं बलं दर्शयति

यद्यपि स्पार्क्स-विरुद्धे विगत-७-क्रीडासु लिबर्टी-क्लबस्य निरपेक्षः लाभः अभवत् तथापि एतत् ज्ञातव्यं यत् विगत-६-क्रीडासु तेषां दत्तांश-दृष्ट्या स्पार्क्स्-क्लबं न पराजितम् अतः दत्तांशस्य दृष्ट्या मुक्त-एजेण्ट्-जनानाम् लाभानाम् अभावेऽपि स्पार्क्स-दलः स्वस्य सज्जतां हल्केन न गृह्णाति यत् तेषां कृते अस्मिन् महत्त्वपूर्णे क्रीडने उत्तमं परिणामं प्राप्तुं, महतीं पराजयं अपि परिहरितुं शक्यते