समाचारं

याङ्ग युआन्किङ्ग् इत्यनेन सह वार्तालापः : एआइ कथमपि बुलबुला नास्ति, एआइ इत्यस्य एकमात्रं मार्गं च बृहत् मॉडल् न भवति

2024-08-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१५ अगस्त दिनाङ्के लेनोवो इत्यनेन २०२४/२५ वित्तवर्षस्य प्रथमत्रिमासिकपरिणामानां घोषणा कृता यत् २०२४ तमस्य वर्षस्य जूनमासस्य ३० दिनाङ्के समाप्तं भवति: १११.९ अरब युआन् राजस्वं, गैर-हाङ्गकाङ्गवित्तीयप्रतिवेदनानुसारं वर्षे वर्षे २०% वृद्धिः मानकानि, शुद्धलाभः प्रायः २.३ अरब युआन् आसीत्, वर्षे वर्षे ६५% वृद्धिः अभवत्;

पीसी-उद्योगे अधोगतिचक्रस्य अनुभवस्य अनन्तरं लेनोवो-संस्थायाः राजस्ववृद्धेः तृतीयः त्रैमासिकः अस्ति ।

"एतत् किमपि अस्माभिः विगतेषु बहुषु त्रैमासिकेषु न दृष्टम्। यद्यपि वयं प्रायः द्विचतुर्थांशपूर्वं वृद्धौ पुनः आगन्तुं आरब्धाः तथापि २०% वृद्धिः खलु रोमाञ्चकारी अस्ति।"लेनोवो समूहअध्यक्षः मुख्यकार्यकारी च याङ्ग युआन्किङ्ग् इत्यनेन उक्तं यत् पीसी-व्यापारः लेनोवो-संस्थायाः मूलव्यापारः अस्ति, यत्र वर्षे वर्षे प्रायः ८% राजस्वं वर्धते । तदतिरिक्तं लेनोवो इत्यस्य मोबाईलफोनव्यापारस्य राजस्वं प्रायः ३०% वर्धितम्, ISG (सर्वर् सहितं आधारभूतसंरचनाव्यापारः) च ६५% वर्धितः ।

आईडीजी-आँकडानां अनुसारं २०२४ तमस्य वर्षस्य द्वितीयत्रिमासे वैश्विक-पीसी-शिपमेण्ट् ६४.९ मिलियन-यूनिट्-पर्यन्तं प्राप्तम्, यत् वर्षे वर्षे ३% वृद्धिः अभवत् । तेषु लेनोवो पीसी-शिपमेण्ट् १४.७ मिलियन यूनिट् आसीत्, यस्य मार्केट्-भागः २२.७% आसीत्, यत् वर्षे वर्षे ३.७% वृद्धिः अभवत्, यत् उद्योगस्य औसतवृद्धिदरात् अधिकम् आसीत् कैनालिस्-संस्थायाः नवीनतमाः आँकडा: दर्शयन्ति यत् एप्रिल-मासतः जून-मासपर्यन्तं वैश्विक-एआइ-पीसी-शिपमेण्ट् ८८ लक्षं यूनिट्-पर्यन्तं प्राप्तम्, यत् कुल-पीसी-शिपमेण्ट्-मध्ये १४% भागं भवति