2024-08-16
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
चित्रम् : झोउ मेङ्गटिङ्ग् इत्यनेन छायाचित्रम्
बीजिंगनगरे चाइना टाइम्स् (chinatimes.net.cn) इति पत्रिकायाः संवाददाता झोउ मेङ्गटिङ्ग् इत्यस्य रिपोर्टिंग्
यूरोपीयकपः, अमेरिकाकपः इत्यादीनां फुटबॉल-क्रीडा-कार्यक्रमानाम् समर्थनस्य अभावेऽपि अस्य वर्षस्य प्रथमार्धे अद्यापि चोङ्गकिङ्ग्-बीयर-इत्यस्य तीव्रवृद्धिः न अभवत् अगस्तमासस्य १४ दिनाङ्के प्रकाशितस्य अर्धवार्षिकप्रतिवेदनस्य अनुसारम् अस्मिन् वर्षे प्रथमार्धे चोङ्गकिंग् बीयरस्य राजस्वं शुद्धलाभं च द्वयोः वर्षे वर्षे ५% तः न्यूनं वर्धितम्, येन विगतत्रिषु वर्षेषु नूतनं न्यूनतमं स्तरं प्राप्तम्
परन्तु चोङ्गकिंग बीयरस्य कृते अस्मिन् क्षणे सर्वाधिकं कठिनं वस्तु तस्य सम्बद्धस्य सहायककम्पन्योः च चोङ्गकिंग जियावेई बीयर कम्पनी लिमिटेड् (अतः परं "जिआवेई बीयर" इति उच्यते) इत्येतयोः मध्ये द्वन्द्वः अस्ति जियावेई बियरः चोङ्गकिङ्ग् बियरस्य अन्तर्गतं "माउण्टन् सिटी" बियरव्यापारचिह्नस्य उपयोगस्य अधिकारस्य स्वामी अस्ति अगस्तमासस्य २ दिनाङ्के जियावेई बियर इत्यनेन स्वस्य आधिकारिकवेइबो इत्यत्र एकं वक्तव्यं जारीकृतं यत् कार्ल्स्बर्ग् तस्य होल्डिङ्ग् कम्पनी च चोङ्गकिङ्ग् बियर इत्यनेन "माउण्टन् सिटी" इत्यस्य वधः क्रियते । बीयर ब्राण्ड् । २०२३ तमस्य वर्षस्य अक्टोबर्-मासे एव जियावेई-बीयर-संस्थायाः अनुबन्धविवादानाम् आधारेण चोङ्गकिङ्ग्-बीयर-इत्येतत् न्यायालये अपि आनयत्, यत्र सः ६३२ मिलियन-युआन्-रूप्यकाणां क्षतिपूर्तिं माङ्गितवान् ।
यस्मिन् काले बीयर-विपण्ये स्पर्धा अधिकाधिकं तीव्रं भवति, तस्मिन् काले आन्तरिक-विवादस्य "दलदल"-मध्ये फसन् चोङ्गकिङ्ग्-बीयरः बाह्य-प्रतियोगिनां "आक्रमणस्य" प्रतिरोधाय स्वस्य ऊर्जां रक्षितुं शक्नोति वा इति, तत् विपण्यस्य केन्द्रं जातम् अवधानम्।