समाचारं

जिला 14 के लिये गरज एवं बिजली चेतावनी! बीजिंग-नगरस्य पश्चिमदिशि उत्तरदिशि च स्थानेषु महतीतः प्रचण्डवृष्टिः भविष्यति

2024-08-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना यावत् बीजिंग-नगरे...पिङ्गु, फाङ्गशान्, मेन्टौगौ, चाङ्गपिङ्ग्, डाक्सिङ्ग्, चाओयाङ्ग, फेङ्गताई, शिजिंगशान्, शुन्यी, मियुन्, डोङ्गचेङ्ग, टोङ्गझौ, क्षिचेङ्ग, हैडियन इत्यादिषु १४ जिल्हेषु नीलगर्जनस्य, विद्युत्प्रवाहस्य च चेतावनी जारीकृता अस्ति:स्थानीया अल्पकालीनवृष्टिः प्रबलः भविष्यति, अतः कृपया सावधानतां गृह्णन्तु।

फाङ्गशानमण्डलेन नीलवर्णीयवर्षातूफानस्य चेतावनी अपि जारीकृता अस्ति यत् -अधुना १६ अगस्तदिनाङ्के २०:०० वादनपर्यन्तं फाङ्गशानमण्डले ३० मि.मी.तः अधिकं प्रतिघण्टां वर्षा भवति इति अपेक्षा अस्ति।पर्वतीय-अगाध-पर्वत-क्षेत्रेषु मलिन-प्रवाहः, भूस्खलनः, पतनम् इत्यादयः गौण-आपदाः, निम्ननगरेषु जलसञ्चयः च भवितुम् अर्हन्तिकृपया सावधानताएं ग्रहण करें।

केन्द्रीयमौसमवेधशाला १६ अगस्तदिनाङ्के १०:०० वादने नीलवर्णीयवृष्टितूफानस्य चेतावनी जारीं करिष्यति: अपेक्षा अस्ति यत् १६ अगस्तदिनाङ्के १४:०० वादनतः १७ दिनाङ्के १४:०० वादनपर्यन्तं मध्यदक्षिणहुनान्, दक्षिणजियाङ्गक्सी, दक्षिण फुजियान्, मध्यपूर्वी गुआङ्गक्सी, गुआङ्गडोङ्गस्य अधिकांशः, पश्चिमः हैनान् द्वीपः तथा उत्तरी ताइवानद्वीपः, पश्चिमः युन्नान्, मध्यः शान्क्सी, पश्चिमः उत्तरः च हेबेई,बीजिंग-नगरस्य पश्चिमे उत्तरे च केषुचित् क्षेत्रेषु अत्यधिकवृष्टिः भवति ।तेषु दक्षिणे हुनान्, दक्षिणे गुआङ्गडोङ्ग इत्यादिषु तटस्य अन्येषु स्थानेषु प्रचण्डवृष्टिः (१००-१४० मि.मी.) अभवत् । उपर्युक्तेषु केषुचित् क्षेत्रेषु अल्पकालिकं प्रचण्डवृष्टिः (अधिकतमं प्रतिघण्टां २० तः ५० मि.मी., तथा च स्थानीयतया ७० मि.मी. अधिकं भवितुम् अर्हति), तथा च स्थानीयवज्रपाताः, प्रचण्डवायुः च अन्ये प्रबलाः संवहनवायुः च भवति

बीजिंग-मौसम-वेधशाला १६ दिनाङ्के ११:०० वादने मौसमस्य पूर्वानुमानं जारीकृतवान् यत् अपराह्णे मेघयुक्तं मेघयुक्तं यावत्तत्र विकीर्णाः वज्रवृष्टयः, .उत्तरतः दक्षिणपर्यन्तं वायुः २ श्रेणीं वा तृतीयस्तरं वा गच्छति, अधिकतमं तापमानं ३१°C भवति;मेघयुक्तं रात्रौ विकीर्णवज्रवृष्टिभिः सह।दक्षिणतः उत्तरपर्यन्तं १ वा २ स्तरपर्यन्तं वायुः, न्यूनतमं तापमानं २४°C भवति ।सप्ताहान्ते महती वर्षा भविष्यति, अतः पर्वतीयक्षेत्रेषु यात्रां परिहरन्तु, भूवैज्ञानिक आपदाभ्यः सावधानाः भवन्तु ।

स्रोतः - बीजिंग मौसमविज्ञान ब्यूरो, @中国 मौसम, @meteorologyBeijing

प्रतिवेदन/प्रतिक्रिया