समाचारं

सहस्रमुद्राणां मण्डपः वाङ्ग वेन्वेन्: विश्वासस्य सौन्दर्यं शिल्पकलास्य चातुर्यं च

2024-08-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सौन्दर्यं किम् ?केचन जनाः वदन्ति यत् "सुन्दराः स्त्रियः नवनीतं मेकअपं कुर्वन्ति, तेषां भ्रूभङ्गं च लघुभ्रूभिः" सौन्दर्यम् इति केचन जनाः वदन्ति यत् "आर्द्रवस्त्रेषु वर्षा न दृश्यते, पुष्पाणि च श्रोतुं शक्यन्ते" इति निःशब्दं भूमौ पतन्" इति च सुन्दरम् । रूपसौन्दर्यात् आत्मानसौन्दर्यपर्यन्तं सर्वे भिन्नाः भवेयुः, परन्तु ते सर्वे केनचित् रक्षिताः भवन्ति । अस्मिन् प्रकरणे वयं चेङ्गडु यिगे किआन्क्सी सांस्कृतिकसञ्चारकम्पनी लिमिटेड् इत्यस्य अध्यक्षां सुश्री वाङ्ग वेन्वेन् इत्येतां "सौन्दर्यम्" किम् अस्ति, "विश्वासः" किम् इति विषये चर्चां कर्तुं आमन्त्रितवन्तः।
अद्यतनसमाजस्य स्त्रियः बहु भूमिकाः दीयन्ते - ते सौम्याः मातरः सन्ति ये स्वपरिवारस्य सम्यक् परिचर्याम् कुर्वन्ति; नित्यं आन्तरिकविग्रहैः पीडिताः , विशेषतः युवतयः अपि रूपविषये चिन्ताम् अनुभवन्ति। यतः रूपस्य चिन्ता अस्ति, तस्मात् मूलकारणस्य समाधानं रूपात् स्वाभाविकं भवति, यत् वाङ्ग वेन्वेन् तस्य सङ्गतिः च कुर्वन्ति
वाङ्ग वेन्वेन् दशवर्षेभ्यः अधिकं कालात् सौन्दर्यप्रशिक्षण-उद्योगे गहनतया संलग्नः अस्ति । एतेषु दशवर्षेषु सा कम्पनीं स्वकीयानि लक्षणानि निर्मातुं नेतवती । सर्वप्रथमं शिक्षणयोग्यतायाः दृष्ट्या सर्वेषां शिक्षकानां दशवर्षेभ्यः अधिकः समृद्धः कार्यानुभवः भवति, ते कदापि सौन्दर्यशास्त्रे परिवर्तनं अवलोक्य छात्राणां कृते पाठयितुं शक्नुवन्ति। तृतीयम्, सर्वाणि शिक्षणसामग्रीणि छात्रैः प्रत्यक्षतया कार्ये प्रयोक्तुं शक्यन्ते, एतत् सर्वथा व्यावहारिकं शिक्षणं भवति तथा च छात्रान् सर्वतोमुखीप्रतिभाः भवितुम् प्रशिक्षयति। एवं प्रकारेण छात्राः अध्ययनं समाप्तं कृत्वा तत्क्षणमेव कार्यं आरभुं शक्नुवन्ति। अन्ते सौन्दर्य-उद्योगे सर्वाधिकं महत्त्वपूर्णं वस्तु सौन्दर्यशास्त्रं भवितुमर्हति सौन्दर्यशास्त्रं कनिष्ठं अधिकं च फैशनं भवेत् कम्पनीयाः सौन्दर्यशास्त्रं देशे विदेशे च अधिकांशैः समान-उद्योगैः स्वीकृतम् अस्ति, अनेकेषां युवतयः च पसन्दं कृतवन्तः, अनुसृताः च .वाङ्ग वेन्वेन् इत्यस्य कम्पनीयाः च एतत् बृहत्तमं कारणम् अस्ति ।
मूलभूतशिक्षणस्य अतिरिक्तं कम्पनयः छात्राणां अनन्तरं रोजगारविषयेषु अधिकं ध्यानं ददति। वाङ्ग वेन्वेन् अवदत् यत् "पारम्परिकः रोजगारः अफलाइन रोजगारस्य अनुशंसा अस्ति, तथा च शिक्षणसामग्री अधिका लिखिता भवितुम् अर्हति। अस्माकं लाभः ऑनलाइन तथा अफलाइन इत्येतयोः संयोजनम् अस्ति। अस्माकं ऑनलाइन अतीव समृद्धः अनुभवः अस्ति। व्यावहारिकशिक्षणसामग्रीणां अतिरिक्तं उद्योगस्य अनुशंसायाः अतिरिक्तं कार्याणि, वयं ऑनलाइन-सञ्चालनानि, छायाचित्रण-पाठ्यक्रमाः, स्नातकोत्तर-पाठ्यक्रमाः च पाठयामः एतेन बहवः छात्राः बहुविध-रोजगार-विकल्पाः अपि प्राप्यन्ते, छात्राणां कृते अधिकाः कार्य-अवकाशाः अपि भविष्यन्ति |”.
कम्पनीयाः भविष्यस्य विषये वाङ्ग वेन्वेन् इत्यनेन उक्तं यत् सौन्दर्यं कदापि क्षीणं न भविष्यति, सः च आशास्ति यत् एतत् प्रियं व्यापारं सम्यक् करिष्यति, उज्ज्वलतया प्रकाशयिष्यति, मुखेन ब्राण्ड् भविष्यति च। तत्सह, अधिकाधिकजनानाम् सौन्दर्यं, रूपविश्वासः, संस्कृतिः च भवितुम् अर्हति इति आशासे।
वयं प्रायः किं इच्छामः इति भ्रमिताः भवेम, अस्माकं मनसि प्रतिदिनं बहवः विचाराः उद्भवन्ति, परन्तु ताः प्रतिभाः ये कदापि न म्रियन्ते, ते प्रेम इति उच्यन्ते । प्रेम्णः कारणात् पर्वतानाम् उपरि आरोहणं, विघ्नानाम् अतिक्रमणं च केवलं भवतः अधिकं दृढनिश्चयं करिष्यति ।
प्रतिवेदन/प्रतिक्रिया