2024-08-16
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अद्य पूर्वं एनबीए-संस्था आगामि-सीजनस्य सम्पूर्णं कार्यक्रमं आधिकारिकतया घोषितवती ।
सर्वेषु दलेषु लॉस एन्जल्स लेकर्स् इति टीमः लीगस्य शीर्षदलत्वेन निःसंदेहं ऋतुकाले तेषां प्रत्येकं चालनस्य कृते सर्वाधिकं ध्यानं प्राप्नोति ।
अत्र द्वौ दत्तांशसमूहौ स्तः ये लेकर्स्-क्लबस्य विशेषतां सर्वोत्तमरूपेण प्रतिबिम्बयन्ति प्रथमं एनबीए-क्रीडायां आगामिषु सत्रेषु सर्वेषु ३० दलेषु लेकर्स्-क्लबस्य अद्यापि अमेरिका-देशे सर्वाधिकं लाइव-प्रसारणं भविष्यति, कुलम् ३९ क्रीडाः सन्ति । वारियर्स् (३६ गेम्स् ), सेल्टिक्स् (३४ गेम्स्) तथा निक्स् (३४ गेम्स्) इत्येतयोः मध्ये अपि महत्त्वपूर्णतया अतिक्रान्तवान्, तथा च पश्चिमसम्मेलने वास्तविकं चॅम्पियनशिप् दलं मेवेरिक्स् (३० गेम्स्) तथा नगेट्स् (२९ गेम्स्) इत्येतयोः मध्ये महत्त्वपूर्णतया अतिक्रान्तवान्
तदतिरिक्तं अस्मिन् वर्षे कार्यक्रमस्य निर्माणे लीगस्य नूतनः सिद्धान्तः अपि अस्ति अर्थात् प्रत्येकं दलस्य राष्ट्रियप्रसारणक्रीडायाः पूर्वं पश्चात् च पृष्ठतः पृष्ठतः क्रीडाः न भविष्यन्ति यतः अमेरिकादेशे लेकर्स्-क्लबस्य सर्वाधिकं लाइव्-क्रीडाः सन्ति, नूतन-सिद्धान्तस्य अन्तर्गतं तेषां पृष्ठतः पृष्ठतः क्रीडानां संख्या स्वाभाविकतया न्यूनीभवति । आँकडानुसारं सम्पूर्णे नूतने सत्रे लेकर्स्-क्लबः कुलम् १३ पृष्ठतः पृष्ठतः क्रीडां करिष्यति, यत् सेल्टिक्स्-सहितैः षट्-दलैः सह लीग-क्रीडायां न्यूनतमानां कृते बद्धः अस्ति