समाचारं

सूचीकृतप्रतिभूतिसंस्थानां वित्तपोषणस्य गतिः मन्दतां प्राप्तवती, वर्षे च निर्गतानाम् अनुमोदितानां बन्धकानां, बन्धकानां च संख्यायां न्यूनता अभवत्

2024-08-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पूर्ववर्षद्वये बृहत्प्रमाणेन "रक्तपूरणेन" तुलने अस्मिन् वर्षे प्रतिभूतिकम्पनीभिः बन्धकवित्तपोषणं शीतलं जातम्, अनुमोदितानां निर्गतानां च बन्धकानां परिमाणं द्वयोः अपि न्यूनता अभवत्, यत्र वर्षे वर्षे ८.३८% न्यूनता अभवत् तथा च क्रमशः २८.५% । तस्मिन् एव काले प्रतिभूतिकम्पनीनां साधारणनिगमबन्धनानि, अधीनस्थनिगमबन्धनानि च अल्पकालिकवित्तपोषणबाण्ड्-शाश्वत-अधीन-बन्धनानां स्थाने प्रतिभूतिकम्पनीभिः बन्धकनिर्गमनस्य प्राधान्यविधिः अभवन्

उद्योगस्य अन्तःस्थजनानाम् अनुसारं प्रतिभूतिकम्पनयः मुख्यतया स्वस्य वास्तविकस्थितेः, विपण्यवातावरणस्य च आधारेण वित्तपोषणपद्धतिं वित्तपोषणसमयं च चयनं कुर्वन्ति बन्धकवित्तपोषणम् ।

निर्गतानाम् बन्धकानां परिमाणं प्रायः ३०% न्यूनीकृतम् ।

चाइना सिक्योरिटीज जर्नल् इत्यस्य एकस्य संवाददातुः आँकडानुसारम् अस्मिन् वर्षे अगस्तमासस्य १५ दिनाङ्कपर्यन्तं २० सूचीकृतानां प्रतिभूतिसंस्थानां कृते बाण्ड् निर्गन्तुं अनुमोदनं कृतम् अस्ति, यत्र कुलनियोजितः बाण्ड् निर्गमनस्य आकारः ३३९ अरब युआन् अस्ति, यदा तु तस्मिन् एव काले ३७० अरब युआन् अभवत् गतवर्षे वर्षे वर्षे ८.३८% न्यूनता अभवत् ।

प्रस्तावितस्य बन्धकनिर्गमनस्य परिमाणं दृष्ट्वा शेनवान होङ्गयुआन, चाइना गैलेक्सी, हैटोङ्ग सिक्योरिटीज, गुओताई जुनान्, सीआईटीआईसी सिक्योरिटीज, चाइना मर्चेंट्स् सिक्योरिटीज, सीआईटीआईसी निर्माण निवेश, हुआताई सिक्योरिटीज, ओरिएण्ट् सिक्योरिटीज, जीएफ सिक्योरिटीज इत्यादीनां प्रमुखप्रतिभूतिसंस्थानां प्रत्येकं अनुमोदनं कृतम् अस्ति समयः अस्मिन् वर्षे प्रस्तावितस्य बन्धकनिर्गमनस्य आकारः २० अरब युआन् अधिकः नास्ति।