2024-08-16
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
१५ अगस्तदिनाङ्के हेबेईप्रान्ते हण्डननगरस्य जनसुरक्षाब्यूरो इत्यस्य कोङ्गटाईजिल्लाशाखाया पुलिससूचनाप्रतिवेदनं जारीकृतम् यत् २०२४ तमस्य वर्षस्य अगस्तमासस्य १५ दिनाङ्के प्रायः ११ वादने अस्माकं नगरस्य कोङ्गटाईमण्डले एकस्मिन् वाणिज्यिकभवने आपराधिकप्रकरणं जातम् .एकः पुरुषः छूरेण हतवान्, तस्य चिकित्सा-उद्धारस्य विफलतायाः अनन्तरं सः मृतः। अपराधी संदिग्धः सोङ्ग मौमौ (पुरुषः, ५४ वर्षीयः) इत्यस्य नियन्त्रणं स्थले एव जनसुरक्षाअङ्गैः कृतम् आसीत् । सम्प्रति अस्य प्रकरणस्य अग्रे अन्वेषणं क्रियते।
हण्डन्-बैङ्कस्य अध्यक्षः झेङ्ग् ज़ियिङ्ग् इति पीडितः इति कथ्यते । १६ अगस्तदिनाङ्के मध्याह्ने Xiaoxiang Morning News इत्यनेन Congtai District इत्यस्य Dongliu उपजिल्लाकार्यालयात् पुष्टिः कृता यत् पीडितः वास्तवमेव Zheng Zhiying आसीत्। जनसूचनानुसारं झेङ्ग ज़ीयिंग ६० वर्षीयः अस्ति तथा च हण्डन न्यासस्य निवेशकम्पन्योः कार्यालयस्य, हण्डन सिटी क्रेडिट यूनियनस्य (संयुक्तकार्यालयस्य) उपनिदेशकस्य (प्रभारी) इति क्रमेण कार्यं कृतवान्, हण्डननगरपालिकायाः बन्दरगाहकार्यालयस्य उपनिदेशकरूपेण च कार्यं कृतवान् सरकार, तथा हन्दन नगरपालिका सरकार के महासचिव उपमहानिदेशक, हन्दन शहरी ऋण सहकारी, हन्दन शहर के पार्टी समिति के उपसचिव एवं महाप्रबन्धकवाणिज्यिक बैंक पार्टी समिति के उपसचिव एवं अध्यक्ष, पार्टी समिति के उपसचिव एवं हन्दन बैंक के अध्यक्ष।
तदतिरिक्तं "मोमेण्ट्स्" इत्यनेन ज्ञातं यत् अपराधिनः हण्डन् बैंकस्य बैगौ शाखायाः अध्यक्षः सोङ्ग मौमौ इति शङ्कितः अस्ति । परन्तु घटनायाः कारणम् अद्यापि न ज्ञायते ।
मीडियायां झेङ्ग् ज़ियिंग् इत्यस्याः प्रतिबिम्बं सर्वदा न्यून-कुंजी-व्यावहारिकं च इति प्रसिद्धा अस्ति यत् "कर्मचारिभ्यः कोटा-आवंटनं मा कुरुत!"
एकदा सः एकस्मिन् भाषणे अवदत् यत् वाणिज्यिकबैङ्कैः आपूर्तिपक्षसुधारं गभीरं कृत्वा वास्तविक अर्थव्यवस्थायाः सेवायै सक्रियरूपेण स्वं परिवर्तयितव्यम् इति। तेषु एकं भवति यत् बङ्कानां "विशेष-उद्यम-सिद्धान्तः" परिवर्तयितुं, साधारण-सेवा-उद्योगस्य प्रकृतौ प्रत्यागन्तुं, वास्तविक-अर्थव्यवस्थायाः व्यापार-दर्शनं शिक्षितुं, अनुकूलितुं च
सः अवदत् यत् पाठ्यपुस्तकेषु सर्वदा उक्तं यत् बङ्काः मुद्राव्यवहारं कुर्वन्ति उद्यमाः सन्ति, येन बङ्क-उद्योगः उद्यमानाम् इव न्यूनः भवति। व्यापारदर्शने परिवर्तनं परिवर्तनस्य श्रृङ्खलाया: पूर्वापेक्षा भवति, यदा भवन्तः स्वयमेव न्यूनीकरोति तदा बहवः विषयाः चिन्तनीयाः सन्ति।
अनेकनगरव्यापारिकबैङ्कानां सदृशं हण्डनबैङ्कः अपि अन्तिमेषु वर्षेषु व्याजमार्जिनस्य संकुचनेन प्रभावितः अस्ति, यस्य परिणामेण दुर्बलप्रदर्शनं जातम् वर्षस्य आरम्भे प्रकाशितस्य "२०२४ अन्तरबैङ्कप्रमाणपत्रस्य निक्षेपनिर्गमनयोजनायां" २०२३ तमे वर्षे हण्डनबैङ्कस्य केचन वित्तीयदत्तांशः प्रकटितः सूचना दर्शयति यत् हण्डन् बैंकः २०२३ तमे वर्षे ३.४०३ अरब युआन् परिचालन आयः प्राप्स्यति, शुद्धलाभः ६२१ मिलियन युआन्, वर्षे वर्षे ५८.५१% न्यूनता अस्ति